ekapañcāśattamo+adhyāyaḥ/

Su.6.51.1 athātaḥ śvāsapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.51.2 yathovāca bhagavān dhanvantariḥ//

Su.6.51.3 yaireva kāraṇairhikkā bahubhiḥ saṃpravartate/
taireva kāraṇaiḥ śvāso ghoro bhavati dehinām//
Su.6.51.4 vihāya prakṛtiṃ vāyuḥ prāṇo+atha kaphasaṃyutaḥ/
śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate//
Su.6.51.5 kṣudrakastamakaśchinno mahānūrdhvaśca pañcadhā/
bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ//
Su.6.51.6 prāgrūpaṃ tasya hṛtpīḍā bhaktadveṣo+aratiḥ parā/
ānāhaḥ pārśvayoḥ śūlaṃ vairasyaṃ vadanasya ca//
Su.6.51.7 kiñcidārabhamāṇasya yasya śvāsaḥ pravartate/
niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti saṃjñitaḥ//
Su.6.51.8 tṛṭsvedavamathuprāyaḥ kaṇṭhaghurghurikānvitaḥ/
viśeṣāddurdine tāmyecchvāsaḥ sa tamako mataḥ//
Su.6.51.9 ghoṣeṇa mahatā++āviṣṭaḥ sakāsaḥ sakapho naraḥ/
yaḥ śvasityabalo+annadviṭ suptastamakapīḍitaḥ//
Su.6.51.10 sa śāmyati kaphe hīne svapataśca vidhardhate/
mūrcchājvarābhibhūtasya jñeyaḥ pratamakastu saḥ//
Su.6.51.11 ādhmāto dahyamānena bastinā sarujaṃ naraḥ/
sarvaprāṇena vicchinnaṃ śvasyācchinnaṃ tamādiśet//
Su.6.51.12 niḥsaṃjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho+atighoṣavān/
saṃrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ/
Su.6.51.13 marmasvāyamyamāneṣu śvasanmūḍho muhuśca yaḥ/
ūrdhvaprekṣī hataravastamūrdhvaśvāsamādiśet//
Su.6.51.14 kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate/
trayaḥ śvāsā na sidhyanti tamako durbalasya ca//
Su.6.51.15 snehabastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam/
mṛdu rāṇavatāṃ śreṣṭhaṃ śvāsināmādiśanti hi//
Su.6.51.16 śvāse kāse ca hikkāyāṃ hṛdroge cāpi pūjitam/
ghṛtaṃ purāṇaṃ saṃsiddhamabhayāviḍarāmaṭhaiḥ//
Su.6.51.17 sauvarcalābhayābilvaiḥ saṃskṛtaṃ vā+anavaṃ ghṛtam/
pippalyādipratīvāpaṃ siddhaṃ vā prathame gaṇe//
Su.6.51.18 sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati/
hiṃsrāviḍaṅgapūtīkatriphalāvyoṣacitrakaiḥ//
Su.6.51.19 dvikṣīraṃ sādhitaṃ sarpiścaturguṇajalāplutam/
kolamātraiḥ pibettaddhi śvāsakāsau vyapohati//
Su.6.51.20 arśāṃsyarocakaṃ gulmaṃ śakṛdbhedaṃ kṣayaṃ tathā/
kṛtsne vṛṣakaṣāye vā pacet sarpiścaturguṇe//
Su.6.51.21 tanmūlakusumāvāpaṃ śītaṃ kṣaudreṇa yojayet/
śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ//
Su.6.51.22 saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpya yogataḥ/
ghṛtaprasthaṃ paceddhīmān śītatoye caturguṇe//
Su.6.51.23 śvāsaṃ kāsaṃ tathā hikkāṃ sarpiretanniyacchati/
suvahā kālikā bhargī śukākhyā naiculaṃ phalam//
Su.6.51.24 kākādanī śṛṅgaveraṃ varṣabhūrbṛhatīdvayam/
kolamātrairghṛtaprasthaṃ pacedebhirjaladvikam//
Su.6.51.25 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam/
sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ//
Su.6.51.26 vacābhayāviḍaṅgaiśca sādhitaṃ śvāsaśāntaye/
gopavallyudake siddhaṃ syādanyaddviguṇe ghṛtam//
Su.6.51.27 pañcaitāni havīṃṣyāhurbhiṣajaḥ śvāsakāsayoḥ/
tālīśatāmalakyugrājīvantīkuṣṭhasaindhavaiḥ//
Su.6.51.28 bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ/
pathyātejovatīyuktaiḥ sarpirjalacaturguṇam//
Su.6.51.29 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param/
vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ bhavet//
Su.6.51.30 tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe/
sevyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati//
Su.6.51.31 phalāmlā viṣkirarasāḥ snigdhāḥ pravyaktasaindhavāḥ/
eṇādīnāṃ śirobhirvā kaulatthā vā susaṃskṛtāḥ//
Su.6.51.32 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca/
timirasya ca bījāni karkaṭākhyā ca cūrṇitā//
Su.6.51.33 durālabhā+atha pippalyaḥ kaṭukākhyā harītakī/
śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ//
Su.6.51.34 bhārgītvak śṛṅgaveraṃ ca śarkarā śallakāṅgajam/
nṛttakauṇḍakabījāni cūrṇitāni tu kevalam//
Su.6.51.35 pañca ślokārdhikāstvete lehā ye samyagīritāḥ/
sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditairnaraiḥ//
Su.6.51.36 saptacchadasya puṣpāṇi pippalīścāpi mastunā/
pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet//
Su.6.51.37 arkāṅkurairbhāvitānāṃ yavānāṃ sādhvanekaśaḥ/
tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ//
Su.6.51.38 śirīṣakadalīkundapuṣpaṃ māgadhikāyutam/
taṇḍulāmbuyutaṃ pītvā jayecchvāsānaśeṣataḥ//
Su.6.51.39 kolamajjāṃ tālamūlamṛṣyacarmamasīmapi/
lihyāt kṣaudreṇa bhārgīṃ vā sarpirmadhusamāyutām//
Su.6.51.40 nīcaiḥkadambabījaṃ vā sakṣaudraṃ taṇḍulāmbunā/
drākṣāṃ harītakīṃ kṛṣṇāṃ karkaṭākhyāṃ durālabhām//
Su.6.51.41 sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān/
haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm//
Su.6.51.42 lihyāttailena tulyāni śvāsārto hitabhojanaḥ/
gavāṃ purīṣasvarasaṃ madhusarpiḥkaṇāyutam//
Su.6.51.43 lihyācchvāsseṣu kāseṣu vājināṃ vā śakṛdrasam/
pāṇḍurogeṣu śotheṣu ye yogāḥ saṃprakīrtitāḥ//
Su.6.51.44 śvāsakāsāpahāste+api kāsaghnā ye ca kīrtitāḥ/
bhārgītvak tryūṣaṇaṃ tailaṃ haridrāṃ kaṭurohiṇīm//
Su.6.51.45 pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasameva ca/
talakoṭasya bījeṣu pacedutkārikāṃ śubhām//
Su.6.51.46 sevyamānā nihantyeṣā śvāsānāśu sudustarān/
purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā rasāḥ//
Su.6.51.47 surā sauvīrakaṃ hiṅgu mātuluṅgaraso madhu/
drākṣāmalakabilvāni śastāni śvāsihikkinām//
Su.6.51.48 śvāsahikkāparigataṃ snigdhaiḥ svedairupācaret/
āktaṃ lavaṇatailābhyāṃ tairasya grathitaḥ kaphaḥ//
Su.6.51.49 khastho vilayanaṃ yāti mārutaśca praśāmyati/
svinnaṃ jñātvā tataścaiva bhojayitvā rasaudanam//
Su.6.51.50 vātaśleṣmavibandhe vā bhiṣag dhūmaṃ prayojayet/
manaḥśilādevadāruharidrācchadanāmiṣaiḥ//
Su.6.51.51 lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ/
sarpiryavamadhūcchiṣṭaśālaniryāsajaṃ tathā//
Su.6.51.52 śṛṅgabālakhurasnāyutvak samastaṃ gavāmapi/
turuṣkaśallakīnāṃ ca gugguloḥ padmakasya ca//
Su.6.51.53 ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā/
balīyasi kaphagraste vamanaṃ savirecanam//
Su.6.51.54 durbale caiva rūkṣe ca tarpaṇaṃ hitamucyate/
jāṅgalorabhrajairmāṃsairānūpairvā susaṃskṛtaiḥ//
Su.6.51.55 nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām/
lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa//
Su.6.51.56 yathā+agniriddhaḥ pavanānuviddho vajraṃ yathā vā surarājamuktam/
rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre hikkāśvāsapratiṣedho nāma (tryodaśo+adhyāyaḥ, āditaḥ) ekapañcāśattamo+adhyāyaḥ //51//