सनत्कुमार उवाच |

सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः |
निराहारा कदाचिच्च एकपर्णाशना पुनः |
वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च || १ ||
तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् |
उवाच ब्रूहि तुष्टो ऽस्मि देवि किं करवाणि ते || २ ||
साब्रवीत् त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम् |
विचरेयं सुखं देव सर्वअंल् लोकान्नमस्तव || ३ ||

ब्रह्मोवाच |

न हि येन शरीरेण क्रियते परमं तपः |
तेनैव परमेशो ऽसौ पतिः शम्भुरवाप्यते || ४ ||
तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः |
जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि || ५ ||
ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी |
दक्षस्य दुहिता जज्ञे सती नामातियोगिनी || ६ ||
तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् |
ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान् || ७ ||
आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान् |
अनेकानि सहस्राणि रुद्राणाममितौजसाम् || ८ ||
तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् |
मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः || ९ ||
अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः |
तेन चोक्तं स्थितो ऽस्मीति स्थाणुस्तेन ततः स्मृतः || १० ||

देव उवाच |

न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन |
स्थितो ऽस्मि वचनात्ते ऽद्य वक्तव्यो नास्मि ते पुनः || ११ ||
ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः |
चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः || १२ ||

सनत्कुमार उवाच |

अथ काले गते व्यास स दक्षः शापकारणात् |
अन्यानाहूय जामातॄन्सदारानर्चयद्गृहे || १३ ||
सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः |
सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् || १४ ||
अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत |
मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम् || १५ ||
क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः |
निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव || १६ ||
मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः |
न त्वं तथा पूजयसे सह भर्त्रा महाव्रते || १७ ||
गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः |
श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम् || १८ ||
तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम् |
पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते || १९ ||

सनत्कुमार उवाच |

ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता |
पूजामसंमतां हीनामिदं चोवाच तं शुभा || २० ||
यस्मादसंमतामेतां पूजां त्वं कुरुषे मयि |
श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः || २१ ||
तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा |
असत्कृतायाः किं मे ऽद्य जीवितेनाशुभेन ह || २२ ||

सनत्कुमार उवाच |

ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह |
उवाचेदं सुसंरब्धा वचनं वचनारणिः || २३ ||
यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया |
एवं तत्राप्यसंमूढा सम्भूता धार्मिका सती |
गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः || २४ ||
ततः सा धारणां कृत्वा आग्नेयीं सहसा सती |
ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना || २५ ||
तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः |
उवाच दक्षं संगम्य इदं वचनकोविदः || २६ ||
यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् |
जामातरः सपत्नीकास्तस्माद्वैवस्वते ऽन्तरे |
उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे || २७ ||
त्वं चैव मम शापेन क्षत्रियो भविता नृपः |
प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः |
धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः || २८ ||

सनत्कुमार उवाच |

तमुवाच तदा दक्षो दूयता हृदयेन वै |
मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः |
किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा || २९ ||
यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर |
भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन || ३० ||
भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः |
अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते || ३१ ||

सनत्कुमार उवाच |

ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः |
सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते || ३२ ||
तमहं धारयाम्येको लोकानां हितकाम्यया |
भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः |
तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया || ३३ ||
भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः |
अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः |
दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये || ३४ ||
यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत |
अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च || ३५ ||
देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः |
भागानपः स्पृशन्ति स्म तत्र का परिदेवना || ३६ ||
त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः |
स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि || ३७ ||

सनत्कुमार उवाच |

एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः |
विरराम महातेजा जगाम च यथागतम् || ३८ ||
चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम् |
गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः || ३९ ||
य इमं दक्षशापाङ्कं देव्याश्चैवाशरीरताम् |
शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः |
सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् || ४० ||
इति स्कन्दपुराणे दशमो ऽध्यायः ||