pañcamo+adhyāyaḥ/
Su.5.5.1 athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ//
Su.5.5.2 yathovāca bhagavān dhanvantariḥ//
Su.5.5.3 sarvairevāditaḥ sarpaiḥ śākhādaṣṭasya
dehinaḥ/
daṃśasyopati badhnīyādariṣṭāścaturaṅgule//
Su.5.5.4 plotacarmāntavalkānāṃ mṛdunā+anyatamena vai/
na gacchati viṣaṃ dehamariṣṭābhirnivāritam//
Su.5.5.5 daheddaṃśamathotkṛtya yatra bandho na jāyate/
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ//
Su.5.5.6 pratipūrya mukhaṃ vastrairhitamācūṣaṇaṃ
bhavet/
sa †daṣṭavyo+athavā
sarpo loṣṭo vā+api hi tatkṣaṇam//
Su.5.5.7 atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet/
sa pittabāhulyaviṣāddaṃśo dāhādvisarpate//
Su.5.5.8 ariṣṭāmapi mantraiśca badhnīyānmantrakovidaḥ/
sā tu rajjvādibhirbaddhā viṣapratikarī matā//
Su.5.5.9 devabrahmarṣibhiḥ proktā mantrāḥ
satyatapomayāḥ/
bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram//
Su.5.5.10 viṣaṃ tejomayairmantraiḥ
satyabrahmatapomayaiḥ/
yathā nivāryate kṣipraṃ prayuktairna tathauṣadhaiḥ//
Su.5.5.11 mantrāṇāṃ grahaṇaṃ kāryaṃ
strīmāṃsamadhuvarjinā/
†mitāhāreṇa śucinā
kuśāstaraṇaśāyinā//
Su.5.5.12 gandhamālyopahāraiśca balibhiścāpi devatāḥ/
pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ//
Su.5.5.13 mantrāstvavidhinā proktā hīnā vā
svaravarṇataḥ/
yasmānna siddhimāyānti tasmādyojyo+agadakramaḥ//
Su.5.5.14 samantataḥ sirā daṃśādvidhyettu kuśalo
bhiṣak/
śākhāgre vā lalāṭe vā vyadhyāstā viṛte viṣe//
Su.5.5.15 rakte nirhriyamāṇe tu kṛtsnaṃ nirhriyate
viṣam/
tasmādvisrāvayedraktaṃ sā hyasya paramā kriyā//
Su.5.5.16 samantādagadairdaṃśaṃ pracchayitvā
pralepayet/
candanośīrayuktena vāriṇā pariṣecayet//
Su.5.5.17 pāyayetāgadāṃstāṃstān
kṣīrakṣaudraghṛtādibhiḥ/
tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā//
Su.5.5.18 kovidāraśirīṣārkakaṭabhīrvā+api bhakṣayet/
na pibettailakaulatthamadyasauvīrakāṇi ca//
Su.5.5.19 dravamanyattu yatkiñcit pītvā pītvā
tadudvamet/
prāyo hi vamanenaiva mukhaṃ nirhriyate viṣam//
Su.5.5.20 phaṇināṃ viṣavege tu prathame śoṇitaṃ haret/
dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhisak//
Su.5.5.21 nasyakarmāñjane yuñjyāttṛtīye viṣanāśane/
vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet//
Su.5.5.22 śītopacāraṃ kṛtvā++ādau bhiṣak
pañcamaṣaṣṭhayoḥ/
†pāyayecchodhanaṃ
tīkṣṇaṃ yavāgūṃ cāpi kīrtitām//
Su.5.5.23 saptame tvavapīḍena śirastīkṣṇena śodhayet/
tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca//
Su.5.5.24 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ† kṣipet/
pūrve maṇḍalināṃ vege darvīkaravadācaret//
Su.5.5.25 agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca/
vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet//
Su.5.5.26 tṛtīye śodhitaṃ tīkṣṇairvāgūṃ pāyayeddhitām/
caturthe pañcame cāpi darvīkaravadācaret//
Su.5.5.27 kākolyādirhitaḥ ṣaṣṭhe peyaśca †madhuro+agadaḥ/
hito+avapīḍe tvagadaḥ saptame viṣanāśanaḥ//
Su.5.5.28 pūrve rājimatāṃ vege+alābudhiḥ śoṇitaṃ haret†/
agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca//
Su.5.5.29 vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam/
tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ//
Su.5.5.30 ṣaṣṭhe+añjanaṃ tīkṣṇatamamavapīḍaśca
saptame/
garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam//
Su.5.5.31 viṣārtānāṃ yathoddiṣṭaṃ vidhānaṃ śasyate
mṛdu/
raktāvasekāñjanāni naratulyānyajāvike//
Su.5.5.32 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu
tat†/
caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām//
