ṣaṣṭitamo+adhyāyaḥ/

Su.6.60.1 athāto+amānuṣopasargapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.60.2 yathovāca bhagavān dhanvantariḥ//

Su.6.60.3 niśācarebhyo rakṣyastu nityameva kṣatāturaḥ/
iti yat prāgabhihitaṃ vistarastasya vakṣyate//
Su.6.60.4 guhyānāgatavijñānamanavasthā+asahiṣṇutā/
kriyā vā+amānuṣī yasmin sagrahaḥ parikīrtyate//
Su.6.60.5 aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vā+akṣatam/
hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā//
Su.6.60.6 asaṅkhyeyā grahagaṇā grahādhipatayastu ye/
vyajyante vividhākārā bhidyante te tathā+aṣṭadhā//
Su.6.60.7 devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ/
rakṣāṃsi yā cāpi piśācajātireṣo+aṣṭako devagaṇo grahākhyaḥ//
Su.6.60.8 saṃtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṃskṛtaprabhāṣī/
tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ//
Su.6.60.9 saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ/
santuṣṭo bhavati na cānnapānajātairduṣṭātmā bhavati ca devaśatrujuṣṭaḥ//
Su.6.60.10 hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ/
nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ//
Su.6.60.11 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣśuḥ/
tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ//
Su.6.60.12 pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalamapi cāpasavyavastraḥ/
māṃsepsustilaguḍapāyasābhikāmastadbhukto bhavati pitṛgrahābhibhūtaḥ//
Su.6.60.13 bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva/
nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ//
Su.6.60.14 māṃsāsṛgvividhasurāvikāralipsurnirlajjo bhṛśamatiniṣṭhuro+atiśūraḥ/
krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ//
Su.6.60.15 uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathā+atilolaḥ/
bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ//
Su.6.60.16 sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo+ati/
yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārdhakena juṣṭaḥ//
Su.6.60.17 devagrahāḥ paurṇamāsyāmasurāḥ sandhyayorapi/
gandharvāḥ prāyaśo+aṣṭamyāṃ yakṣāśca pratipadyatha//
Su.6.60.18 kṛṣṇakṣaye ca pitaraḥ paścamyāmapi coragāḥ/
rakṣāṃsi niśi paiśācāścaturdaśyāṃ viśanti ca//
Su.6.60.19 darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā/
svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk/
viśanti ca na dṛśyante grahāstadvaccharīriṇam//
Su.6.60.20 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam/
guṇāstathā+aṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam//
Su.6.60.21 na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti/
ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ//
Su.6.60.22 teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ/
asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti//
Su.6.60.23 niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ/
te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ//
Su.6.60.24 devagrahā iti punaḥ procyante+aśucayaśca ye/
devavacca namasyante pratyarthyante ca devavat//
Su.6.60.25 svāmiśīlakriyācārāḥ krama eṣa surādiṣu/
nirṛteryā duhitarastāsāṃ sa prasavaḥ smṛtaḥ//
Su.6.60.26 satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā/
hiṃsāvihārā ye keciddevabhāvabhupāśritāḥ//
Su.6.60.27 bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ/
grahasaṃjñāni bhūtāni yasmādvettyanayā bhiṣak//
