saptamo+adhyāyaḥ/

Su.5.7.1 athāto mūṣikakalpaṃ vyākhyāsyāmaḥ//

Su.5.7.2 yathovāca bhagavān dhanvantariḥ//

Su.5.7.3 pūrvaṃ śukraviṣā uktā bhūṣikā ye samāsataḥ/
nāmalakṣaṇabhaiṣajyairaṣṭādaśa nibodha me//
Su.5.7.4 lālanaḥ putrakaḥ kṛṣṇo haṃsiraścikviras(haṃsiraścikkiras) tathā/
chucchundaro+alasaścaiva kaṣāyadaśano+api ca//
Su.5.7.5 kuliṅgaścājitaścaiva capalaḥ kapilastathā/
kokilo+aruṇasaṃjñaśca mahākṛṣṇastathonduraḥ//
Su.5.7.6 śvetena mahatā sārdhaṃ kapilenākhunā tathā/
mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ//
Su.5.7.7 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā/
nakhadantādibhistasmin gātre raktaṃ praduṣyati//
Su.5.7.8 jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca/
pīḍakopacayaścogro visarpāḥ kiṭibhāni ca//
Su.5.7.9 parvabhedo rujastīvrā mūrcchā+aṅgasadanaṃ jvaraḥ/
daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam//
Su.5.7.10 daṣṭarūpaṃ samāsoktametadvyāsamataḥ śṛṇu/
lālāsrāvo lālanena hikkā chardiśca jāyate//
Su.5.7.11 taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam/
putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate//
Su.5.7.12 cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ/
śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam//
Su.5.7.13 kṛṣṇena daṃśe śopho+asṛkchardiḥ prāyaśca durdine/
śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā//
Su.5.7.14 haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca harṣaṇam/
pibedāragvadhādiṃ tu suvāntastatra mānavaḥ//
Su.5.7.15 cikvireṇa(cikkireṇa) śiroduḥkhaṃ śopho hikkā vamistathā/
jālinīmadanāṅkoṭhakaṣāyairvāmayettu tam//
Su.5.7.16 yavanālarṣabhīkṣāraṃ bṛhatyoścātra dāpayet/
chucchundareṇa taṭ chardirjvaro daurbalyameva ca//
Su.5.7.17 grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā/
cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī madhu//
Su.5.7.18 aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham/
grīvāstambho+alasenordhvavāyurdaṃśe rujā jvaraḥ//
Su.5.7.19 mahāgadaṃ sasarpiṣkaṃ lihyāttatra samākṣikam/
nidrā kaṣāyadantena hṛcchoṣaḥ kārśyameva ca//
Su.5.7.20 kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ/
kuliṅgena rujaḥ śopho rājyaśca daṃśamaṇḍale//
Su.5.7.21 sahe sasindhuvāre ca lihyāttatra samākṣike/
ajitenāṅgakṛṣṇatvaṃ chardirmūrcchā ca hṛdgrahaḥ//
Su.5.7.22 snukkṣīrapiṣṭāṃ pālindīṃ mañjiṣṭhāṃ madhunā lihet/
capalena bhavecchardirmūrcchā ca saha tṛṣṇayā//
Su.5.7.23 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām/
kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ//
Su.5.7.24 lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām/
granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ//
Su.5.7.25 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet/
aruṇenānilaḥ kruddho vātajān kurute gadān//
Su.5.7.26 mahākṛṣṇena pittaṃ ca śvetena kapha eva ca/
mahatā kapilenāsṛk kapotena catuṣṭayam//
Su.5.7.27 bhavanti caiṣāṃ daṃśeṣu granthimaṇḍalakarṇikāḥ/
piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ//
Su.5.7.28 dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ/
karañjāragvadhavyoṣabṛhatyaṃśumatīsthirāḥ//
Su.5.7.29 niṣkvāthya caiṣāṃ kvāthasya caturtho+aṃśaḥ punarbhavet/
trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ//
Su.5.7.30 kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet/
tat sarvamekataḥ kṛtvā śanairmṛdvagninā pacet//
Su.5.7.31 pañcānāmaruṇādīnāṃ viṣametadvyapohati/
kākādanīkākamācyoḥ svaraseṣvathavā kṛtam//
Su.5.7.32 sirāśca srāvayet prāptāḥ kuryāt saṃśodhanāni ca/
sarveṣāṃ ca vidhiḥ kāryo mūṣikāṇāṃ viṣeṣvayam//
Su.5.7.33 dagdhvā visrāvayeddaṃśaṃ pracchitaṃ ca pralepayet/
śirīṣarajanīkuṣṭhakuṅkumairamṛtāyutaiḥ//
