aṣṭamo+adhyāyaḥ/

Su.5.8.1 athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ//

Su.5.8.2 yathovāca bhagavān dhanvantariḥ//

Su.5.8.3 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ/
vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ//
Su.5.8.4 sarvadoṣaprakṛtibhiryuktāste pariṇāmataḥ/
kīṭatve+api sughorāḥ syuḥ sarva eva caturvidhāḥ//
Su.5.8.5 kumbhīnasastuṇḍikerī śṛṅgī śatakulīrakaḥ/
ucciṭiṅgo+agnināmā ca cicciṭiṅgo mayūrikā//
Su.5.8.6 āvartakastathorabhraḥ sārikāmukhavaidalau/
śarāvakurdo+abhīrājiḥ paruṣaścitraśīrṣakaḥ//
Su.5.8.7 śatabāhuśca yaścāpi raktarājiśca kīrtitaḥ/
aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ//
Su.5.8.8 tairbhavantīha daṣṭānāṃ rogā vātanimittajāḥ/
kauṇḍinyakaḥ kaṇabhako varaṭī patravṛścikaḥ//
Su.5.8.9 vināsikā brāhmaṇikā bindulo bhramarastathā/
bāhyakī picciṭaḥ kumbhī varcaḥkīṭo+arimedakaḥ//
Su.5.8.10 padmakīṭo dundubhiko makaraḥ śatapādakaḥ/
pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo+atha gardabhī//
Su.5.8.11 klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā/
ete hyagniprakṛtayaścaturviṃśatireva ca//
Su.5.8.12 tairbhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ/
viśvambharaḥ pañcaśuklaḥ pañcakṛṣṇo+atha kokilaḥ//
Su.5.8.13 saireyakaḥ pracalako valabhaḥ kiṭibhastathā/
sūcīmukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ//
Su.5.8.14 kīṭo gardabhakaścaiva tathā troṭaka eva ca/
trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ//
Su.5.8.15 tairbhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ/
tuṅgīnāso vicilakastālako vāhakastathā//
Su.5.8.16 koṣṭhāgārī krimikaro yaśca maṇḍalapucchakaḥ/
tuṇḍanābhaḥ(tuṅganābhaḥ) sarṣapiko valguliḥ śambukastathā//
Su.5.8.17 agnikīṭaśca vijñeyā dvādaśa prāṇanāśanāḥ/
tairbhavantīha daṣṭānāṃ vegajñānāni sarpavat//
Su.5.8.18 tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ/
kṣarāgnidagdhavaddaṃśo raktapītasitāruṇaḥ//
Su.5.8.19 jvarāṅgamardaromāñcavedanābhiḥ samanvitaḥ/
chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā//
Su.5.8.20 vepathuśvāsahikkāśca dāhaḥ śītaṃ ca dāruṇam/
piḍakopacayaḥ śopho granthayo maṇḍalāni ca//
Su.5.8.21 dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca/
tairbhavantīha daṣṭānāṃ yathāsvaṃ cāpyupadravāḥ//
Su.5.8.22 ye+anye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃ samādiśet/
dūṣīviṣaprakopācca tathaiva viṣalepanāt//
Su.5.8.23 liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ/
prasekārocakacchardiśirogauravaśītakāḥ//
Su.5.8.24 piḍakākoṭhakaṇḍūnāṃ janma doṣavibhāgataḥ/
yogairnānāvidhaireṣāṃ cūrṇāni garamādiśet//
Su.5.8.25 dūṣīviṣaprakārāṇāṃ tathā cāpyanulepanāt/
ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ//
Su.5.8.26 sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca/
trikaṇṭaḥ kariṇī cāpi hastikakṣo+aparājitaḥ/
catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ//
Su.5.8.27 tairdaṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati//
Su.5.8.28 pratisūryakaḥ, piṅgābhāso, bahuvarṇo, nirūpamo godhereka iti pañca godherakāḥ; tairdaṣṭasya śopho dāharujau ca bhavataḥ, godherakeṇaitadeva granthiprādurbhāvo jvaraśca//
Su.5.8.29 galagolikā śvetā, kṛṣṇā, raktarājī, raktamaṇḍalā, sarvaśvetā, sarṣapiketyevaṃ ṣaṭ; tābhirdaṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti, sarṣapikayā hṛdayapiḍā+atisāraśca, tāsu madhye sarṣapikā prāṇaharī//
Su.5.8.30 śatapadyastu paruṣā, kṛṣṇā, citrā, kapilā, pītikā, raktā, śvetā, agniprabhā, ityaṣṭau; tābhirdaṣṭe śopho vedanā dāhaśca hṛdaye, śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca//
