ūnaṣaṣṭitamo+adhyāyaḥ/

Su.6.59.1 athāto mūtrakṛcchrapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.59.2 yathovāca bhagavān dhanvantariḥ//

Su.6.59.3 vātena pittena kaphena sarvaistathā+ābhighātaiḥ śakṛdaśmarībhyām/
tathā+aparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito+aṣṭamastu//
Su.6.59.4 alpamalpaṃ samutpīḍya muṣkamehanabastibhiḥ/
phaladbhiriva kṛcchreṇa vātāghātena mehati//
Su.6.59.5 hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ/
agninā dahyamānābhaiḥ pittāghātena mehati//
Su.6.59.6 snigdhaṃ śuklamanuṣṇaṃ ca muṣkamehanabastibhiḥ/
saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati//
Su.6.59.7 dāhaśītarujāviṣṭo nānāvarṇaṃ muhurmuhuḥ/
tāmyamānastu kṛcchreṇa sannipātena mehati//
Su.6.59.8 mūtravāhiṣu śalyena kṣateṣvabhihateṣu ca/
srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ//
Su.6.59.9 vātabastestu tulyāni tasya liṅgāni lakṣayet/
śakṛtastu pratīghātādvāyurviguṇatāṃ gataḥ//
Su.6.59.10 ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi/
aśmarīhetukaḥ pūrvaṃ mūtraghāta udāhṛtaḥ//
Su.6.59.11 aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ/
śarkarāyā viśeṣaṃ tu śṛṇu kīrtayato mama//
Su.6.59.12 pacyamānasya pittena bhidyamānasya vāyunā/
śleṣmaṇo+avayavā bhinnāḥ śarkarā iti saṃjñitāḥ//
Su.6.59.13 hṛtpīḍā vepathuḥ śūlaṃ kukṣau vahniḥ sudurbalaḥ/
tābhirbhavati mūrcchā ca mūtrāghātaśca dāruṇaḥ//
Su.6.59.14 mūtraveganirastāsu tāsu śāmyati vedanā/
yāvadanyā punarnaiti guḍikā srotaso mukham//
Su.6.59.15 śarkarāsaṃbhavasyaitanmūtrāghātasya lakṣaṇam/
cikitsitamathaiteṣāmaṣṭānāmapi vakṣyate//
Su.6.59.16 aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat/
yathādoṣaṃ prayuñjīta snehādimapi ca kramam//
Su.6.59.17 śvadaṃṣṭrāśmabhidau kumbhīṃ hapuṣāṃ kaṇṭakārikām/
balāṃ śatāvarīṃ rāsnāṃ varuṇaṃ girikarṇikām//
Su.6.59.18 tathā vidārigandhādiṃ saṃhṛtya traivṛtaṃ pacet/
tailaṃ ghṛtaṃ vā tat peyaṃ tena vā+apyanuvāsanam//
Su.6.59.19 dadyāduttarabastiṃ ca vātakṛcchropaśāntaye/
śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram//
Su.6.59.20 paktvā tat pūrvavadyojyaṃ tatrānilarujāpaham/
tṛṇotpalādikākolīnyagrodhādigaṇaiḥ kṛtam(śṛtam)//
Su.6.59.21 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīrameva vā/
dadyāduttarabastiṃ ca pittakṛcchropaśāntaye//
Su.6.59.22 ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu/
hitaṃ virecanaṃ cekṣukṣīradrākṣārasairyutam//
Su.6.59.23 surasoṣakamustādau varuṇādau ca yat kṛtam/
tailaṃ tathā yavāgvādi kaphāghāte praśasyate//
Su.6.59.24 yathādoṣocchrayaṃ kuryādetāneva ca sarvaje/
phalguvṛścīradarbhāśmasāracūrṇaṃ ca vāriṇā//
Su.6.59.25 surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham/
tathā+abhighātaje kuryāt sadyovraṇacikitsitam//
Su.6.59.26 mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā/
svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā//
Su.6.59.27 ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate kāyacikitsātantre mūtrakṛcchrapratiṣedho nāma (ekaviṃśatitamo+adhyāyaḥ, āditaḥ) ekonaṣaṣṭitamo+adhyāyaḥ //59//