prathamo+adhyāyaḥ/

Su.5.1.1 athāto+annapānarakṣakalpaṃ vyākhyāsyāmaḥ//

Su.5.1.2 yathovāca bhagavān dhanvantariḥ//

Su.5.1.3 dhanvantariḥ kāśipatistapodharmabhṛtāṃ varaḥ/
suśrutaprabhṛtīñchiṣyāñchaśāsāhataśāsanaḥ//
Su.5.1.4 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ/
sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam//
Su.5.1.5 viṣairnihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ/
striyo vā vividhān yogān kadācitsubhagecchayā//
Su.5.1.6 viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ/
tasmādvaidyena satataṃ viṣādrakṣyo narādhipaḥ//
Su.5.1.7 yasmācca ceto+anityatvamaśvavat prathitaṃ nṛṇām/
na viśvasyāttato rājā kadācidapi kasyacit//
Su.5.1.8 kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ saṃtatotthitam/
alubdhamaśaṭhaṃ bhaktaṃ kṛtajñaṃ priyadarśanam//
Su.5.1.9 krodhapāruṣyamātsaryamāyālasyavivarjitam/
jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam//
Su.5.1.10 medhāvinamasaṃśrāntamanuraktaṃ hitaiṣiṇam/
paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam//
Su.5.1.11 pūrvoktaiśca guṇairyuktaṃ nityaṃ sannihitāgadam/
mahānase prayuñjīta vaidyaṃ tadvidyapūjitam//
Su.5.1.12 praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci/
sajālakaṃ gavākṣāḍhyamāptavarganiṣevitam//
Su.5.1.13 vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam/
parīkṣitastrīpuruṣaṃ bhaveccāpi mahānasam//
Su.5.1.14 tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam/
śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ//
Su.5.1.15 saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ/
snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ//
Su.5.1.16 tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ/
āhārasthitayaścāpi bhavanti prāṇino yataḥ//
Su.5.1.17 tasmānmahānase vaidyaḥ pramādarahito bhavet/
māhānasikavoḍhāraḥ saupaudanikapaupikāḥ//
Su.5.1.18 bhaveyurvaidyavaśagā ye cāpyanye+atra kecana/
iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ//
Su.5.1.19 vidyādviṣasya dātāramebhirliṅgaiśca buddhimān/
na dadātyuttaraṃ pṛṣṭo vivakṣan mohameti ca//
Su.5.1.20 apārthaṃ bahu saṅkīrṇaṃ bhāṣate cāpi mūḍhavat/
sphoṭayatyaṅgulīrbhūmimakasmādvilikheddhaset//
Su.5.1.21 vepathurjāyate tasya trastaścānyo+anyamīkṣate/
kṣāmo vivarṇavaktraśca nakhaiḥ kiñcicchinattyapi//
Su.5.1.22 ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān/
niryiyāsurapadvārairvīkṣate ca punaḥ punaḥ//
Su.5.1.23 vartate viparītaṃ tu viṣadātā vicetanaḥ/
kecidbhayāt pārthivasya tvaritā vā tadājñayā//
Su.5.1.24 asatāmapi santo+api ceṣṭāṃ kurvanti mānavāḥ/
tasmāt parīkṣaṇaṃ kāryaṃ bhṛtyānāmādṛtairnṛpaiḥ//
Su.5.1.25 anne pāne dantakāṣṭhe tathā+abhyaṅge+avalekhane/
utsādane kaṣāye ca pariṣeke+anulepane//
Su.5.1.26 srukṣu vastreṣu śayyāsu kavacābharaṇeṣu ca/
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām//
Su.5.1.27 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu/
lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram//
Su.5.1.28 nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ bhakṣayanti ye/
tatraiva te vinaśyanti makṣikāvāyasādayaḥ//
Su.5.1.29 hutabhuk tena cānnena bhṛśaṃ caṭacaṭāyate/
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ//