Su.5.8.31 maṇḍūkāḥ kṛṣṇaḥ, sāraḥ, kuhako, harito, rakto, yavavarṇābho, bhṛkuṭī, koṭikaścetyaṣṭau; tairdaṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt, bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram//
Su.5.8.32 viśvambharābhirdaṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate, śītajvarārtaśca puruṣo bhavati//
Su.5.8.33 ahiṇḍukābhirdaṣṭe todadāhakaṇḍuścayathavo bhavanti mohaśca; kaṇḍūmakābhirdaṣṭe pītāṅgaśchardyatīsārajvarādibhirabhihanyate; śūkavṛntābhirdaṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate//
Su.5.8.34 pipīlikāḥ sthūlaśīrṣā, saṃvāhikā, brahmaṇikā, aṅgulikā; kapilikā, citravarṇeti ṣaṭ; tābhirdaṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ//
Su.5.8.35 makṣikāḥ kāntārikā, kṛṣṇā, piṅgalā, madhūlikā, kāṣāyī, sthāliketyevaṃ ṣaṭ; tābhirdaṣṭasya kaṇḍuśophadāharujo bhavanti, sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti, kāṣāyī sthālikā ca prāṇahare//
Su.5.8.36 maśakāḥ sāmudraḥ, parimaṇḍalo, hastimaśakaḥ, kṛṣṇaḥ, pārvatīya iti pañca; tairdaṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca, pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ//
Su.5.8.37 nakhāvakṛṣṭe+atyarthaṃ piḍakādāhapākā bhavanti/
jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca//
Su.5.8.38 bhavanti cātra godherakaḥ sthālikā ca ye ca śvetāgnisaprabhe/
bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu//
Su.5.8.39 śavamūtrapurīṣaistu saviṣairavamarśanāt/
syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ//
Su.5.8.40 prakledavāṃstathā srāvo bhṛśaṃ saṃpācayettvacam/
digdhaviddhakriyāstatra yathāvadavacārayet//
Su.5.8.41 nāvasannaṃ na cotsannamatisaṃrambhavedanam/
daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam//
Su.5.8.42 daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret/
trividhānāṃ tu pūrveṣāṃ traividhyena kriyā hitāḥ//
Su.5.8.43 svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet/
anyatra mūrcchitāddaṃśāt pākakothaprapīḍitāt//
Su.5.8.44 viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca/
śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ//
Su.5.8.45 kṣīramajjavasāsarpiḥśuṇṭhīpippalidāruṣu/
utkārikā sthirādau vā sukṛtā svedane hitā//
Su.5.8.46 na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike/
agadānekajātīṣu pravakṣyāmi pṛthak pṛthak//
Su.5.8.47 kuṣṭhaṃ vakraṃ vacā pāṭhā bilvamūlaṃ suvarcikā/
gṛhadhūmaṃ haridre dve trikaṇṭakaviṣe hitāḥ//
Su.5.8.48 rajanyāgāradhūmaśca vakraṃ kuṣṭhaṃ palāśajam/
galagolikadaṣṭānāmagado viṣanāśanaḥ//
Su.5.8.49 kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam/
agado jalapiṣṭo+ayaṃ śatapadviṣanāśanaḥ//
Su.5.8.50 meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam/
sarvamaṇḍūkadaṣṭānāmagado+ayaṃ viṣāpahaḥ//
Su.5.8.51 dhavāśvagandhātibalābalāsātiguhāguhāḥ/
viśvambharābhidaṣṭānāmagado+ayaṃ viṣāpahaḥ//
Su.5.8.52 śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe/
ahiṇḍukābhirdaṣṭānāmagado viṣanāśanaḥ//
Su.5.8.53 kaṇḍūmakābhirdaṣṭānāṃ rātrau śītāḥ kriyā hitāḥ/
divā te naiva sidhyanti sūryaraśmibalārditāḥ//
Su.5.8.54 vakraṃ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe+agadaḥ/
bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā//
Su.5.8.55 pipīlikābhirdaṣṭānāṃ makṣikāmaśakaistathā/
gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā//
Su.5.8.56 nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgaraso hitaḥ/
pratisūryakadaṣṭānāṃ sarpadaṣṭavadāceret/
trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ//
Su.5.8.57 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ/
sarpakothodbhavāstīkṣṇā ye cānye viṣasaṃbhavāḥ//
Su.5.8.58 mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ/
daśa viṃśatirityete saṃkhyayā parikīrtitāḥ//
Su.5.8.59 kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca/
pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ//
Su.5.8.60 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ/
ebhirdaṣṭe vedanā vepathuśca gātrastambhaḥ kṛṣṇaraktāgamaśca//
Su.5.8.61 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca/
raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ//
Su.5.8.62 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām/
yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt//
Su.5.8.63 jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe/
śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca//
Su.5.8.64 pīto+arakto nīlapīto+aparastu rakto nīlo nīlaśuklastathā ca/
rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya//
Su.5.8.65 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ/
janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyo vā ghātitānāṃ viṣeṇa//
Su.5.8.66 ebhirdaṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca/
khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃ tasmāt prāṇaistyajyate śīghrameva//
Su.5.8.67 ugramadhyaviṣairdaṣṭaṃ cikitset sarpadaṣṭavat/
ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ pratisārayet//
Su.5.8.68 rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ/
mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam//
Su.5.8.69 lepe svede sukhoṣṇaṃ ca gomayaṃ hitamiṣyate/
pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram//
Su.5.8.70 daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet/
vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ//
Su.5.8.71 kuryāccotkārikāsvedaṃ viṣaghnairupanāhayet/
guḍodakaṃ vā suhimaṃ cāturjātakasaṃyutam//
Su.5.8.72 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam/
śikhikukkuṭabarhāṇi saindhavaṃ tailasarpiṣī//
Su.5.8.73 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam/
kusumbhapuṣpaṃ rajanī niśā vā kodravaṃ tṛṇam//
Su.5.8.74 ebhirghṛtāktairdhūpastu pāyudeśe prayojitaḥ/
nāśayedāśu kīṭotthaṃ vṛścikasya ca yadviṣam//
Su.5.8.75 lūtāviṣaṃ ghoratamaṃ durvijñeyatamaṃ ca tat/
duścikitsyatamaṃ cāpi bhiṣagbhirmandabuddhibhiḥ//
Su.5.8.76 saviṣaṃ nirviṣaṃ caitadityevaṃ pariśaṅkite/
viṣaghnameva kartavyamavirodhi yadauṣadham//
Su.5.8.77 agadānāṃ hi saṃyogo viṣajuṣṭasya yujyate/
nirviṣe mānave yukto+agadaḥ saṃpadyate+asukham//
Su.5.8.78 tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ/
ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayennaram//
Su.5.8.79 prodbhidyamānastu yathā+aṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ/
tadvaddurālakṣyatamaṃ hi tāsāṃ viṣaṃ śarīre pravikīrṇamātram//
Su.5.8.80 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame+ahani syāt/
anteṣu śūnaṃ parinimnamadhyaṃ pravyaktarūpaṃ ca dine dvitīye//
Su.5.8.81 tryaheṇa taddarśayatīha rūpaṃ viṣaṃ caturthe+ahani kopameti/
ato+adhike+ahni prakaroti jantorviṣaprakopaprabhavān vikārān//
Su.5.8.82 ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti/
tat saptame+atyarthaparītagātraṃ vyāpādayenmartyamatipravṛddham//
Su.5.8.83 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ/
ato+adhikenāpi nihanyuranyā yāsāṃ viṣaṃ madhyamavīryamuktam//
