pañcamo+adhyāyaḥ/

Su.5.5.1 athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ//

Su.5.5.2 yathovāca bhagavān dhanvantariḥ//

Su.5.5.3 sarvairevāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ/
daṃśasyopati badhnīyādariṣṭāścaturaṅgule//
Su.5.5.4 plotacarmāntavalkānāṃ mṛdunā+anyatamena vai/
na gacchati viṣaṃ dehamariṣṭābhirnivāritam//
Su.5.5.5 daheddaṃśamathotkṛtya yatra bandho na jāyate/
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ//
Su.5.5.6 pratipūrya mukhaṃ vastrairhitamācūṣaṇaṃ bhavet/
sa daṣṭavyo+athavā sarpo loṣṭo vā+api hi tatkṣaṇam//
Su.5.5.7 atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet/
sa pittabāhulyaviṣāddaṃśo dāhādvisarpate//
Su.5.5.8 ariṣṭāmapi mantraiśca badhnīyānmantrakovidaḥ/
sā tu rajjvādibhirbaddhā viṣapratikarī matā//
Su.5.5.9 devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ/
bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram//
Su.5.5.10 viṣaṃ tejomayairmantraiḥ satyabrahmatapomayaiḥ/
yathā nivāryate kṣipraṃ prayuktairna tathauṣadhaiḥ//
Su.5.5.11 mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā/
mitāhāreṇa śucinā kuśāstaraṇaśāyinā//
Su.5.5.12 gandhamālyopahāraiśca balibhiścāpi devatāḥ/
pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ//
Su.5.5.13 mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ/
yasmānna siddhimāyānti tasmādyojyo+agadakramaḥ//
Su.5.5.14 samantataḥ sirā daṃśādvidhyettu kuśalo bhiṣak/
śākhāgre vā lalāṭe vā vyadhyāstā viṛte viṣe//
Su.5.5.15 rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate viṣam/
tasmādvisrāvayedraktaṃ sā hyasya paramā kriyā//
Su.5.5.16 samantādagadairdaṃśaṃ pracchayitvā pralepayet/
candanośīrayuktena vāriṇā pariṣecayet//
Su.5.5.17 pāyayetāgadāṃstāṃstān kṣīrakṣaudraghṛtādibhiḥ/
tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā//
Su.5.5.18 kovidāraśirīṣārkakaṭabhīrvā+api bhakṣayet/
na pibettailakaulatthamadyasauvīrakāṇi ca//
Su.5.5.19 dravamanyattu yatkiñcit pītvā pītvā tadudvamet/
prāyo hi vamanenaiva mukhaṃ nirhriyate viṣam//
Su.5.5.20 phaṇināṃ viṣavege tu prathame śoṇitaṃ haret/
dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhisak//
Su.5.5.21 nasyakarmāñjane yuñjyāttṛtīye viṣanāśane/
vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet//
Su.5.5.22 śītopacāraṃ kṛtvā++ādau bhiṣak pañcamaṣaṣṭhayoḥ/
pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām//
Su.5.5.23 saptame tvavapīḍena śirastīkṣṇena śodhayet/
tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca//
Su.5.5.24 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet/
pūrve maṇḍalināṃ vege darvīkaravadācaret//
Su.5.5.25 agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca/
vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet//
Su.5.5.26 tṛtīye śodhitaṃ tīkṣṇairvāgūṃ pāyayeddhitām/
caturthe pañcame cāpi darvīkaravadācaret//
Su.5.5.27 kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro+agadaḥ/
hito+avapīḍe tvagadaḥ saptame viṣanāśanaḥ//
Su.5.5.28 pūrve rājimatāṃ vege+alābudhiḥ śoṇitaṃ haret/
agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca//
Su.5.5.29 vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam/
tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ//
Su.5.5.30 ṣaṣṭhe+añjanaṃ tīkṣṇatamamavapīḍaśca saptame/
garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam//
Su.5.5.31 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate mṛdu/
raktāvasekāñjanāni naratulyānyajāvike//
Su.5.5.32 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat/
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām//
Su.5.5.33 pariṣekān pradehāṃśca suśītānavacārayet/
māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam/
pāne caturguṇaṃ pathyaṃ vamane+aṣṭaguṇaṃ punaḥ//
Su.5.5.34 deśaprakṛtisātmyartuviṣavegabalābalam/
pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret//
Su.5.5.35 vegānupūrvyā karmoktamidaṃ viṣavināśanam/
karmāvasthāviśeṣeṇa viṣayorubhayoḥ śṛṇu//
Su.5.5.36 vivarṇe kaṭhine śūne saruje+aṅge viṣānvite/
tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ//
Su.5.5.37 kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ/
pāyayeta rasaṃ sarpiḥ śuktaṃ kṣaudraṃ tathā dadhi//
Su.5.5.38 tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam/
śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret//
Su.5.5.39 śīte śītaprasekārtaṃ ślaiṣmikaṃ kaphakṛdviṣam/
vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam//
Su.5.5.40 koṣṭhadāharujādhmānamūtrasaṅgaruganvitam/
virecayecchakṛdvāyusaṅgapittāturaṃ naram//
Su.5.5.41 śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam/
vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret//
Su.5.5.42 śiroruggauravālasyahanustambhagalagrahe/
śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe//
Su.5.5.43 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ/
cūrṇaiḥ pradhamanaistīkṣṇairviṣārtaṃ samupācaret//
Su.5.5.44 tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ/
tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit//
Su.5.5.45 kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ/
saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani//
Su.5.5.46 carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak/
