pañcapañcāśattamo+adhyāyaḥ/

Su.6.55.1 athāta udāvartapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.55.2 yathovāca bhagavān dhanvantariḥ//

Su.6.55.3 adhaścordhvaṃ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ/
na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ//
Su.6.55.4 vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ/
vyāhanyamānairuditairudāvarto nirucyate//
Su.6.55.5 kṣuttṛṣṇāśvāsanidrāṇāmudāvarto vidhāraṇāt/
tasyābhidhāsye vyāsena lakṣaṇaṃ ca cikitsitam//
Su.6.55.6 trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ/
apathyabhojanāccāpi vakṣyate ca tathā+aparaḥ//
Su.6.55.7 ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīva hikkām/
kāsapratiśyāyagalagrahāṃśca balāsapittaprasaraṃ ca ghoram//
Su.6.55.8 kuryādapāno+abhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā/
āṭopaśūlau parikartanaṃ ca saṅgaḥ purīṣasya tathordhvavātaḥ//
Su.6.55.9 purīṣamāsyādapi vā nireti purīṣavege+abhihate narasya/
mūtrasya vege+abhihate narastu kṛcchreṇa mūtraṃ kurute+alpamalpam//
Su.6.55.10 meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavā+api mūrdhni/
ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ//
Su.6.55.11 manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ/
śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ//
Su.6.55.12 ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi/
śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena//
Su.6.55.13 bhavanti gāḍhaṃ kṣavathorvighātācchirokṣināsāśravaṇeṣu rogāḥ/
kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaśca vāyoruta vā+apravṛttiḥ//
Su.6.55.14 udgāravege+abhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ/
chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdhamannam//
Su.6.55.15 mūtrāśaye pāyuni muṣkayośca śopho rujo mūtravinigrahaśca/
śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre//
Su.6.55.16 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho+abhighātāt kṛśatā ca dṛṣṭeḥ/
kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca//
Su.6.55.17 śrāntasya niḥśvāsavinigraheṇa hṛdrogamohāvathavā+api gulmaḥ/
jṛmbhā+aṅgamardo+aṅgaśirokṣijāḍyaṃ nidrābhighātādathavā+api tandrā//
Su.6.55.18 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam/
śakṛdvamantaṃ matimānudāvartinamutsṛjet//
Su.6.55.19 sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ/
vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye//
Su.6.55.20 sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me/
āsthāpanaṃ mārutaje snigdhasvinne viśiṣyate//
Su.6.55.21 purīṣaje tu kartavyo vidhirānāhiko bhavet/
sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet//
Su.6.55.22 elāṃ vā+apyatha madyena kṣīraṃ vā+api pibennaraḥ/
dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham//
Su.6.55.23 rasamaśvapurīṣasya gardabhasyāthavā pibet/
māṃsopadaṃśaṃ madhu vā pibedvā sīdhu gauḍikam//
Su.6.55.24 bhadradāru ghanaṃ mūrvā haridrā madhukaṃ tathā/
kolapramāṇāni pibedāntarikṣeṇa vāriṇā//
Su.6.55.25 duḥsparśāsvarasaṃ vā+api kaṣāyaṃ kuṅkumasya ca/
ervārubījaṃ toyena pibedvā+alavaṇīkṛtam//
Su.6.55.26 pañcamūlīśṛtaṃ kṣīraṃ drākṣārasamathāpi vā/
yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ//