Su.5.5.33 pariṣekān pradehāṃśca suśītānavacārayet/
māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam/
pāne caturguṇaṃ pathyaṃ vamane+aṣṭaguṇaṃ punaḥ//
Su.5.5.34 deśaprakṛtisātmyartuviṣavegabalābalam/
pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret//
Su.5.5.35 vegānupūrvyā karmoktamidaṃ viṣavināśanam†/
karmāvasthāviśeṣeṇa viṣayorubhayoḥ śṛṇu//
Su.5.5.36 vivarṇe kaṭhine śūne saruje+aṅge †viṣānvite/
tūrṇaṃ visravaṇaṃ kāryamuktena vidhinā tataḥ//
Su.5.5.37 kṣudhārtamanilaprāyaṃ tadviṣārtaṃ† samāhitaḥ/
pāyayeta rasaṃ sarpiḥ †śuktaṃ kṣaudraṃ tathā dadhi//
Su.5.5.38 tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam†/
śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret//
Su.5.5.39 śīte śītaprasekārtaṃ ślaiṣmikaṃ
kaphakṛdviṣam/
vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam//
Su.5.5.40 koṣṭhadāharujādhmānamūtrasaṅgaruganvitam/
virecayecchakṛdvāyusaṅgapittāturaṃ naram//
Su.5.5.41 śūnākṣikūṭaṃ nidrārtaṃ vivarṇāvilalocanam/
vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret//
Su.5.5.42 śiroruggauravālasyahanustambhagalagrahe/
śiro virecayet kṣipraṃ manyāstambhe ca dāruṇe//
Su.5.5.43 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ
virecanaiḥ/
cūrṇaiḥ pradhamanaistīkṣṇairviṣārtaṃ samupācaret//
Su.5.5.44 tāḍayecca sirāḥ kṣipraṃ tasya
śākhālalāṭajāḥ/
tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit//
Su.5.5.45 kuryāt kākapadākāraṃ vraṇamevaṃ sravanti
tāḥ/
saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani//
Su.5.5.46 carmavṛkṣakaṣāyaṃ vā †kalkaṃ vā kuśalo
bhiṣak/
vādayeccāgadairliptvā dundubhīṃstasya pārśvayoḥ//
Su.5.5.47 labdhasaṃjñaṃ punaścainamūrdhvaṃ cādhaśca
śodhayet/
niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam//
Su.5.5.48 alpamapyavaśiṣṭaṃ hi bhūyo vegāya kalpate/
kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ//
Su.5.5.49 śophaśoṣapratiśyāyatimirārucipīnasān/
teṣu cāpi yathādoṣaṃ pratikarma prayojayet//
Su.5.5.50 viṣārtopadravāṃścāpi yathāsvaṃ samupācaret/
athāriṣṭāṃ vimucyāśu† pracchayitvā+aṅkitaṃ tayā†//
Su.5.5.51 dahyāttatra viṣaṃ skannaṃ bhūyo vegāya
kalpate/
evamauṣadhibhirmantraiḥ kriyāyogaiśca yatnataḥ//
Su.5.5.52 viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati/
tadā pavanamudvṛttaṃ snehādyaiḥ samupācaret//
Su.5.5.53 tailamatsyakulatthāmlavarjyairviṣaharāyutaiḥ†/
pittajvraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ//
Su.5.5.54 kaphamāragvadhādyena sakṣaudreṇa gaṇena tu/
śleṣmaghnairagadaiścaiva tiktai rūkṣaiśca bhojanaiḥ//
Su.5.5.55 vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi/
udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat//
Su.5.5.56 gāḍhaṃ baddhe+ariṣṭayā pracchite vā
tīkṣṇairlepaistadvidhairvā+†avaśiṣṭaiḥ/
śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam//
Su.5.5.57 sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ
yāyāddahyate cāpyabhīkṣṇam/
kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca//
Su.5.5.58 tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya
syustaṃ digdhaviddhaṃ vyavasyet/
pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ//
Su.5.5.59 lūtādaṣṭā digdhaviddhā viṣairvā juṣṭā prāyaste
vraṇāḥ pūtimāṃsāḥ†/
teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya//
Su.5.5.60 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak
siñcet kṣīriṇāṃ tvakkaṣāyaiḥ/
antarvastraṃ dāpayecca pradehān śītairdravyairājyayuktairviṣaghnaiḥ//
Su.5.5.61 bhinne tvasthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ
paittike yo viṣe ca/
trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaśca vargaḥ//
Su.5.5.62 kaṭutrikaṃ caiva sucūrṇitāni śṛṅge
nidadhyānmadhusaṃyutāni/
eṣo+agado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ//
Su.5.5.63 avāryavīryo viṣavegahant↠mahāgado nāma
mahāprabhāvaḥ/
viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva//
Su.5.5.64 sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ
kṣaudrayuto nidheyaḥ/
śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca//
Su.5.5.65 eṣo+agadaḥ sthāvarajaṅgamānāṃ jet↠viṣāṇāmajito hi
nāmnā/
prapauṇḍarīkaṃ suradāru mustā kālānusāryā kaṭurohiṇī ca//
Su.5.5.66 sthauṇeyakadhyāmakaguggulūni†
punnāgatālīśasuvarcikāśca/
kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ//
Su.5.5.67 rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ
candanasaindhavaṃ ca/
sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni//
Su.5.5.68 eṣo+agadastārkṣya iti pradiṣṭo viṣaṃ nihanyādapi
takṣakasya/
māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni//
Su.5.5.69 viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi
sacandanāni/
bhārgī paṭolaṃ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca//
Su.5.5.70 pālindyaśokau kramukaṃ surasyāḥ
prasūnamāruṣkarajaṃ ca puṣpam/
sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi†//
Su.5.5.71 varāhagodhāśikhiśallakīnāṃ† mārjārajaṃ
pārṣatanākule ca/
yasyāgado+ayaṃ sukṛto gṛhe syānnamnarṣabho nāma nararṣabhasya//
Su.5.5.72 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi
viṣāṇi caiva/
etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ//
Su.5.5.73 digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā
hyaviṣā bhavanti/
lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca//
Su.5.5.74 cūrṇīkṛto+ayaṃ rajanīvimiśro †sarpirmadhubhyāṃ
sahito nidheyaḥ/
śṛṅge gavāṃ pūrvavadāpidhānastataḥ prayojyo+añjananasyapānaiḥ//
Su.5.5.75 saṃjīvano nāma gatāsukalpāneṣo+agado jīvayatīha
martyān/
śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca//
Su.5.5.76 sataṇḍulīyo+agada eṣa mukhyo viṣeṣu
darvīkararājilānām/
drākṣā sugandhā nagavṛttikā ca śvetā †samaṅgā
samabhāgayuktā//
Su.5.5.77 deyo dvibhāgaḥ surasācchadasya kapitthabilvādapi
dāḍimācca/
†tathā+ardhabhāgaḥ
sitasindhuvārādaṅkoṭhamūlādapi gairikācca//
Su.5.5.78 eṣo+agadaḥ kṣaudrayuto nihanti viśeṣato
maṇḍalināṃ viṣāṇi/
vaṃśatvagārdrā++āmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā//
Su.5.5.79 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca
gopittayutaṃ nihanti/
viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ//
Su.5.5.80 pūrīṣamūtrānilagarbhasaṅgānnihanti
vartyañjananābhilepaiḥ/
kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ//
Su.5.5.81 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt
trikaṭupragāḍhaḥ/
salāvaṇaḥ kṣaudrayuto+atha pīto viśeṣataḥ kīṭaviṣaṃ nihanti//
Su.5.5.82 kuṣṭhaṃ trikaṭukaṃ dārvī madhukaṃ
lavaṇadvayam/
mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca//
Su.5.5.83 kapittharasapiṣṭo+ayaṃ
śarkarākṣaudrasaṃyutaḥ/
viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ//
Su.5.5.84
†somarājīphalaṃ
puṣpaṃ kaṭabhī sindhuvārakaḥ/
corako varuṇaḥ kuṣṭhaṃ sarpagandhā sasaptalā//
Su.5.5.85 punarnavā śirīṣasya puṣpamāragvadhārkajam/
śyāmā+ambaṣṭhā viḍaṅgāni tathā+amrāśmantakāni ca//
Su.5.5.86 bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ/
ekaśo dvitriśo vā+api prayoktavyo viṣāpahaḥ//
iti suśrutasaṃhitāyāṃ kalpasthāne sarpadaṣṭaviṣacikitsitaṃ nāma
pañcamo+adhyāyaḥ //5//