vādayeccāgadairliptvā dundubhīṃstasya pārśvayoḥ//
Su.5.5.47 labdhasaṃjñaṃ punaścainamūrdhvaṃ cādhaśca śodhayet/
niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam//
Su.5.5.48 alpamapyavaśiṣṭaṃ hi bhūyo vegāya kalpate/
kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ//
Su.5.5.49 śophaśoṣapratiśyāyatimirārucipīnasān/
teṣu cāpi yathādoṣaṃ pratikarma prayojayet//
Su.5.5.50 viṣārtopadravāṃścāpi yathāsvaṃ samupācaret/
athāriṣṭāṃ vimucyāśu pracchayitvā+aṅkitaṃ tayā//
Su.5.5.51 dahyāttatra viṣaṃ skannaṃ bhūyo vegāya kalpate/
evamauṣadhibhirmantraiḥ kriyāyogaiśca yatnataḥ//
Su.5.5.52 viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati/
tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret//
Su.5.5.53 tailamatsyakulatthāmlavarjyairviṣaharāyutaiḥ/
pittajvraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ//
Su.5.5.54 kaphamāragvadhādyena sakṣaudreṇa gaṇena tu/
śleṣmaghnairagadaiścaiva tiktai rūkṣaiśca bhojanaiḥ//
Su.5.5.55 vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi/
udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat//
Su.5.5.56 gāḍhaṃ baddhe+ariṣṭayā pracchite vā tīkṣṇairlepaistadvidhairvā+avaśiṣṭaiḥ/
śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam//
Su.5.5.57 sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam/
kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca//
Su.5.5.58 tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet/
pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ//
Su.5.5.59 lūtādaṣṭā digdhaviddhā viṣairvā juṣṭā prāyaste vraṇāḥ pūtimāṃsāḥ/
teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya//
Su.5.5.60 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ/
antarvastraṃ dāpayecca pradehān śītairdravyairājyayuktairviṣaghnaiḥ//
Su.5.5.61 bhinne tvasthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca/
trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaśca vargaḥ//
Su.5.5.62 kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni/
eṣo+agado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ//
Su.5.5.63 avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ/
viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva//
Su.5.5.64 sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ/
śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca//
Su.5.5.65 eṣo+agadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā/
prapauṇḍarīkaṃ suradāru mustā kālānusāryā kaṭurohiṇī ca//
Su.5.5.66 sthauṇeyakadhyāmakaguggulūni punnāgatālīśasuvarcikāśca/
kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ//
Su.5.5.67 rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca/
sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni//
Su.5.5.68 eṣo+agadastārkṣya iti pradiṣṭo viṣaṃ nihanyādapi takṣakasya/
māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni//
Su.5.5.69 viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni/
bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca//
Su.5.5.70 pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam/
sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi//
Su.5.5.71 varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca/
yasyāgado+ayaṃ sukṛto gṛhe syānnamnarṣabho nāma nararṣabhasya//
Su.5.5.72 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva/
etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ//
Su.5.5.73 digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti/
lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca//
Su.5.5.74 cūrṇīkṛto+ayaṃ rajanīvimiśro sarpirmadhubhyāṃ sahito nidheyaḥ/
śṛṅge gavāṃ pūrvavadāpidhānastataḥ prayojyo+añjananasyapānaiḥ//
Su.5.5.75 saṃjīvano nāma gatāsukalpāneṣo+agado jīvayatīha martyān/
śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca//
Su.5.5.76 sataṇḍulīyo+agada eṣa mukhyo viṣeṣu darvīkararājilānām/
drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā//
Su.5.5.77 deyo dvibhāgaḥ surasācchadasya kapitthabilvādapi dāḍimācca/
tathā+ardhabhāgaḥ sitasindhuvārādaṅkoṭhamūlādapi gairikācca//
Su.5.5.78 eṣo+agadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi/
vaṃśatvagārdrā++āmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā//
Su.5.5.79 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti/
viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ//
Su.5.5.80 pūrīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ/
kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ//
Su.5.5.81 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ/
salāvaṇaḥ kṣaudrayuto+atha pīto viśeṣataḥ kīṭaviṣaṃ nihanti//
Su.5.5.82 kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ lavaṇadvayam/
mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca//
Su.5.5.83 kapittharasapiṣṭo+ayaṃ śarkarākṣaudrasaṃyutaḥ/
viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ//
Su.5.5.84 somarājīphalaṃ puṣpaṃ kaṭabhī sindhuvārakaḥ/
corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā//
Su.5.5.85 punarnavā śirīṣasya puṣpamāragvadhārkajam/
śyāmā+ambaṣṭhā viḍaṅgāni tathā+amrāśmantakāni ca//
Su.5.5.86 bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ/
ekaśo dvitriśo vā+api prayoktavyo viṣāpahaḥ//
iti suśrutasaṃhitāyāṃ kalpasthāne sarpadaṣṭaviṣacikitsitaṃ nāma pañcamo+adhyāyaḥ //5//