aṣṭacatvāriṃśattamo+adhyāyaḥ/

Su.6.48.1 athātastṛṣṇāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.48.2 yathovāca bhagavān dhanvantariḥ//

Su.6.48.3 satataṃ yaḥ pibedvāri na tṛptimadhigacchati/
punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditamādiśet//
Su.6.48.4 sakṣobhaśokaśramamadyapānādrūkṣāmlaśuṣkoṣṇakaṭūpayogāt/
dhātukṣayāllaṅghanasūryatāpāt pittaṃ ca vātaśca bhṛśaṃ pravṛddhau//
Su.6.48.5 srotāṃsi saṃdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṃ hi/
srotaḥsvapāṃvāhiṣu dūṣiteṣu jāyeta tṛṣṇā+atibalā tatastu//
Su.6.48.6 tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā+anyā++āmasamudbhavā ca/
syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu//
Su.6.48.7 tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥ saṃtāpamohabhramavipralāpāḥ/
pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu//
Su.6.48.8 śuṣkāsyatā mārutasaṃbhavāyāṃ todastathā śaṅkhaśiraḥsu cāpi/
srotonirodho virasaṃ ca vaktraṃ śītabhiradbhiśca vivṛddhimeti//
Su.6.48.9 mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataśca dāhaḥ/
śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanaṃ ca//
Su.6.48.10 kaphāvṛtābhyāmanilānalābhyāṃ kapho+api śuṣkaḥ prakaroti tṛṣṇām/
nidrā gurutvaṃ madhurāsyatā ca tayā+arditaḥ śuṣyati cātimātram//
Su.6.48.11 kaṇṭhopalepo mukhapicchilatvaṃ śītajvaraśchardirarocakaśca/
kaphātmikāyāṃ gurugātratā ca śākhāsu śophastvavipāka eva/
etāni rūpāṇi bhavanti tasyāṃ tayā+arditaḥ kāṅkṣati nāti cāmbhaḥ//
Su.6.48.12 kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu/
tayā+abhibhūtasya niśādināni gacchanti duḥkhaṃ pibato+api toyam//
Su.6.48.13 rasakṣayādyā kṣayajā matā sā tayā+arditaḥ śuṣyati dahyate ca/
atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ//
Su.6.48.14 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet/
tridoṣaliṅgā++āmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā//
Su.6.48.15 snigdhaṃ tathā+amlaṃ lavaṇaṃ ca bhuktaṃ gurvannamevātitṛṣāṃ karoti/
kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu//
Su.6.48.16 tṛṣṇābhivṛddhāvudare ca pūrṇe taṃ vāmayenmāgadhikodakena/
vilobhanaṃ cātra hitaṃ vidheyaṃ syāddāḍimāmrātakamātuluṅgaiḥ//
Su.6.48.17 tisraḥ prayogairiha sannivāryāḥ śītaiśca samyagrasavīryajātaiḥ/
gaṇḍūṣamamlairvirase ca vaktre kuryācchubhairāmalakasya cūrṇaiḥ//
Su.6.48.18 suvarṇarūpyādibhiragnitaptairloṣṭaiḥ kṛtaṃ vā sikatādibhirvā/
jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā//
Su.6.48.19 pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṃ prathame gaṇe vā/
pibet sukhoṣṇaṃ manujo+acireṇa tṛṣo vimucyeta hi vātajāyāḥ//
Su.6.48.20 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ/
pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vā+apyatha jīvanīyaiḥ//
Su.6.48.21 bilvāḍhakīkanyakapañcamūlīdarbheṣu siddhaṃ kaphajāṃ nihanti/
hitaṃ bhavecchardanameva cātra taptena nimbaprasavodakena//
Su.6.48.22 sarvāsu tṛṣṇāsvathavā+api paittaṃ kuryādvidhiṃ tena hi tā na santi/
paryāgatodumbarajo rasastu saśarkaratatkvathitodakaṃ vā//
Su.6.48.23 vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ/
kaśeruśṛṅgāṭakapadmamocabisekṣusiddhaṃ kṣatajāṃ nihanti//
Su.6.48.24 lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu/
taduttamaṃ toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ vadanti//
Su.6.48.25 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ/
sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca//
Su.6.48.26 kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu/
rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni ca syuḥ//
Su.6.48.27 satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni/
kṣatodbhavāṃ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ//
Su.6.48.28 kṣayotthitāṃ kṣīraghṛtaṃ nihanyānmāṃsodakaṃ vā madhukodakaṃ vā/
āmodbhavāṃ bilvavacāyutaistu jayet kaṣāyairatha dīpanīyaiḥ//
Su.6.48.29 āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni/
gurvannajātāṃ vamanairjayecca kṣayādṛte sarvakṛtāṃ ca tṛṣṇām//
Su.6.48.30 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vā+apyathavā+api manthaḥ/
bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ pibenmanthamatho himaṃ ca//
Su.6.48.31 yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ/
madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yā+api ca madyapasya//
Su.6.48.32 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathā+ambhaḥ/
svaiḥ svaiḥ kaṣāyairvamanāni tāsāṃ tathā jvaroktāni ca pācanāni//
Su.6.48.33 lepāvagāhau pariṣecanāni kuryāttathā śītagṛhāṇi cāpi/
saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre (daśamo+adhyāyaḥ, āditaḥ) aṣṭacatvāriṃśo+adhyāyaḥ //48//