tṛtīyo+adhyāyaḥ/

Su.6.3.1 athāto vartmagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.3.2 yathovāca bhagavān dhanvantariḥ//

Su.6.3.3 pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ/
sirā vyāpyāvatiṣṭhante vartmasvadhikamūrcchitāḥ//
Su.6.3.4 vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān/
vikārāñjanayantyāśu nāmatastānnibodhata//
Su.6.3.5 utsaṅginyatha kumbhīkā pothakyo vartmaśarkarā/
tathā+arśovartma śuṣkārśastathaivāñjananāmikā//
Su.6.3.6 bahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ/
kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca//
Su.6.3.7 praklinnamapariklinnaṃ vartma vātahataṃ tu yat/
arbudaṃ nimiṣaścāpi śoṇitārśaśca yat smṛtam//
Su.6.3.8 lagaṇo biśanāmā ca pakṣmakopastathaiva ca/
ekaviṃśatirityete vikārā vartmasaṃśrayāḥ//
Su.6.3.9 nāmabhiste samuddiṣṭā lakṣaṇaistān pracakṣmahe/
abhyantaramukhī bāhyotsaṅge+adho vartmanaśca yā//
Su.6.3.10 vijñeyotsaṅginī nāma tadrūpapiḍakācitā/
kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ//
Su.6.3.11 ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakāstu tāḥ/
srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ/
piḍakāśca rujāvatyaḥ pothakya iti saṃjñitāḥ//
Su.6.3.12 piḍakābhiḥ susūkṣmābhirghanābhirabhisaṃvṛtā/
piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā//
Su.6.3.13 ervārubījapratimāḥ piḍakā mandavedanāḥ/
sūkṣmāḥ kharāśca vartmasthāstadarśovartma kīrtyate//
Su.6.3.14 dīrgho+aṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṃbhavaḥ/
vyādhireṣa samākhyātaḥ śuṣkārśa iti saṃjñitaḥ//
Su.6.3.15 dāhatodavatī tāmrā piḍakā vartmasaṃbhavā/
mṛdvī mandarujā sūkṣmā jñeyā sā+añjananāmikā//
Su.6.3.16 vartmopacīyate yasya piḍakābhiḥ samantataḥ/
savarṇābhiḥ samābhiśca vidyādbahalavartma tat//
Su.6.3.17 kaṇḍūmatā+alpatodena vartmaśophena yo naraḥ/
na samaṃ chādayedakṣi bhavedbandhaḥ sa vartmanaḥ//
Su.6.3.18 mṛdvalpavedanaṃ tāmraṃ yadvartma samameva ca/
akasmācca bhavedraktaṃ kliṣṭavartma tadādiśet//
Su.6.3.19 kliṣṭaṃ punaḥ pittayutaṃ vidahecchoṇitaṃ yadā/
tadā klinnatvamāpannamucyate vartmakardamaḥ//
Su.6.3.20 yadvartma bāhyato+anyaśca śyāvaṃ śūnaṃ savedanam/
dāhakaṇḍūparikledi śyāvavartmeti tanmatam//
Su.6.3.21 arujaṃ bāhyataḥ śūnamantaḥ klinnaṃ sravatyapi/
kaṇḍūnistodabhūyiṣṭhaṃ klinnavartma taducyate//
Su.6.3.22 yasya dhautāni dhautāni saṃbadhyante punaḥ punaḥ/
vartmānyaparipakvāni vidyādaklinnavartma tat//
Su.6.3.23 vimuktasandhi niśceṣṭaṃ vartma yasya na mīlyate/
etadvātahataṃ vidyāt sarujaṃ yadi vā+arujam//
Su.6.3.24 vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam/
vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam//
Su.6.3.25 nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ/
cālayatyati vartmāni nimeṣaḥ sa gado mataḥ//
Su.6.3.26 chinnāśchinā vivardhante vartmasthā mṛdavo+aṅkurāḥ/
dāhakaṇḍūrujopetāste+arśaḥ śoṇitasaṃbhavāḥ//
Su.6.3.27 apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo+arujaḥ/
sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ//
Su.6.3.28 śūnaṃ yadvartma bahubhiḥ sūkṣmaiśchidraiḥ samanvitam/
bisamantarjala iva bisavartmeti tanmatam//
Su.6.3.29 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca/
nirvartayanti pakṣmāṇi tairghuṣṭaṃ cākṣi dūyate//
Su.6.3.30 uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate/
vātātapānaladveṣī pakṣmakopaḥ sa ucyate//
iti suśrutasaṃhitāyāmuttaratantre vartmagatarogavijñānīyo nāma tṛtīyo+adhyāyaḥ //3//