ṣaṣṭho+adhyāyaḥ/

Su.5.6.1 athāto dundubhisvanīyaṃ kalpaṃ vyākhyāsyāmaḥ//

Su.5.6.2 yathovāca bhagavān dhanvantariḥ//

Su.5.6.3 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet, dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmraśvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni, tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt//

Su.5.6.4 anena dundubhiṃ limpet patākāṃ toraṇāni ca/
śravaṇāddarśanāt sparśāt viṣāt saṃpratimucyate//
Su.5.6.5 eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca/
arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca//
Su.5.6.6 ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe/
śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe//
Su.5.6.7 sadā sarvaviṣārtānāṃ sarvayaivopayujyate/
eṣa takṣakamukhyānāmapi daryāṅkuśo+agadaḥ//
Su.5.6.8 viḍaṅgatriphalādantībhadradāruhareṇavaḥ/
tālīśapatramañjiṣṭhākeśarotpalapadmakam//
Su.5.6.9 dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire/
priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam//
Su.5.6.10 sacandanagavākṣībhiretaiḥ siddhaṃ viṣāpaham/
sarpiḥ kalpāṇakaṃ hyetadgrahāpasmāranāśanam//
Su.5.6.11 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut/
śoṣiṇāmalpaśukrāṇāṃ vandhyānāṃ ca praśasyate//
Su.5.6.12 apāmārgasya bījāni śirīṣasya ca māṣakān/
śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet//
Su.5.6.13 sarpiretaistu saṃsiddhaṃ viṣasaṃśamanaṃ param/
amṛtaṃ nāma vikhyātamapi saṃjīvayenmṛtam//
Su.5.6.14 candanāguruṇī kuṣṭhaṃ tagaraṃ tilaparṇikam/
prapauṇḍarīkaṃ naladaṃ saralaṃ devadāru ca//
Su.5.6.15 bhadraśriyaṃ yavaphalāṃ bhārgīṃ nīlīṃ sugandhikām/
kāleyakaṃ padmakaṃ ca madhukaṃ nāgaraṃ jaṭām//
Su.5.6.16 punnāgailailavālūni gairikaṃ dhyāmakaṃ balām/
toyaṃ sarjarasaṃ māṃsīṃ śatapuṣpāṃ hareṇukām//
Su.5.6.17 tālīśapatraṃ kṣudrailāṃ priyaṅguṃ sakuṭannaṭam/
śilāpuṣpaṃ saśaileyaṃ patraṃ kālānusārivām//
Su.5.6.18 kaṭutrikaṃ śītaśivaṃ kāśmaryaṃ kaṭurohiṇīm/
somarājīmativiṣāṃ pṛthvikāmindravāruṇīm//
Su.5.6.19 uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā/
śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca//
Su.5.6.20 kumudotpalapadmāni puṣpaṃ cāpi tathā+arkajam/
campakāśokasumanastilvakaprasavāni ca//
Su.5.6.21 pāṭalīśālmalīśailuśirīṣāṇāṃ tathaiva ca/
kusumaṃ tṛṇamūlyāśca surabhīsindhuvārajam//
Su.5.6.22 dhavāśvakarṇapārthānāṃ puṣpāṇi tiniśasya ca/
gugguluṃ kuṅkumaṃ bimbīṃ sarpākṣīṃ gandhanākulīm//
Su.5.6.23 etat saṃbhṛtya saṃbhāraṃ sūkṣmacūrṇāni kārayet/
gopittamadhusarpirbhiryuktaṃ śṛṅge nidhāpayet//
Su.5.6.24 bhagnaskandhaṃ vivṛtākṣaṃ mṛtyordaṃṣṭrāntaraṃ gatam/
anenāgadamukhyena manuṣyaṃ punarāharet//
Su.5.6.25 eṣo+agnikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ/
viṣaṃ nāgapaterhanyāt prasabhaṃ vāsukerapi//
Su.5.6.26 mahāsugandhināmā+ayaṃ pañcāśītyaṅgasaṃyutaḥ/
rājā+agadānāṃ sarveṣāṃ rājño haste bhavet sadā//
Su.5.6.27 snātānuliptastu nṛpo bhavet sarvajanapriyaḥ/
bhrājiṣṇutāṃ ca labhate śatrumadhyagato+api san//
Su.5.6.28 uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā/
muktvā kīṭaviṣaṃ taddhi śītenābhipravardhate//
Su.5.6.29 annapānavidhāvuktamupadhārya śubhāśubham/
śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaśca vārayet//
Su.5.6.30 phāṇitaṃ śugrusauvīramajīrṇādhyaśanaṃ tathā/
varjayecca samāsena navadhānyādikaṃ gaṇam//
Su.5.6.31 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam/
surātilakulatthāṃśca varjayeddhi viṣāturaḥ//
Su.5.6.32 prasannadoṣaṃ prakṛtisthadhātumannābhikāṅkṣaṃ samasūtrajihvam/
prasannavarṇendriyacittaceṣṭaṃ vaidyo+avagacchedaviṣaṃ manuṣyam//
iti suśrutasaṃhitāyāṃ kalpasthāne dundubhisvanīyakalpo nāma ṣaṣṭho+adhyāyaḥ //6//