Su.6.55.27 mūtrakṛcchrakramaṃ cāpi kuryānniravaśeṣataḥ/
bhūyo vakṣyāmi yogān yān mūtrāghātopaśāntaye//
Su.6.55.28 snehaiḥ svedairudāvartaṃ jṛmbhājaṃ samupācaret/
aśrumokṣo+aśruje kāryaḥ snigdhasvinnasya dehinaḥ//
Su.6.55.29 tīkṣṇāñjanāvapīḍābhyāṃ tīkṣṇagandhopaśiṅghanaiḥ/
vartiprayogairathavā kṣavasaktiṃ pravartayet//
Su.6.55.30 (tīkṣṇaiṣadhapradhamanairathavā++ādityaraśmibhiḥ/
) udgāraje kramopetaṃ snaihikaṃ dhūmamācaret//
Su.6.55.31 surāṃ sauvarcalavatīṃ bījapūrarasānvitām/
chardyāghātaṃ yathādoṣaṃ samyak snehādibhirjayet//
Su.6.55.32 sakṣāralavaṇopetamabhyaṅgaṃ cātra dāpayet/
bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ//
Su.6.55.33 āvārināśāt kvathitaṃ pītavantaṃ prakāmataḥ/
ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram//
Su.6.55.34 kṣudvighāte hitaṃ snigdhamuṣṇamalpaṃ ca bhojanam/
tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vā+api śītalām//
Su.6.55.35 bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ/
nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ//
Su.6.55.36 ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi/
yacca yatra bhavetprāptaṃ tacca tasmin prayojayet//
Su.6.55.37 vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ/
bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi//
Su.6.55.38 vātamūtrapurīṣāsṛkkaphamedovahāni vai/
srotāṃsyudāvartayati purīṣaṃ cātivartayet//
Su.6.55.39 tato hṛdbastiśūlārto gauravārucipīḍitaḥ/
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ//
Su.6.55.40 śvāsakāsapratiśyāyadāhamohavamijvarān/
tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān//
Su.6.55.41 labhate ca bahūnanyān vikārān vātakopajān/
taṃ tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet//
Su.6.55.42 doṣato bhinnavarcaskaṃ bhuktaṃ cāpyanuvāsayet/
na cecchāntiṃ vrajatyevamudāvartaḥ sudāruṇaḥ//
Su.6.55.43 athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ/
pāyayeta trivṛtpīluyavānīramlapācanaiḥ//
Su.6.55.44 hiṅgukuṣṭhavacāsvarjiviḍaṅgaṃ vā dviruttaram/
yogāvetāvudāvartaṃ śūlaṃ cānilajaṃ hataḥ//
Su.6.55.45 devadārvagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṅkaṣām/
pauṣkarāṇi ca mūlāni toyasyardhāḍhake pacet//
Su.6.55.46 pādāvaśiṣṭaṃ tat pītamudāvartamapohati/
mūlakaṃ śuṣkamārdraṃ ca varṣābhūḥ pañcamūlakam//
Su.6.55.47 ārevataphalaṃ cāpsu paktvā tena ghṛtaṃ pacet/
tat pīyamānaṃ śāstyugramudāvartamaśeṣataḥ//
Su.6.55.48 vacāmativiṣāṃ kuṣṭhaṃ yavakṣāraṃ harītakīm/
kṛṣṇāṃ nirdahanīṃ cāpi pibeduṣṇena vāriṇā//
Su.6.55.49 ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacām/
kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat//
Su.6.55.50 mūtreṇa devadārvagnitriphalābṛhatīḥ pibet/
yavaprasthaṃ phalaiḥ sārdhaṃ kaṇṭakāryā jalāḍhake//
Su.6.55.51 paktvā+ardhaprasthaśeṣaṃ tu pibeddhiṅgusamanvitam/
madanālābubījāni pippalīṃ sanidigdhikām//
Su.6.55.52 saṃcūrṇya pradhamennāḍyā viśatyetadyathā gudam/
cūrṇaṃ nikumbhakampillaśyāmekṣvākvagnikodbhavam//
Su.6.55.53 kṛtavedhanamāgadhyorlavaṇānāṃ ca sādhayet/
gavāṃ mūtreṇa tā vartīḥ kārayettu gudānugāḥ/
sadyaḥ śarmakarāvetau yogāvamṛtasaṃmatau//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre udāvartapratiṣedho nāma (saptadaśo+ādhyāyaḥ, āditaḥ) pañcapañcāśattamo+adhyāyaḥ //55//