वायुरुवाच |

ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः |
भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत || १ ||
तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् |
ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् || २ ||
तस्य तुष्टस्तदा देवो वरदो ऽस्मीत्यभाषत |
वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते || ३ ||

ब्रह्मोवाच |

इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् |
येन चिह्नेन लोको ऽयं चिह्नितः स्याज्जगत्पते || ४ ||
तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः |
सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह || ५ ||
शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी |
निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत || ६ ||
तामुवाच तदा देवो वाचा संजीवयन्निव |
यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता |
सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि || ७ ||
यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता |
तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि || ८ ||
इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे |
सर्वांल् लोकांस्तारयित्री पुनस्त्वं नात्र संशयः || ९ ||
यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः |
पुण्या च सर्वसरितां भविष्यसि न संशयः || १० ||
ततः सा समनुज्ञाता शंकरेण विभाविनी |
चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोके ऽतिपावनम् || ११ ||
तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम् |
नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम् |
ततो विनिःसृता भूयः सेमं लोकमपावयत् || १२ ||
तं गृहीत्वा महादेवः कपालममितौजसम् |
इमं लोकमनुप्राप्य देशे श्रेष्ठे ऽवतिष्ठत || १३ ||
तत्र तच्च महद्दिव्यं कपालं देवताधिपः |
स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः || १४ ||
तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः |
अनदन्सुमहानादं नादयन्तो दिशो दश |
क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत || १५ ||
तेन शब्देन घोरेण असुरो देवकण्टकः |
हालाहल इति ख्यातस्तं देशं सो ऽभ्यगच्छत || १६ ||
अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः |
ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः |
महिषश्छन्नरूपाणामसुराणां शतैर्वृतः || १७ ||
तमापतन्तं सक्रोधं महिषं देवकण्टकम् |
सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः || १८ ||
दैत्यो ऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः |
आयाति त्वरितो यूयं तस्मादेनं निहन्यथ || १९ ||
ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम् |
भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे || २० ||
हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत |
ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः |
अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत् || २१ ||
स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः |
तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे || २२ ||
भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः |
कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता || २३ ||
कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना |
महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते || २४ ||
स्थापितस्य कपालस्य यथोक्तमभवत्तदा |
ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् || २५ ||
आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः |
कपर्दिनमुपामन्त्र्य तं देशं सो ऽन्वगृह्णत || २६ ||
अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः |
भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः || २७ ||
श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः |
ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम् |
गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम् || २८ ||
एवं तत्र नरः पापं सर्वमेव प्रहास्यति |
त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् |
राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति || २९ ||
यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः |
स गुह्यगणदेवानां समतां समवाप्स्यति || ३० ||

वायुरुवाच |

ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम् |
शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम् || ३१ ||
तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् |
रुद्रलोकमवाप्नोति स प्राहैवं पितामहः || ३२ ||
यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः |
कश्मीरः सो ऽभवन्नाम्ना देशः पुण्यतमः सदा || ३३ ||
ततो देवः सह गणै रूपं विकृतमास्थितः |
पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः || ३४ ||
गते च देवनाथे ऽथ कपालस्थानमव्ययम् |
सर्वतीर्थाभिषेकस्य फलेन समयोजयत् || ३५ ||
तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते |
महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः || ३६ ||
इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम् |
महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम् || ३७ ||
तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले |
पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सो ऽभिनन्दितः || ३८ ||
इति स्कन्दपुराणे सप्तमो ऽध्यायः ||