saptapañcāśattamo+adhyāyaḥ/

Su.6.57.1 athāto+arocakapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.57.2 yathovāca bhagavān dhanvantariḥ//

Su.6.57.3 doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham/
nānne rucirbhavati taṃ bhiṣajo vikāraṃ bhaktopaghātamiha pañcavidhaṃ vadanti///
Su.6.57.4 hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu/
hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva//
Su.6.57.5 kaṇḍūgutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu/
sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti//
Su.6.57.6 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so+aśucidarśanācca/
vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam//
Su.6.57.7 kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām/
pitte guḍāmbumadhurairvamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ//
Su.6.57.8 nimbāmbuvāmitavataḥ kaphaje+anupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt/
cūrṇaṃ yaduktamathavā+anilaje tadeva sarvaiśca sarvakṛtamevamupakrameta//
Su.6.57.9 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ/
bījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭairlehaṃ pacet surabhimūtrayutaṃ yathāvat//
Su.6.57.10 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā/
mūtre+avije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām//
Su.6.57.11 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā/
etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca//
Su.6.57.12 sātmyān svadeśaracitān vividhāṃśca bhakṣyān pānāni mūlaphalaṣāḍavarāgayogān/
adyādrasāṃśca vividhān vividhaiḥ prakārairbhuñjīta cāpi laghurūkṣamanaḥsukhāni//
Su.6.57.13 āsthāpanaṃ vidhivadatra virecanaṃ ca kuryānmṛdūni śirasaśca virecanāni/
trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni//
Su.6.57.14 kṣaudrāyutāni vitarenmukhabodhanārthamanyāni tiktakaṭukāni ca bheṣajāni/
mustādirājataruvargadaśāṅgasiddhaiḥ kvāthairjayenmadhuyutairvividhaiśca lehaiḥ//
Su.6.57.15 mūtrāsavairguḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ/
syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya//
Su.6.57.16 icchābhighātabhayaśokahate+antaragnau bhāvān bhavāya vitaret khalu śakyarūpān/
artheṣu cāpyapaciteṣu punarbhavāya paurāṇikaiḥ śrutiśatairanumānayettam//
Su.6.57.17 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre+arocakapratiṣedho nāma (ekonaviṃśo+adhyāyaḥ, āditaḥ) saptapañcāśattamo+adhyāyaḥ//57//