Su.6.60.28 vidyayā bhūtavidyātvamata eva nirucyate/
teṣāṃ śāntyarthamanvicchan vaidyastu susamāhitaḥ//
Su.6.60.29 japaiḥ saniyamairhomairārabheta cikitsitum/
raktāni gandhamālyāni bījāni madhusarpiṣī//
Su.6.60.30 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate/
vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca//
Su.6.60.31 yāni yeṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet/
hiṃsanti manujān yeṣu prāyaśo divaseṣu tu//
Su.6.60.32 dineṣu teṣu deyāni tadbhūtavinivṛttaye/
devagrahe devagṛhe hutvā+agniṃ prāpayed(dāpayed)balim//
Su.6.60.33 kuśasvastikapūpājyacchatrapāyasasaṃbhṛtam/
asurāya yathākālaṃ vidadhyāccatvarādiṣu//
Su.6.60.34 gandharvasya gavāṃ madhye madyamāṃsāmbujāṅgalam/
hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ//
Su.6.60.35 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim/
nadyāṃ pitṛgrahāyeṣṭaṃ kuśāstaraṇabhūṣitam//
Su.6.60.36 tatraivopahareccāpi nāgāya vividhaṃ balim/
catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā//
Su.6.60.37 śūnyāgāre piśācasya tīvraṃ balimupāharet/
pūrvamācaritairmantrairbhūtavidyānidarśitaiḥ//
Su.6.60.38 na śakyā balibhirjetuṃ yogaistān samupācaret/
ajarkṣacarmaromāṇi śalyakolūkayostathā//
Su.6.60.39 hiṅguṃ mūtraṃ ca bastasya dhūmamasya prayojayet/
etena śāmyati kṣipraṃ balavānapi yo grahaḥ//
Su.6.60.40 gajāhvapippalīmūlavyoṣāmalakasarṣapān/
godhānakulamārjāraṛṣyapittaprapeṣitān//
Su.6.60.41 nasyābhyañjanasekeṣu vidadhyādyogatattvavit/
svarāśvāśvatarolūkakarabhaśvaśṛgālajam//
Su.6.60.42 purīṣaṃ gṛdhrakākānāṃ varāhasya ca peṣayet/
bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam//
Su.6.60.43 śirīṣabījaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ vacām/
mañjiṣṭhāṃ rajanīṃ kṛṣṇāṃ bastamūtreṇa peṣayet//
Su.6.60.44 vartyaśchāyāviśuṣkāstāḥ sapittā nayanāñjanam/
naktamālaphalaṃ vyoṣaṃ mūlaṃ śyonākabilvayoḥ//
Su.6.60.45 haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam/
saindhavaṃ kaṭukāṃ hiṅguṃ vayaḥsthāṃ ca vacāmapi/
bastamūtreṇa saṃpiṣṭaṃ matsyapittena pūrvavat//
Su.6.60.46 ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam/
pūrāṇasarpirlaśunaṃ hiṅgu siddhārthakaṃ vacā//
Su.6.60.47 golomī cājalomī ca bhūtakeśī jaṭā tathā/
kukkuṭā sarpagandhā ca tathā kāṇavikāṇike//
Su.6.60.48 vajraproktā vayaḥsthā ca śṛṅgī mohanavallikā/
arkamūlaṃ trikaṭukaṃ latā srotojamañjanam//
Su.6.60.49 naipālī haritālaṃ ca rakṣoghnā ye ca kīrtitāḥ/
siṃhavyāghrarkṣamārjāradvīpivājigavāṃ tathā//
Su.6.60.50 śvāvicchalyakagodhānāmuṣṭrasya nakulasya ca/
viṭtvagromavasāmūtraraktapittanakhādayaḥ//
Su.6.60.51 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca/
pānābhyañjananasyeṣu tāni yojyāni jānatā//
Su.6.60.52 avapīḍe+añjane caiva vidadhyādguṭikīkṛtam/
vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā//
Su.6.60.53 uddhūlane ślakṣṇapiṣṭaṃ pradehe cāvacārayet/
eṣa sarvavikārāṃstu mānasānaparājitaḥ//
Su.6.60.54 hanyādalpena kālena snehādirapi ca kramaḥ/
na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe//
Su.6.60.55 ṛte piśācādanyatra pratikūlaṃ na cācaret/
vaidyāturau nihanyuste dhruvaṃ kruddhā majaujasaḥ//
Su.6.60.56 hitāhitīye yaccoktaṃ nityameva samācaret/
tataḥ prāpsyati siddhiṃ ca yaśaśca vipulaṃ bhiṣak//
iti suśrutasaṃhitāyāmuttaratantrāntargate nāma (prathamo+adhyāyaḥ, āditaḥ) ṣaṣṭitamo+adhyāyaḥ //60//