dvitīyo+adhyāyaḥ/

Su.5.2.1 athātaḥ sthāvaraviṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.5.2.2 yathovāca bhagavān dhanvantariḥ//

Su.5.2.3 sthābaraṃ jaṅgamaṃ caiva dvividhaṃ viṣamucyate/

daśādhiṣṭhānamādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam//

Su.5.2.4 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca/
niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ//

Su.5.2.5 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi; viṣapatrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi; kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi; vetrakādambavallījakarasbhamahākarambhāṇi pañca puṣpaviṣāṇi; antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi; kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi; phenāśma(bhasma)haritālaṃ ca dve dhātuviṣe; kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi; ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti//

Su.5.2.6 catvāri vatsanābhāni mustake dve prakīrtite
ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikameva tu//
Su.5.2.7 udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca/
jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu//
Su.5.2.8 muṣkaśophaḥ phalaviṣairdāho+annadveṣa eva ca/
bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca//
Su.5.2.9 tvaksāraniryāsaviṣairupayuktairbhavanti hi/
āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ//
Su.5.2.10 phenāgamaḥ kṣīraviṣairviḍbhedo gurujihvatā/
hṛtpīḍanaṃ dhātuviṣairmūrcchā dāhaśca tāluni//
Su.5.2.11 prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet/
kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram//
Su.5.2.12 sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca/
grīvāstambho vatsanābhe pītaviṇmūtranetratā//
Su.5.2.13 sarṣape vātavaiguṇyamānāho granthijanma ca/
grīvādaurbalyavāksaṅgau pālake+anumatāviha//
Su.5.2.14 prasekaḥ kardamākhyena viṅbhedo netrapītatā/
vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate//
Su.5.2.15 gātrastambho vepathuśca jāyate mustakena tu/
śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ//
Su.5.2.16 puṇḍarīkeṇa raktatvamakṣṇorvṛddhistathodare/
vaivarṇyaṃ mūlakaiśchardirhikkāśophapramūḍhatāḥ//
Su.5.2.17 cireṇocchvasiti śyāvo naro hālāhalena vai/
mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam//
Su.5.2.18 karkaṭenotpatatyūrdhvaṃ hasan dantān daśatyapi/
kandajānyugravīryāṇi pratyuktāni trayodaśa//
Su.5.2.19 sarvāṇi kuśalairjñeyānyetāni daśabhirguṇaiḥ/
rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca//
Su.5.2.20 vikāśi viśadaṃ caiva laghvapāki ca tat smṛtam/
tadraukṣyāt kopayedvāyumauṣṇyāt pittaṃ saśoṇitam//
Su.5.2.21 matiṃ ca mohayettaikṣṇyānmarmabandhān chinatti ca/
śarīrāvayavān saukṣmyāt praviśedvikaroti ca//
Su.5.2.22 āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet/
kṣapayecca vikāśitvāddoṣāndhātūnmalānapi//
Su.5.2.23 vaiśadyādatiricyeta duścikitsyaṃ ca lāghavāt/
durharaṃ cāvipākitvāttasmāt kleśayate ciram//
Su.5.2.24 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam/
sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam//
Su.5.2.25 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat/
jīrṇaṃ viṣaghnauṣadhibhirhataṃ vā dāvāgnivātātapaśoṣitaṃ vā//
Su.5.2.26 svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatāmupaiti/
vīryālpamāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi//
Su.5.2.27 tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī/
mūrcchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ//
Su.5.2.28 āmāśayasthe kaphavātarogī pakvāśayasthe+anilapittarogī/
bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ//
Su.5.2.29 sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān/
kopaṃ ca śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam//
Su.5.2.30 nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavā+aṅgamardaḥ/
tataḥ karotyannamadāvipākāvarocakaṃ maṇḍalakoṭhamohān//
Su.5.2.31 dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram/
vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā//
Su.5.2.32 unmādamanyajjanayettathā+anyadānāhamanyat kṣapayecca śukram/
gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān//
Su.5.2.33 dūṣitaṃ deśakālānnadivāsvapnairabhīkṣṇaśaḥ/
yasmāddūṣayate dhātūn tasmāddūṣīviṣaṃ smṛtam//
Su.5.2.34 sthāvarasyopayuktasya vege tu prathame nṛṇām/
śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate//
Su.5.2.35 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā/
viṣamāmāśayaprāptaṃ kurute hṛdi vedanām//
Su.5.2.36 tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam/
durvarṇe harite śūne jāyete cāsya locane//
Su.5.2.37 pakvāmāśayayostodo hikkā kāso+antrakūjanam/
caturthe jāyate vege śirasaścātigauravam//
Su.5.2.38 kaphapraseko vaivarṇyaṃ parvabhedaśca pañcame/
sarvadoṣaprakopaśca pakvādhāne ca vedanā//
Su.5.2.39 ṣaṣṭhe prajñāpraṇāśaśca bhṛśaṃ cāpyatisāryate/
skandhapṛṣṭhakaṭībhaṅgaḥ sannirodhaśca saptame//
Su.5.2.40 prathame viṣavege tu vānte śītāmbusecitam/
agadaṃ madhusarpirbhyāṃ pāyayeta samāyutam//
Su.5.2.41 dvitīye pūrvavadvāntaṃ pāyayettu virecanam/
tṛtīye+agadapānaṃ tu hitaṃ nasyaṃ tathā+añjanam//
Su.5.2.42 caturthe snehasaṃmiśraṃ pāyayetāgadaṃ bhiṣak/
pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet//
Su.5.2.43 ṣaṣṭhe+atīsāravat siddhiravapīḍaśca saptame/
mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet//
Su.5.2.44 vegāntare tvanyatame kṛte karmaṇi śītalām/
yavāgūṃ saghṛtakṣaudrāmimāṃ dadyādviṣāpahām//
Su.5.2.45 koṣātakyo+agnikaḥ pāṭhāsūryavallyamṛtābhayāḥ/
śirīṣaḥ kiṇihī śelurgiryāhvā rajanīdvayam//
Su.5.2.46 punarnave hareṇuśca trikaṭuḥ sārive balā/
eṣāṃ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam//
Su.5.2.47 madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ/
punnāgailailavālūni nāgapuṣpotpalaṃ sitā//
Su.5.2.48 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā/
haridre dve bṛhatyau ca sārive ca sthirā sahā//
Su.5.2.49 kalkaireṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam/
viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit//
Su.5.2.50 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam/
pāyayetāgadaṃ nityamimaṃ dūṣiviṣāpaham//
Su.5.2.51 pippalyo dhyāmakaṃ māṃsī śāvaraḥ paripelavam/
suvarcikā sasūkṣmailā toyaṃ kanakagairikam//
Su.5.2.52 kṣaudrayukto+agado hyeṣa dūṣīviṣamapohati/
nāmnā dūṣīviṣāristu na cānyatrāpi vāryate//
Su.5.2.53 jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaya/
śophe+atisāre mūrcchāyāṃ hṛdroge jaṭhare+api ca//
Su.5.2.54 unmāde vepathau caiva ye cānye syurupadravāḥ/
yathāsvaṃ teṣu kurvīta viṣaghnairauṣadhaiḥ kriyām//
Su.5.2.55 sādhyamātmavataḥ sadyo yāpyaṃ savatsarotthitam/
dūṣīviṣamasādhyaṃ tu kṣīṇasyāhitasevinaḥ//
iti suśrutasaṃhitāyāṃ kalpasthāne sthāvaraviṣavijñānīyo nāma dvitīyo+adhyāyaḥ //2//