aṣṭāpañcāśattamo+adhyāyaḥ/

Su.6.58.1 athāto mūtrāghātapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//
Su.6.58.2 yathovāca bhagavān dhanvantariḥ//
Su.6.58.3 vātakuṇḍalikā+aṣṭhīlā vātabastistathaiva ca/
mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā//
Su.6.58.4 mūtragranthirmūtraśukramuṣṇavātastathaiva ca/
mūtraukasādau dvau cāpi rogā dvādaśa kīrtitāḥ//
Su.6.58.5 raukṣyādvegavighātādvā vāyurantaramāśirtaḥ/
mūtraṃ carati saṃgṛhya viguṇaḥ kuṇḍalīkṛtaḥ//
Su.6.58.6 sṛjedalpālpamathavā sarujaskaṃ śanaiḥ śanaiḥ/
vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt sudāruṇam//
Su.6.58.7 śakṛnmārgasya basteśca cāyurantaramāśritaḥ/
aṣṭhīlāvadghanaṃ granthiṃ karotyacalamunnatam//
Su.6.58.8 viṇmūtranilasaṅgaśca tatrādhmānaṃ ca jāyate/
vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ//
Su.6.58.9 vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ/
niruṇaddhi mukhaṃ tasya basterbastigato+anilaḥ//
Su.6.58.10 mūtrasaṅgo bhavettena bastikukṣinipīḍitaḥ/
vātabastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ//
Su.6.58.11 vegaṃ sandhārya mūtrasya yo bhūyaḥ sraṣṭumicchati/
tasya nābhyeti yadi vā kathañcitsaṃpravartate//
Su.6.58.12 pravāhato mandarujamalpamalpaṃ punaḥ punaḥ/
mūtrātītaṃ tu taṃ vidyānmūtravegavighātajam//
Su.6.58.13 mūtrasya vihate vege tadudāvartahetunā/
apānaḥ kupito vāyurudaraṃ pūrayedbhṛśam//
Su.6.58.14 nābheradhastādādhmānaṃ janayettīvravedanam/
taṃ mūtrajaṭharaṃ vidyādadhaḥsrotonirodhanam//
Su.6.58.15 bastau vā+apyathavā nāle maṇau vā yasya dehinaḥ/
mūtraṃ pravṛttaṃ sajjeta saraktaṃ vā pravāhataḥ//
Su.6.58.16 sravecchanairalpamalpaṃ sarujaṃ vā+atha nīrujam/
viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṃjñitaḥ//
Su.6.58.17 rūkṣasya klāntadehasya bastisthau pittamārutau/
sadāhavedanaṃ kṛcchraṃ kuryātāṃ mūtrasaṃkṣayam//
Su.6.58.18 abhyantare bastimukhe vṛtto+alpaḥ sthira eva ca/
vedanāvānati sadā mūtramārganirodhanaḥ//
Su.6.58.19 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ/
sa mūtragranthirityevamucyate vedanādibhiḥ//
Su.6.58.20 pratyupasthitamūtrastu maithunaṃ yo+abhinandati/
tasya mūtrayutaṃ retaḥ sahasā saṃpravartate//
Su.6.58.21 purastādvā+api mūtrasya paścādvā+api kadācana/
bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate//
Su.6.58.22 vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtam/
bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayedadhaḥ//
Su.6.58.23 mūtraṃ hāridramathavā saraktaṃ raktameva vā/
kṛcchrāt pravartate jantoruṣṇavātaṃ vadanti tam//
Su.6.58.24 viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā/
śuṣkaṃ bhavati yaccāpi rocanācūrṇasannibham//
Su.6.58.25 mūtraukasādaṃ taṃ vidyādrogaṃ pittakṛtaṃ budhaḥ/
picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchrapravartanam//
Su.6.58.26 śuṣkaṃ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram/
mūtraukasāhaṃ taṃ vidyādāmayaṃ dvādaśaṃ kaphāt//
Su.6.58.27 kaṣāyakalkasarpiṃṣi bhakṣyān lehān payāṃsi ca/
kṣāramadyāsavasvedān(kṣāramadhvāsavasvedān) bastīṃścottarasaṃjñitān//
Su.6.58.28 vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam/
mūtrodāvartayogāṃśca kārtsnyenātra prayojayet//
Su.6.58.29 kalkamervārubījānāmakṣamātraṃ sasaindhavam/
dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate//
Su.6.58.30 surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibennaraḥ/
madhu māṃsopadaṃśaṃ vā pibedvā+apyatha gauḍikam//
Su.6.58.31 pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam/
rātriparyuṣitaṃ prātastathā sukhamavāpnuyāt//
Su.6.58.32 dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ/
pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate//
Su.6.58.33 pṛthakparṇyādivargasya mūlaṃ gokṣurakasya ca/
ardhaprasthena toyasya pacet kṣīracaturguṇam//
Su.6.58.34 kṣīrāvaśiṣṭaṃ tacchītaṃ sitākṣaudrayutaṃ pibet/
naro mārutapittotthamūtraghātanivāraṇam//
Su.6.58.35 niṣpīḍya vāsasā samyagvarco rāsabhavājinoḥ/
rasasya kuḍavaṃ tasya pibenmūtrarujāpaham//
Su.6.58.36 mustābhayādevadārumūrvāṇāṃ madhukasya ca/
pibedakṣasamaṃ kalkaṃ mūtradoṣanivāraṇam//
Su.6.58.37 abhayāmalakākṣāṇāṃ kalkaṃ badarasaṃmitam/