Su.5.1.30 bhinnārcistīkṣṇadhūmaśca nacirāccopaśāmyati/
cakorasyākṣivairāgyaṃ jāyate kṣiprameva tu//
Su.5.1.31 dṛṣṭvā+annaṃ viṣasaṃsṛṣṭaṃ mriyante jīvajīvakāḥ/
kokilaḥ svaravaikṛtyaṃ krauñcastu madamṛcchati//
Su.5.1.32 hṛṣyenmayūra udvignaḥ krośataḥ śukasārike/
haṃsaḥ kṣveḍati cātyarthaṃ bhṛṅgarājastu kūjati//
Su.5.1.33 pṛṣato visṛjatyaśruṃ viṣṭhāṃ muñcati markaṭaḥ/
sannikṛṣṭāṃstataḥ kuryādrājñastān mṛgapakṣiṇaḥ//
Su.5.1.34 veśmano+atha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā/
upakṣiptasya cānnasya bāṣpeṇordhvaṃ prasarpatā//
Su.5.1.35 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate/
tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu//
Su.5.1.36 kuryācchirīṣarajanīcandanaiśca pralepanam/
hṛdi candanalepastu tathā sukhamavāpnuyāt//
Su.5.1.37 pāṇiprāptaṃ pāṇidāhaṃ nakhaśātaṃ karoti ca/
atra pralepaḥ śyāmendragopāsomotpalāni ca//
Su.5.1.38 sa cet pramādānmohādvā tadannamupasevate/
aṣṭhīlāvattato jihvā bhavatyarasavedinī//
Su.5.1.39 tudyate dahyate cāpi śleṣmā cāsyāt prasicyate/
tatra bāṣperitaṃ karma yacca syāddāntakāṣṭhikam//
Su.5.1.40 mūrcchāṃ chardimatīsāramādhmānaṃ dāhavepathū/
indriyāṇāṃ ca vaikṛtyaṃ kuryādāmāśayaṃ gatam//
Su.5.1.41 tatrāśu madanālābubimbīkośātakīphalaiḥ/
chardanaṃ dadhyudaśvidbhyāmathavā taṇḍulāmbunā//
Su.5.1.42 dāhaṃ mūrcchāmatīsāraṃ tṛṣṇāmindriyavaikṛtam/
āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam//
Su.5.1.43 virecanaṃ sasarpiṣkaṃ tatroktaṃ nīlinīphalam/
dadhnā dūṣīviṣāriśca peyo vā madhusaṃyutaḥ//
Su.5.1.44 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu/
bhavanti vividhā rājyaḥ phenabudbudajanma ca//
Su.5.1.45 chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ/
bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā//
Su.5.1.46 śākasūpānnamāṃsāni klinnāni virasāni ca/
sadyaḥ paryuṣitānīva vigandhāni bhavanti ca//
Su.5.1.47 gandhavarṇarasairhīnāḥ sarve bhakṣyāḥ phalāni ca/
pakvānyāśu viśīryante pākamāmāni yānti ca//
Su.5.1.48 viśīryate kūrcakastu dantakāṣṭhagate viṣe/
jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate//
Su.5.1.49 athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ/
sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam//
Su.5.1.50 athāvā+aṅkoṭhamūlāni tvacaḥ saptacchadasya vā/
śirīṣamāṣakā vā+api sakṣaudrāḥ pratisāraṇam//
Su.5.1.51 jihvānirlekhavalau dantakāṣṭhavadādiśet/
picchilo bahulo+abhyaṅgo vivarṇo vā viṣānvitaḥ//
Su.5.1.52 sphoṭajanmarujāsrāvatvakpākaḥ svedanaṃ jvaraḥ/
daraṇaṃ cāpi māṃsānāmabhyaṅge viṣasaṃyute//
Su.5.1.53 tatra śītāmbusiktasya kartavyamanulepanam/
candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupatrikā//
Su.5.1.54 somavallyamṛtā śvetā padmaṃ kālīyakaṃ tvacam/
kapittharasamūtrābhyāṃ pānametacca yujyate//
Su.5.1.55 utsādane parīṣeke kaṣāye cānulepane/
śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ//
Su.5.1.56 keśaśātaḥ śiroduḥkhaṃ khebhyaśca rudhirāgamaḥ/
granthijanmottamāṅgeṣu viṣajuṣṭe+avalekhane//
Su.5.1.57 pralepo bahuśastatra bhavitāḥ kṛṣṇamṛttikāḥ/
ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ//
Su.5.1.58 gomayasvaraso vā+api hito vā mālatīrasaḥ/
raso mūṣikaparṇyā vā dhūmo vā+agārasaṃbhavaḥ//