Su.5.8.84 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti/
tasmāt prayatnaṃ bhiṣagatra kuryādādaṃśapātādviṣaghātiyogaiḥ//
Su.5.8.85 viṣaṃ tu lālānakhamūtradaṃṣṭrārajaḥpurīṣairatha cendriyeṇa/
saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryayuktam//
Su.5.8.86 sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti/
śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe//
Su.5.8.87 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyanmavehi dīrṇam/
daṃṣṭrābhirugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca//
Su.5.8.88 rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ vipakvāmalapīlupāṇḍum/
etāvadetat samudāhṛtaṃ tu vakṣyāmi lūtāprabhavaṃ purāṇam//
Su.5.8.89 sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi yathāviśeṣam/
Su.5.8.90 viśvāmitro nṛpavaraḥ kadācidṛṣisattamam/
vaśiṣṭhaṃ kopayāmāsa gatvā++āśramapadaṃ kila//
Su.5.8.91 kupitasya munestasya lalāṭāt svedabindavaḥ/
apatan darśanādeva svestatsamatejasaḥ//
Su.5.8.92 tṛṇe maharṣiṇā lūne dhenvarthaṃ saṃbhṛte+api ca/
tato jātāstvimā ghorā nānārūpā mahāviṣāḥ/
apakārāya vartante nṛpasādhanavāhane//
Su.5.8.93 yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ/
tasmāllūteti bhāṣyante saṅkhyayā tāśca ṣoḍaśa//
Su.5.8.94 kṛcchrasādhyāstathā+asādhyā lūtāstu dvividhāḥsmṛtāḥ/
tasmāmaṣṭau kṛcchrasādhyā varjyāstāvatya eva tu//
Su.5.8.95 trimaṇḍalā tathā śvetā kapilā pītikā tathā/
ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā//
Su.5.8.96 tābhirdaṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā/
bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ//
Su.5.8.97 sauvarṇikā lājavarṇā jālinyeṇīpadī tathā/
kṛṣṇā+agnivarṇā kākāṇḍā mālāguṇā+aṣṭamī tathā//
Su.5.8.98 tābhirdaṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca/
jvaro dāho+astisāraśca gadāḥ syuśca tridoṣajāḥ//
Su.5.8.99 piḍakā vividhākārā maṇḍalāni mahānti ca/
mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā//
Su.5.8.100 sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam/
viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam//
Su.5.8.101 trimaṇḍalāyā daṃśe+asṛk kṛṣṇaṃ sravati dīryate/
bādhiryaṃ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ//
Su.5.8.102 tatrārkamūlaṃ rajanī nākulī pṛśniparṇikā/
pānakarmaṇi śasyante nasyālepāñjaneṣu ca//
Su.5.8.103 śvetāyāḥ piḍakā daṃśe śvetā kaṇḍūmatī bhavet/
dāhamūrcchājvaravatī visarpakledarukkarī//
Su.5.8.104 tatra candanarāsnailāhareṇunalavañjulāḥ/
kuṣṭhaṃ lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ//
Su.5.8.105 ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet/
śiraso gauravaṃ dāhastimiraṃ bhrama eva ca//
Su.5.8.106 tatra padmakakuṣṭhailākarañjakakubhatvacaḥ/
sthirārkaparṇyapāmārgadūrvābrāhmyo viṣāpahāḥ//
Su.5.8.107 ādaṃśe pītikāyāstu piḍakā pītikā sthirā/
bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathā+akṣiṇī//
Su.5.8.108 tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ/
śirīṣakiṇihīśelukadambakakubhatvacaḥ//
Su.5.8.109 raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva/
jāyante tāluśoṣaśca dāhaścālaviṣārdite//
Su.5.8.110 tatra priyaṅguhrīberakuṣṭhalāmajjavañjulāḥ/
agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ//
Su.5.8.111 pūtirmūtraviṣādaṃśo visarpī kṛṣṇaśoṇitaḥ/
kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ//
Su.5.8.112 manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ/
madhumiśraiḥ salāmajjairagadastatra kīrtitaḥ//
Su.5.8.113 āpāṇḍupiḍako daṃśo dāhakledasamanvitaḥ/
raktāyā raktaparyanto vijñeyo raktasaṃyutaḥ//
