ekonapañcāśattamo+adhyāyaḥ/

Su.6.49.1 athātaśchardipratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.49.2 yathovāca bhagavān dhanvantariḥ//

Su.6.49.3 atidravairatisnigdhairahṛdyairlavaṇairati/
akāle cātimātraiśca tathā+asātmyaiśca bhojanaiḥ//
Su.6.49.4 śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ/
nāryāścāpannasattvāyāstathā+atidrutamaśnataḥ//
Su.6.49.5 atyantāmaparītasya chardervai saṃbhavo dhruvam/
(bībhatsairhetubhiścānyairdrutamutkleśito balāt//)
Su.6.49.6 chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ/
nirucyate chardiriti doṣo vaktrādviniścaran//
Su.6.49.7 doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ/
ūrdhvamāgacchati bhṛśaṃ viruddhāhārasevanāt//
Su.6.49.8 praseko hṛdayotkleśo bhaktasyānabhinandanam/
pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet//
Su.6.49.9 pracchardayet phenilamalpamalpaṃ śūlārdito+abhyarditapārśvapṛṣṭhaḥ/
śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe+adhikaṃ sā+anilajā vamistu//
Su.6.49.10 yo+amlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā/
sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā//
Su.6.49.11 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham/
abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt//
Su.6.49.12 sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu/
bībhatsajā dauhṛdajā++āmajā ca sātmyaprakopāt kṛmijā ca yā hi/
sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau//
Su.6.49.13 śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ/
kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā//
Su.6.49.14 kṣīṇasyopadravairyuktāṃ sāsṛkpūyāṃ sacandrikām/
chardiṃ prasaktāṃ kuśalo nārabheta cikitsitum//
Su.6.49.15 āmāśayotkleśabhavā hi sarvāstasmāddhitaṃ laṅghanameva tāsu//
Su.6.49.16 vamīṣu bahudoṣāsu chardanaṃ hitamucyate/
virecanaṃ vā kurvīta yathādoṣocchrayaṃ bhiṣak//
Su.6.49.17 saṃsargaścānupūrveṇa yathāsvaṃ bheṣajāyutaḥ/
laghūni pariśuṣkāṇi sātmyānyannāni cācaret//
Su.6.49.18 yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet/
hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām//
Su.6.49.19 sasaindhavaṃ pibet sarpirvātacchardinivāraṇam/
mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ/
yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet//
Su.6.49.20 pibedvā vyaktasindhūtthaṃ phalāmlaṃ vaiṣkiraṃ rasam/
sukhoṣṇalavaṇaṃ cātra hitaṃ snehavirecanam//
Su.6.49.21 pittopaśamanīyāni pākyāni śiśirāṇi ca/
kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm//
Su.6.49.22 śodhanaṃ madhuraiścātra drākṣārasasamāyutaiḥ/
balavatyāṃ praśaṃsanti sarpistailvakameva ca//
Su.6.49.23 āragvadhādiniryūhaṃ daśāṅgayogameva vā/
pāyayetātha sakṣaudraṃ kaphajāyāṃ cikitsakaḥ//
Su.6.49.24 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam/
tisṛṣvapi bhavet pathyaṃ mākṣikeṇa samanvitam//
Su.6.49.25 bībhatsajāṃ hṛdyatamairdauhṛdīṃ kāṅkṣitaiḥ phalaiḥ/
laṅghanairvamanaiścāmāṃ sātmyaiḥ sātmyaprakopajām//
Su.6.49.26 kṛmihṛdrogavaccāpi kṛmijāṃ sādhayedvamīm/
vitarecca yathādoṣaṃ śastaṃ vidhimanantaram//
Su.6.49.27 dadhittharasasṃsaktāṃ pippalīṃ mākṣikānvitām/
muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate(pratimucyate)//
Su.6.49.28 samākṣikā madhurasā pītā vā taṇḍulāmbunā/
tarpaṇaṃ vā madhuyutaṃ tisṛṇāmapi bheṣajam//
Su.6.49.29 svayaṅguptāṃ sayaṣṭyāhvāṃ taṇḍulāmbumadhudravām/
pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ//
Su.6.49.30 yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo+athavā hitāḥ/
taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā//
Su.6.49.31 sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt/
pibet payo+agnitaptaṃ ca nirvāpya gṛhagodhikām//
Su.6.49.32 sarpiḥkṣaudrayutān vā+api lājaśaktūn pibettathā/
sarpiḥkṣaudrasitopetāṃ māgadhīṃ vā lihettathā//
Su.6.49.33 dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā/
kolāmalakamajjānaṃ lihyādvā trisugandhikam//
Su.6.49.34 sakṣaudrāṃ śālilājānāṃ yavagūṃ vā pibennaraḥ/
ghreyāṇyupahareccāpi manoghrāṇasukhāni ca//
Su.6.49.35 jāṅgalāni ca māṃsāni śubhāni pānakāni ca/
bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ//
iti suśrutasṃhitāyāmuttaratantrāntargate kāyacikitsātantre chardipratiṣedho nāma (ekādaśo+adhyāyaḥ, āditaḥ) ekonapañcāśattamo+adhyāyaḥ //49//