Su.5.1.59 śiro+abhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣameva ca/
srajaśca viṣasaṃsṛṣṭāḥ sādhayedavalekhanāt//
Su.5.1.60 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ/
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate//
Su.5.1.61 tatra kṣaudraghṛtaṃ pānaṃ pralepaścandanaṃ ghṛtam/
payasyā madhukaṃ phañjī bandhujīvaḥ punarnavā//
Su.5.1.62 asvāsthyaṃ kuñjarādīnāṃ lālāsrāvo+akṣiraktatā/
sphikpāyumeḍhramuṣkeṣu yātuśca sphoṭasaṃbhavaḥ//
Su.5.1.63 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā/
śoṇitāgamanaṃ khebhyaḥ śirorukkaphasṃsravaḥ//
Su.5.1.64 nasyadhūmagate liṅgamindiryāṇāṃ ca vaikṛtam/
tatra dugdhairgavādīnāṃ sarpiḥ sātiviṣaiḥ śṛtam//
Su.5.1.65 pāne nasye ca saśvetaṃ hitaṃ samadayantikam/
gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet//
Su.5.1.66 jighrataśca śiroduḥkhaṃ vāripūrṇe ca locane/
tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam//
Su.5.1.67 karṇatailagate śrotravaiguṇyaṃ śophavedane/
karṇasrāvaśca tatrāśu kartavyaṃ pratipūraṇam//
Su.5.1.68 svaraso bahuputrāyāḥ saghṛtaḥ kṣaudrasaṃyutaḥ/
somavalkarasaścāpi suśīto hita iṣyate//
Su.5.1.69 aśrūpadeho dāhaśca vedanā dṛṣṭivibhramaḥ/
añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca//
Su.5.1.70 tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca samāgadham/
añjanaṃ meṣaśṛṅgasya niryāso varuṇasya ca//
Su.5.1.71 muṣkakasyājakarṇasya pheno gopittasaṃyutaḥ/
kapitthameṣaśṛṅgyośca puṣpaṃ bhallātakasya vā//
Su.5.1.72 ekaikaṃ kārayet puṣpaṃ bandhūkāṅkoṭayorapi/
śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca//
Su.5.1.73 bhavanti viṣajuṣṭābhyāṃ pādukābhyāmasaṃśayam/
upānatpādapīṭhāni pādukāvat prasādhayet//
Su.5.1.74 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā/
svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ//
Su.5.1.75 pādukābhūṣaṇeṣūktamabhyaṅgavidhimācaret/
viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ//
Su.5.1.76 samīkṣyopadravāṃstasya vidadhīta cikitsitam/
mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃ bhiṣak//
Su.5.1.77 pānālepananasyeṣu vidadhītāñjaneṣu ca/
virecanāni tīkṣṇāni kuryāt pracchardanāni ca//
Su.5.1.78 sirāśca vyadhayet kṣipraṃ prāptaṃ visrāvaṇaṃ yadi/
mūsikā+ajaruhā vā+api haste baddhā tu bhūpateḥ//
Su.5.1.79 karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam/
hṛdayāvaraṇaṃ nityaṃ kuryācca mitramadhyagaḥ//
Su.5.1.80 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān/
sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam//
Su.5.1.81 mayūrānnakulān godhāḥ pṛṣatān hariṇānapi/
satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibedapi//
Su.5.1.82 godhānakulamāṃseṣu hariṇasya ca buddhimān/
dadyāt supiṣṭāṃ pālindīṃ madhukaṃ śarkarāṃ tathā//
Su.5.1.83 śarkarātiviṣe deye māyūre samahauṣadhe/
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ//
Su.5.1.84 sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā/
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān//
Su.5.1.85 pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ/
chardayedguptahṛdayo bhakṣitaṃ yadi vai viṣam//
iti suśrutasaṃhitāyāṃ kalpasthāne+annapānarakṣākalpo nāma prathamo+adhyāyaḥ//