सनत्कुमार उवाच |

ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् |
देवि येनैव सृष्टासि मनसा यस्त्वया वृतः |
स भर्ता तव देवेशो भविता मा तपः कृथाः || १ ||
ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् |
जगामादर्शनं तस्याः सा चापि विरराम ह || २ ||
सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह |
द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता || ३ ||
अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः |
विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च || ४ ||
विभुग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः |
उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् || ५ ||
अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् |
अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया || ६ ||
तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि |
सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया || ७ ||

देव्युवाच |

भगवन्नस्वतन्त्रास्मि पिता मे ऽस्त्यरणी तथा |
तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव || ८ ||
गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् |
स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम || ९ ||

सनत्कुमार उवाच |

ततः स भगवान्देवस्तथैव विकृतः प्रभुः |
उवाच शैलराजं तमुमां मे यच्छ शैलराट् || १० ||
स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् |
भीतः शापाच्च विमना इदं वचनमब्रवीत् || ११ ||
भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान् |
मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः || १२ ||
स्वयंवरो मे दुहितुर्भविता विप्रपूजितः |
वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति || १३ ||

सनत्कुमार उवाच |

तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः |
देव्याः समीपमागत्य इदमाह महामनाः || १४ ||
देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम् |
तत्र त्वं वरयित्री यं स ते भर्ता किलानघे || १५ ||
तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने |
रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम् || १६ ||

सनत्कुमार उवाच |

तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् |
भावं च रुद्रनिहितं प्रसादं मनसस्तथा || १७ ||
सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा |
अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन || १८ ||
अथ वा ते ऽस्ति संदेहो मयि विप्र कथंचन |
इहैव त्वां महाभाग वरयामि मनोरथम् || १९ ||

सनत्कुमार उवाच |

गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम् |
स्कन्धे शम्भोः समादाय देवी प्राह वृतो ऽसि मे || २० ||
ततः स भगवान्देवस्तथा देव्या वृतस्तदा |
उवाच तमशोकं वै वाचा संजीवयन्निव || २१ ||
यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् |
तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि || २२ ||
कामरूपः कामपुष्पः कामगो दयितो मम |
सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः || २३ ||
सर्वान्नभक्षदश्चैव अमृतस्रव एव च |
सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः |
निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः || २४ ||
आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम् |
यो ऽभियास्यति पुण्यार्थी सो ऽश्वमेधमवाप्स्यति |
यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति || २५ ||
यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् |
स देव्यास्तपसा युक्तो महागणपतिर्भवेत् || २६ ||

सनत्कुमार उवाच |

एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् |
अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः || २७ ||
सापि देवी गते तस्मिन्भगवत्यमितात्मनि |
तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह || २८ ||
उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ |
निशेव चन्द्ररहिता सा बभौ विमनास्तदा || २९ ||
अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा |
सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह || ३० ||
स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः |
क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तो ऽभवत्तदा || ३१ ||
योगमायामथास्थाय प्रपञ्चोद्भवकारणम् |
तद्रूपं सरसो मध्ये कृत्वेदं समभाषत |
त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम् || ३२ ||
धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः |
यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः || ३३ ||
शोचामि न स्वकं देहं ग्राहग्रस्तो ऽपि दुःखितः |
यथा शोचामि पितरं मातरं च तपस्विनीम् || ३४ ||
मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ |
प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः || ३५ ||

सनत्कुमार उवाच |

श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना |
उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः || ३६ ||
सापश्यदिन्दुवदना बालकं चारुरूपिणम् |
ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम् || ३७ ||
सो ऽपि ग्राहवरः श्रीमान्दृष्ट्वा देवीमुपागताम् |
तं गृहीत्वा द्रुतं यातो मध्यं सरस एव ह || ३८ ||
स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् |
अथाह देवी दुःखार्ता बालं दृष्ट्वा महाव्रता || ३९ ||
ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् |
विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम || ४० ||

ग्राह उवाच |

यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् |
स आहारो मम पुरा विहितो लोककर्तृभिः || ४१ ||
सो ऽयं मम महाभागे षष्ठे ऽहनि गिरीन्द्रजे |
ब्रह्मणा विहितो नूनं नैनं मोक्ष्ये कथंचन || ४२ ||

देव्युवाच |

यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् |
तेन बालमिमं मुञ्च ग्राहराज नमो ऽस्तु ते || ४३ ||

ग्राह उवाच |

मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने |
नैनं मोचयितुं शक्तो देवराजो ऽपि स स्वयम् || ४४ ||
मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना |
अमरत्वमवध्यत्वमक्षयं बलमेव च || ४५ ||
स्वयंग्रहणमोक्षश्च ज्ञानं चैवाव्ययं पुनः |
दत्तं ततो ब्रवीमि त्वां नायं मोक्षमवाप्स्यति || ४६ ||
अथ वा ते कृपा देवि भृशं बाले शुभानने |
ब्रवीमि यत्कुरु तथा ततो मोक्षमवाप्स्यति || ४७ ||

देव्युवाच |

ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् |
तत्कृतं नात्र संदेहो मान्या मे ब्राह्मणा दृढम् || ४८ ||

ग्राह उवाच |

यत्कृतं वै तपः किंचिद्भवत्या स्वल्पमन्तशः |
तत्सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति || ४९ ||

देव्युवाच |

जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया |
तत्ते सर्वं मया दत्तं बालं मुञ्च ममाग्रतः || ५० ||

सनत्कुमार उवाच |

प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः |
आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् || ५१ ||
उवाच चेदं तुष्टात्मा देवीं लोकस्य धारिणीम् |
देवि किं कृतमेतत्ते अनिश्चित्य महाव्रते |
तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते || ५२ ||
गृहाण तप एतच्च बालं चेमं शुचिस्मिते |
तुष्टो ऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते || ५३ ||
सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता |
सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् |
न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः || ५४ ||
दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विदितं हि ते |
न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् || ५५ ||
दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः |
त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम् || ५६ ||
तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च |
देवीमादित्यसद्भासं तत्रैवान्तरधीयत || ५७ ||
बालो ऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा |
स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत || ५८ ||
तपसो ऽथ व्ययं मत्वा देवी हिमगिरीन्द्रजा |
भूय एव तपः कर्तुमारेभे यत्नमास्थिता || ५९ ||
कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् |
प्रोवाच वचनं व्यास मा कृथास्तप इत्युत || ६० ||
मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते |
तेनैवमक्षयं तुभ्यं भविष्यति सहस्रधा || ६१ ||
इति लब्ध्वा वरं देवी तपसो ऽक्षय्यमुत्तमम् |
स्वयंवरमुदीक्षन्ती तस्थौ प्रीतिमुदायुता || ६२ ||
इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं हि शम्भोः |
स देहभेदं समवाप्य पूतो भवेद्गणस्तस्य कुमारतुल्यः || ६३ ||
इति स्कन्दपुराणे द्वादशमो ऽध्यायः ||