Su.5.8.114 kāryastatrāgadastoyacandanośīrapadmakaiḥ/
tathaivārjunaśelubhyāṃ tvagbhirāmrātakasya ca//
Su.5.8.115 picchilaṃ kasanādaṃśādrudhiraṃ śītalaṃ sravet/
kāsaśvāsau ca tatroktaṃ raktalūtāckitsitam//
Su.5.8.116 purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu/
jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ//
Su.5.8.117 tatrailāvakrasarpākṣīgandhanākulicandanaiḥ/
mahāsugandhisāhitaiḥ pratyākhyāyāgadaḥ smṛtaḥ//
Su.5.8.118 daṃśe dāho+agnivaktrāyāḥ srāvo+atyarthaṃ jvarastathā/
coṣakaṇḍūromaharṣā dāhavisphoṭasaṃyutaḥ//
Su.5.8.119 kṛṣṇāpraśamanaṃ cātra pratyākhyāya prayojayet/
sārivośīrayaṣṭyāhvacandanotpalapadmakam//
Su.5.8.120 sarvāsāmeva yuñjīta viṣe śleṣmātakatvacam/
bhiṣak sarvaprakāreṇa tathā cākṣīvapippalam//
Su.5.8.121 kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā/
avāryaviṣavīryāṇāṃ lakṣaṇāni nibodha me//
Su.5.8.122 dhyāmaḥ sauvarṇikādaṃśaḥ sapheno matsyagandhakaḥ/
śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā//
Su.5.8.123 ādaṃśe lājavarṇāyā dhyāmaṃ pūti sravedasṛk/
dāho mūrcchā+atisāraśca śiroduḥkhaṃ ca jāyate//
Su.5.8.124 ghoro daṃśastu jālinyā rājimānavakīryate/
stambhaḥ śvāsastamovṛddhistāluśoṣaśca jāyate//
Su.5.8.125 eṇīpadmāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ/
tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ//
Su.5.8.126 daṃśaḥ kākāṇḍikādaṣṭe pāṇḍurakto+ativedanaḥ/
tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syuruccritāḥ//
Su.5.8.127 rakto mālāguṇādaṃśo dhūmagandho+ativedanaḥ/
bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ//
Su.5.8.128 asādhyāsvapyabhihitaṃ pratyākhyāyāśu yojayet/
doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam//
Su.5.8.129 sādhyābhirābhirlūtābhirdaṣṭamātrasya dehinaḥ/
vṛddhipatreṇa matimān samyagādaṃśamuddharet//
Su.5.8.130 amarmaṇi vidhānajño varjitasya jvarādibhiḥ/
daṃśasyotkartanaṃ kuyādalpaśvayathukasya ca//
Su.5.8.131 madhusaindhavasaṃyuktairagadairlepayettataḥ/
priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā//
Su.5.8.132 sārivāṃ madhukaṃ drākṣāṃ payasyāṃ kṣīramoraṭam/
vidārīgokṣurakṣaudramadhukaṃ pāyayeta vā//
Su.5.8.133 kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet/
upadravān yathādoṣaṃ viṣaghnaireva sādhayet//
Su.5.8.134 nasyāñjanābhyañjanapānadhūmaṃ tathā+avapīḍaṃ kavalagrahaṃ ca/
saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇameva cātra//
Su.5.8.135 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇānapi/
ādāhapākāttān sarvāñcikitsedduṣṭavadbhiṣag//
Su.5.8.136 vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam/
nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu//
Su.5.8.137 gugguluḥ saindhavaṃ kiṇvaṃ varcaḥ pārāvatasya ca/
viṣavṛddhikaraṃ cānnaṃ hitvā saṃbhojanaṃ hitam//
Su.5.8.138 viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṃ sthirām/
pracchayitvā madhūnmiśraiḥ śodhanīyairupācaret//
Su.5.8.139 saptaṣaṣṭhasya kīṭānāṃ śatasyaitadvibhāgaśaḥ/
daṣṭalakṣaṇamākhyātaṃ cikitsā cāpyanantaram//
Su.5.8.140 saviṃśamadhyāyaśatametaduktaṃ vibhāgaśaḥ/
ihoddiṣṭānanirdiṣṭānarthān vakṣyāmyathottare//
Su.5.8.141 sanātanatvādvedānāmakṣaratvāttathaiva ca/
tathā dṛṣṭaphalatvācca hitatvādapi dehinām//
Su.5.8.142 vāksamūhārthavistārāt pūjitatvācca dehibhiḥ/
cikitsitāt puṇyatamaṃ na kiṃcidapi śuśrumaḥ//
Su.5.8.143 ṛṣerindraprabhāvasyāmṛtayonerbhiṣagguroḥ/
dhārayitvā tu vimalaṃ mataṃ paramasaṃmatam/
uktāhārasamācāra iha pretya ca modate//
iti suśrutasaṃhitāyāṃ kalpasthāne kiṭakalpo nāmāṣṭamo+adhyāyaḥ//8//