Su.5.7.34 chardanaṃ jālinīkvāthaiḥ śukākhyāṅkoṭhayorapi/
śukākhyākoṣavatyośca mūlaṃ madana eva ca//
Su.5.7.35 devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet/
sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ//
Su.5.7.36 phalaṃ vacā devadālī kuṣṭhaṃ gomūtrapeṣitam/
pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ//
Su.5.7.37 virecane trivṛddantītriphalākalka iṣyate/
śirovirecane sāraḥ śirīṣasya phalāni ca//
Su.5.7.38 hitastrikaṭukāḍhyaśca gomayasvaraso+añjane/
kapitthagomayarasau lihyānmākṣikasaṃyutau//
Su.5.7.39 rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam/
prātaḥ sātiviṣaṃ kalkaṃ lihyānmākṣikasaṃyutam//
Su.5.7.40 taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ/
āsphotamūlasiddhaṃ vā pañcakāpitthameva vā//
Su.5.7.41 mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣvanirhṛtam/
tatrāpyeṣa vidhiḥ kāryo yaśca dūṣiviṣāpahaḥ//
Su.5.7.42 sthirāṇāṃ rujatāṃ vā+api vraṇānāṃ karṇikāṃ bhiṣak/
pāṭayitvā yathādoṣaṃ vraṇavaccāpi śodhayet//
Su.5.7.43 śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadā+anilaḥ/
śleṣmapraduṣṭo muṣṇāti saṃjñāṃ saṃjñāvahāśritaḥ//
Su.5.7.44 tadā prasrastalāṅgūlahanuskandho+atilālavān/
atyarthabadhiro+andhaśca so+anyonyamabhidhāvati//
Su.5.7.45 tenonmattena daṣṭasya daṃṣṭriṇā saviṣeṇa tu/
suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk//
Su.5.7.46 digdhaviddhasya liṅgena prāyaśaścopalakṣitaḥ/
yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ//
Su.5.7.47 bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati/
daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastu paśyati//
Su.5.7.48 apsu vā yadi vā++ādarśo+ariṣṭaṃ tasya vinirdiśet/
trasyatyakasmādyo+abhīkṣṇaṃ dṛṣṭvā spṛṣṭvā+api vā jalam//
Su.5.7.49 jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ tadapi kīrtitam/
adaṣṭo vā jalatrāsī na kathañcana sidhyati//
Su.5.7.50 prasupto+athotthito vā+api svasthastrasto na sidhyati/
daṃśaṃ visrāvya tairdaṣṭe sarpiṣā paridāhitam//
Su.5.7.51 pradihyādagadaiḥ sarpiḥ purāṇaṃ pāyayeta ca/
arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam//
Su.5.7.52 śvetāṃ punarnavāṃ cāsya dadyāddhattūrakāyutām/
palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ//
Su.5.7.53 nihanti viṣamālarkaṃ meghavṛndamivānilaḥ/
mūlasya śarapuṅkhāyāḥ karṣaṃ dhattūrakārdhikam//
Su.5.7.54 taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha/
unmattakasya patraistu saṃveṣṭyāpūpakaṃ pacet//
Su.5.7.55 khādedauṣadhakāle tamalarkaviṣadūṣitaḥ/
karoti śvavikārāṃstu tasmiñjīryati cauṣadhe//
Su.5.7.56 vikārāḥ śiśire yāpyā gṛhe vārivivarjite/
tataḥ śāntavikārastu snātvā caivāpare+ahani//
Su.5.7.57 śāliṣāṣṭikayorbhaktaṃ kṣīreṇoṣṇena bhojayet/
dinatraye pañcame vā vidhireṣo+ardhamātrayā//
Su.5.7.58 kartavyo bhiṣajā+avaśyamalarkaviṣanāśanaḥ/
kupyet svayaṃ viṣaṃ yasya na sa jīvati mānavaḥ//
Su.5.7.59 tasmāt prakopayedāśu svayaṃ yāvat prakupyati/
bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ//
Su.5.7.60 snāpayettaṃ nadītīre samantrairvā catuṣpathe/
baliṃ nivedya tatrāpi piṇyākaṃ palalaṃ dadhi//
Su.5.7.61 mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā/
alakādhipate yakṣa sārameyagaṇādhipa//
Su.5.7.62 alarkajuṣṭametanme nirviṣaṃ kuru mācirāt/
dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ//
Su.5.7.63 aśuddhasya surūḍhe+api vraṇe kupyati tadviṣam/
śvādayo+abhihitā vyālā ye+atra daṃṣṭrāviṣā mayā//
Su.5.7.64 ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ/
bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ//
Su.5.7.65 nakhadantakṣataṃ vyālairyatkṛtaṃ taddhimardayet/
siñcettailena koṣṇena te hi vātaprakopakāḥ//
iti suśrutasaṃhitāyāṃ kalpasthāne mūṣikakalpo nāma saptamo+adhyāyaḥ //7//