वायुरुवाच |

एवमेषा भगवती ब्रह्मलोकानुसारिणी |
युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत || १ ||

सनत्कुमार उवाच |

एवं तेषां समाप्ते ऽथ सत्त्रे वर्षसहस्रिके |
प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः || २ ||

ब्रह्मोवाच |

भूयो ऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम् |
यदा वो भविता विघ्नं तदा निष्कल्मषं तपः || ३ ||
विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम् |
योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम् || ४ ||
तथेत्युक्त्वा गते तस्मिन्सत्त्राण्याजह्रिरे तदा |
बहूनि विविधाकाराण्यभियुक्ता महाव्रताः || ५ ||
निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः |
राजानं सोममानाय्य अभिषेक्तुमियेषिरे || ६ ||
अथ सो ऽपि कृतातिथ्यः अदृश्येन दुरात्मना |
स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन् || ७ ||
ते गत्वा मुनयः सर्वे कलापग्रामवासिनः |
पुरूरवसमानीय राजानं ते ऽभ्यषेचयन् || ८ ||
ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो |
केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम् || ९ ||
स एवमुक्तो मृगयन्न तमासादयत्प्रभुः |
उवाच स तदा विप्रान्प्रणम्य भयपीडितः || १० ||
परमं यत्नमास्थाय मया सोमो ऽभिमार्गितः |
न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः || ११ ||
तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः |
ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् || १२ ||
भवान्राजा कुतस्त्राता कृतो ऽस्माभिर्भयार्दितैः |
न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि || १३ ||
विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि |
तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि || १४ ||
वयमेव हि राजानमानयिष्याम दुर्विदम् |
तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम् || १५ ||
ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः |
अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् || १६ ||
स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी |
रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् || १७ ||
तुष्टास्मि वत्साः किं वो ऽद्य करोमि वरदास्मि वः |
ब्रूत तत्कृतमेवेह भविष्यति न संशयः || १८ ||

ऋषय ऊचुः |

सोमो नो ऽपहृतो देवि केनापि सुदुरात्मना |
तमानय नमस्ते ऽस्तु एष नो वर उत्तमः || १९ ||

सनत्कुमार उवाच |

सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा |
श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति || २० ||
व्यग्राणामसुराणां सा गृहीत्वा सोममागता |
आगम्य तानृषीन्प्राह अयं सोमो ऽभिषूयताम् || २१ ||
ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् |
अमन्यन्त तपो ऽस्माकं निष्कल्मषमिति द्विजाः || २२ ||
ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः |
आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम् || २३ ||
ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् |
सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः || २४ ||
तेषां कालेन महता तपसा भावितात्मनाम् |
योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते || २५ ||
ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः |
महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः || २६ ||
अथ तेषां महादेवः पिनाकी नीललोहितः |
अभ्यगच्छत तं देशं विमानेनार्कतेजसा || २७ ||
तद्भावभाविताञ्ज्ञात्वा सद्भावेन परेण ह |
उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः || २८ ||
भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः |
दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम् || २९ ||

सनत्कुमार उवाच |

अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम् |
विमानं मेरुसंकाशं नानारत्नविभूषितं || ३० ||
तस्य मध्ये ऽग्निकूटं च सुमहद्दीप्तिमास्थितम् |
ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम् || ३१ ||
दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् |
त्रेताग्निपिङ्गलजटं भुजगाबद्धमेखलम् || ३२ ||
मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम् |
पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम् || ३३ ||
असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम् |
अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः |
चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम् || ३४ ||
तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा |
यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन || ३५ ||
तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम् |
वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः || ३६ ||
प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् |
प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः || ३७ ||
इति स्कन्दपुराणे अष्टमो ऽध्यायः ||