catuḥpañcāśattamo+adhyāyaḥ/

Su.6.54.1 athātaḥ kṛmirogapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.54.2 yathovāca bhagavān dhanvantariḥ//

Su.6.54.3 ajīrṇādhyaśanāsātmyaviruddhamalināśanaiḥ/
avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ//
Su.6.54.4 māṣapiṣṭānnavidalabisaśālūkaserukaiḥ/
parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ//
Su.6.54.5 palalānūpapiśitapiṇyākapṛthukādibhiḥ/
svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati//
Su.6.54.6 kṛmīn bahuvidhākārān karoti vividhāśrayān/
āmapakvāśaye teṣāṃ kaphaviḍjanmanāṃ punaḥ/
dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ//
Su.6.54.7 viṃśateḥ kṛmijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ/
purīṣakapharaktāni tāsāṃ vakṣyāmi vistaram//
Su.6.54.8 ajavā vijavāḥ kipyāścipyā gaṇḍūpadāstathā/
cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ//
Su.6.54.9 śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca/
teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi//
Su.6.54.10 śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ/
prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ//
Su.6.54.11 raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ/
śūlāṭopaśakṛdbhedapaktināśakarāśca te//
Su.6.54.12 darbhapuṣpā mahāpuṣpāḥ pralūnāścipiṭāstathā/
pipīlikā dāruṇāśca kaphakopasamudbhavāḥ//
Su.6.54.13 romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ/
rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā//
Su.6.54.14 majjādā netraleḍhārastāluśrotrabhujastathā/
śirohṛdrogavamathupratiśyāyakarāśca te//
Su.6.54.15 keśaromanakhādāśca dantādāḥ kikkiśāstathā/
kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṃbhavāḥ//
Su.6.54.16 te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā/
raktādhiṣṭhānajān prāyo vikārān janayanti te//
Su.6.54.17 māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ/
māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ//
Su.6.54.18 viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi/
jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ//
Su.6.54.19 bhaktadveṣo+atisāraśca saṃjātakṛmilakṣaṇam/
dṛśyāstrayodaśādyāstu kṛmīṇāṃ parikīrtitāḥ//
Su.6.54.20 keśādādyāstvadṛśyāste dvāvādyau parivarjayet/
eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam//
Su.6.54.21 surasādivipakvena sarpiṣā vāntamāditaḥ/
virecayettīkṣṇatarairyogairāsthāpayecca tam//
Su.6.54.22 yavakolakulatthānāṃ surasādergaṇasya ca/
viḍaṅgasnehayuktena kvāthena lavaṇena ca//
Su.6.54.23 pratyāgate nirūhe tu naraṃ snātaṃ sukhāmbunā/
yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ//
Su.6.54.24 snehenoktena cainaṃ tu yojayet snehabastinā/
tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet//
Su.6.54.25 kevūkasvarasaṃ vā+api pūrvavattīkṣṇabhojanaḥ/
palāśabījasvarasaṃ kalkaṃ vā taṇḍulāmbunā//
Su.6.54.26 pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ pibet/
pattūrasvarasaṃ vā+api pibedvā surasādijam//
Su.6.54.27 lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā samākṣikam/
patrairmūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ//
Su.6.54.28 khādet pūpalikāḥ pakvā dhānyāmlaṃ ca pibedanu/
surasādigaṇe pakvaṃ tailaṃ vā pānamiṣyate//
Su.6.54.29 viḍaṅgacūrṇayuktairvā piṣṭairbhakṣyāṃstu kārayet/
tatkaṣāyaprapītānāṃ tilānāṃ snehameva vā//
Su.6.54.30 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam/
viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca//
Su.6.54.31 kṣaudreṇa līḍhvā+anupibedrasamāmalakodbhavam/
akṣābhayārasaṃ vā+api vidhireṣo+ayasāmapi//
Su.6.54.32 pūtīkasvarasaṃ vā+api pibedvā madhunā saha/
pibedvā pippalīmūlamajāmūtreṇa saṃyutam//
Su.6.54.33 saptarātraṃ pibedghṛṣṭaṃ trapu vā dadhimastunā/
purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak//
Su.6.54.34 śirohṛdghrāṇakarṇākṣisaṃśritāṃśca pṛthagvidhān/
viśeṣeṇāñjanairnasyairavapīḍaiśca sādhayet//
Su.6.54.35 śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayedati/
niṣkvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanaṃ tu tat//
Su.6.54.36 ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak/
sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike//
Su.6.54.37 indraluptavidhiścāpi vidheyo romabhojiṣu/
dantādānāṃ samuddiṣṭaṃ vidhānaṃ mukharogikam//
Su.6.54.38 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsite/
surasādiṃ tu sarveṣu sarvathauvopayojayet//
Su.6.54.39 pravyaktatikatakaṭukaṃ bhojanaṃ ca hitaṃ bhavet/
kulatthakṣārasaṃsṛṣṭaṃ kṣārapānaṃ ca pūjitam//
Su.6.54.40 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti/
samāsato+amlānmadhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre kṛmipratiṣedho nāma (ṣoḍaśo+adhyāyaḥ, āditaḥ) catuḥpañcāśattamo+adhyāyaḥ //54//