ambhasā+alavaṇopetaṃ pibenmūtrarujāpaham//
Su.6.58.38 udumbarasamaṃ kalkaṃ drākṣāyā jalasaṃyutam/
pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham//
Su.6.58.39 nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitam/
mūtradoṣaharaṃ kalyamathavā kṣaudrasaṃyutam//
Su.6.58.40 prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmitam/
pītvā+agadī bhavejjanturmūtradoṣarujāturaḥ//
Su.6.58.41 dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ/
piṣṭvā+athavā suśītena śālitaṇḍulavāriṇā//
Su.6.58.42 tālasya taruṇaṃ mūlaṃ trapusasya rasaṃ tathā/
śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet//
Su.6.58.43 śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃ pibennaraḥ/
mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam//
Su.6.58.44 balāśvadaṃṣṭrākrauñcāsthikokilākṣakataṇḍulān/
śataparvakamūlaṃ ca devadāru sacitrakam//
Su.6.58.45 akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ/
mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam//
Su.6.58.46 pāṭalākṣāramāhṛtya saptakṛtvaḥ parisrutam/
pibenmūtravikāraghnaṃ saṃsṛṣṭaṃ tailamātrayā//
Su.6.58.47 nalāśmabhedadarbhekṣutrapusairvārubījakān/
kṣīre pariśṛtān tatra pibet sarpiḥ samāyutān//
Su.6.58.48 pāṭalyā yāvaśūkācca pāribhadrāttilādapi/
kṣārodakena matimān tvageloṣaṇacūrṇakam//
Su.6.58.49 pibedguḍena miśraṃ vā lihyāllehān pṛthak pṛthak/
ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam//
Su.6.58.50 snehasvedopapannānāṃ hitaṃ teṣu virecanam/
tataḥ saṃśuddhadehānāṃ hitāścottarabastayaḥ//
Su.6.58.51 strīṇāmatiprasaṅgena śoṇitaṃ yasya dṛśyate/
maithunoparamastasya bṛṃhaṇaśca vidhiḥ smṛtaḥ//
Su.6.58.52 tāmracūḍavasā tailaṃ hitaṃ cottarabastiṣu/
vidhānaṃ tasya pūrvaṃ hi vyāsataḥ parikīrtitam//
Su.6.58.53 kṣaudrārdhapātraṃ dattvā ca pātraṃ tu kṣīrasarpiṣaḥ/
śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam//
Su.6.58.54 svayaṅguptāphalaṃ caiva tathivekṣurakasya ca/
pippalīcūrṇasaṃyuktamardhabhāgaṃ prakalpayet//
Su.6.58.55 tadaikadhyaṃ samānīya khajenābhipramanthayet/
tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet//
Su.6.58.56 etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā/
mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān//
Su.6.58.57 jayecchoṇitadoṣāṃśca vandhyā garbhaṃ labheta ca/
nārī caitat prayuñjānā yonidosāt pramucyate//
Su.6.58.58 balā kolāsthi madhukaṃ śvadaṃṣṭrā+atha śatāvarī/
mṛṇālaṃ ca kaśeruśca bījānīkṣurakasya ca//
Su.6.58.59 sahasravīryā+aṃśumatī payasyā saha kālayā/
śṛgālavinnā+atibalā bṛṃhaṇīyo gaṇastathā//
Su.6.58.60 etāni samabhāgāni matimān saha sādhayet/
caturguṇena payasā guḍasya tulayā saha//
Su.6.58.61 droṇāvaśiṣṭaṃ tat pūtaṃ pacettena ghṛtāḍhakam/
tat siddhaṃ kalaśe sthāpyaṃ kṣaudraprasthena saṃyutam//
Su.6.58.62 sarpiretat prayuñjāno mūtradoṣāt pramucyate/
tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca//
Su.6.58.63 kṣaudreṇa tulyānyāloḍya praśaste+ahani lehayet/
tasya khādedyathāśakti mātrāṃ kṣīraṃ tataḥ pibet//
Su.6.58.64 śukradoṣāñjayenmartyaḥ prāśya samyak suyantritaḥ/
vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham//
Su.6.58.65 ojasvī balavānmartyaḥ pibenneva ca hṛṣyati/
citrakaḥ sārivā caiva balā kālānusārivā//
Su.6.58.66 drākṣā viśālā pippalyastathā citraphalā bhevet/
tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca//
Su.6.58.67 ghṛtāḍhakaṃ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ/
kṣīradroṇe jaladroṇe tatsiddhamavatārayet//
Su.6.58.68 śītaṃ parisrutaṃ caiva śarkarāprasthasaṃyutam/
tugākṣīryāśca tat sarvaṃ matimān parimiśrayet//
Su.6.58.69 tato mitaṃ pibetkāle yathādoṣaṃ yathābalam/
vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet//
Su.6.58.70 raktaretā granthiretāḥ pibedicchannarogatām/
jīvanīyaṃ ca vṛṣyaṃ ca sarpiretadbalāvaham//
Su.6.58.71 prakṣāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam/
sarpiretat prayuñjānā strī garbhaṃ labhate+acirāt//
Su.6.58.72 asṛgdoṣāñjayeccāpi yonidoṣāṃśca saṃhatān/
mūtradoṣeṣu sarveṣu kuryādetaccikitsitam//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre mūtrāghātapratiṣedho nāma (viṃśo+adhyāyaḥ, āditaḥ) aṣṭapañcāśattamo+adhyāyaḥ //58//