dvipañcāśattamo+adhyāyaḥ/

Su.6.52.1 athātaḥ kāsapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.52.2 yathovāca bhagavān dhanvantariḥ//

Su.6.52.3 uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ/
kāsasyāpi ca vijñeyāsta evotpattihetavaḥ//
Su.6.52.4 dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca/
vimārgagatvādapi bhojanasya vegāvarodhāt kṣavathostathaiva//
Su.6.52.5 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ/
nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu//
Su.6.52.6 sa vātapittaprabhavaḥ kaphācca kṣatāttathā+anyaḥ kṣayajo+aparaśca/
pañcaprakāraḥ kathito bhiṣagbhirvivardhito yakṣmavikārakṛt syāt//
Su.6.52.7 bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ/
svaśabdavaiṣamyamarocako+agnisādaśca liṅgāni bhavantyamūni//
Su.6.52.8 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ/
prasaktamantaḥkaphamīraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ//
Su.6.52.9 urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ/
pittena pītāni vamet kaṭūni kāset sa pāṇḍuḥ paridahyamānaḥ//
Su.6.52.10 pralipyamānena(vilipyamānena) mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ/
abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṃ kaphena//
Su.6.52.11 vakṣo+atimātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ/
viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tamūhuḥ//
Su.6.52.12 sa gātraśūlajvaradāhamohān prāṇakṣayaṃ copalabheta kāsī/
śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam//
Su.6.52.13 sasarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti/
vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam//
Su.6.52.14 śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam/
uṣṇāmbunā hiṅguyutaṃ tu pītvā baddhāsyamapyāśu jahāti kāsam//
Su.6.52.15 phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ/
lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam//
Su.6.52.16 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm/
sarpirmadhubhyāṃ vilihīta kāsī sasaindhavāṃ voṣṇajalena kṛṣṇām//
Su.6.52.17 khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunā+avalihyāt/
drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca//
Su.6.52.18 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām/
dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ//
Su.6.52.19 hareṇukāṃ māgadhikāṃ ca tulyāṃ dadhnā pibet kāsagadābhibhūtaḥ/
ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam//
Su.6.52.20 bastasya mūtreṇa sukhāmbunā vā dantīṃ dravantīṃ ca satilvakākhyām/
bhṛṣṭāni sarpīṃṣyatha bādarāṇi khādet palāśāni sasaindhavāni//
Su.6.52.21 kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vā+api/
kṣaudreṇa lihyānmaricāni vā+api bhārgīvacāhiṅgukṛtā ca vartiḥ//
Su.6.52.22 dhūme praśastā ghṛtasaṃprayuktā veṇutvagelālavaṇaiḥ kṛtā vā/
musteṅgudītvaṅmadhukāhvamāṃsīmanaḥśilālaiśchagalāmbupiṣṭaiḥ//
Su.6.52.23 vidhāya vartīśca payo+anupānaṃ dhūmaṃ pibedvātabalāsakāsī/
pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ jayati prasahya//
Su.6.52.24 drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ śṛtaṃ mākṣikasaṃprayuktam/
nidigdhikānāgarapippalībhiḥ khādecca mudgānmadhunā susiddhān//
Su.6.52.25 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ/
ebhirniṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām//
Su.6.52.26 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya/
vidārigandhādikṛtaṃ ghṛtaṃ vā rasena vā vāsakajena pakvam//
Su.6.52.27 virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpyanuvāsanaṃ ca/
dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtameva cātra//
Su.6.52.28 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva/
pracchardanaṃ kāyaśirovirekāstathaiva dhūmāḥ kavalagrahāśca//
Su.6.52.29 uṣṇāśca lehāḥ kaṭukā nihanyuḥ kaphaṃ viśeṣeṇa viśoṣaṇaṃ ca/
kaṭutrikaṃ cāpi vadanti pathyaṃ ghṛtaṃ kṛmighnasvarase vipakvam//
Su.6.52.30 nirguṇḍipatrasvarase ca pakvaṃ sarpiḥ kaphotthaṃ vinihanti kāsam/
pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ//
Su.6.52.31 śṛṅgīvacāmbhodharadevadārudurālabhābhārgyabhayaśaṭībhiḥ/
samyagvipakvaṃ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat//
Su.6.52.32 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān/
vidārigandhotpalasārivādīn niṣkvāthya vargaṃ madhuraṃ ca kṛtsnam//
Su.6.52.33 ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat/
prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse//
Su.6.52.34 kharjūrabhārgīmagadhāpriyālamadhūlikailāmalakaiḥ samāṃśaiḥ/
cūrṇaṃ sitākṣaudraghṛtaprāgāḍhaṃ trīn hanti kāsānupayujyamānam//
Su.6.52.35 raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṃśāḥ/
kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam//
Su.6.52.36 cūrṇaṃ pibedāmalakasya vā+api kṣīreṇa pakvaṃ saghṛtaṃ hitāśī/
cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ//
Su.6.52.37 kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vā+api/
guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam//
Su.6.52.38 prasthatrayeṇāmalakīrasasya śuddhasya dattvā+ardhatulāṃ guḍasya/
cūrṇīkṛtairgranthikacavyajīravyoṣebhakṛṣṇāhapuṣājamodaiḥ//
Su.6.52.39 viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca picupramāṇaiḥ/
dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat//
Su.6.52.40 taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam/
anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ//
Su.6.52.41 śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ/
strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ//
Su.6.52.42 dvipañcamūlebhakaṇātmaguptābhārgīśaṭīpuṣkaramūlaviśvān/
pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān//
Su.6.52.43 dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām/
droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge//
Su.6.52.44 pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca/
cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ ca tasminmadhu siddhaśīte//
Su.6.52.45 rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt/
tadrājayakṣmagrahaṇīpradoṣaśophāgnimāndyasvarabhedakāsān//
Su.6.52.46 pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṃśca/
medhābalotsāhamatipradaṃ ca cakāra caitadbhagavānagastyaḥ//
Su.6.52.47 kulīraśuktīcaṭakaiṇalāvānniṣkvāthya vargaṃ madhuraṃ ca kṛtsnam/
pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam// śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃ ca hitāya kāsinām/
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre kāsapratiṣedho nāma (caturdaśo+adhyāyaḥ, āditaḥ) dvipañcāśattamo+adhyāyaḥ //52//