dviṣaṣṭitamo+adhyāyaḥ/

Su.6.62.1 athāta unmādapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.62.2 yathovāca bhagavān dhanvantariḥ//

Su.6.62.3 madayantyuddhatā(madayantyudgatā) doṣā yasmādunmārgamāśritāḥ/
mānaso+ayamato vyādhirunmāda iti kīrtitaḥ//
Su.6.62.4 ekaikaśaḥ samastaiśca doṣairatyarthamūrcchitaiḥ/
mānasena ca duḥkhena sa pañcavidha ucyate//
Su.6.62.5 viṣādbhavati ṣaṣṭhaśca yathāsvaṃ tatra bheṣajam/
sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca//
Su.6.62.6 mohodvegau svanaḥ śrotre gātrāṇāmapakarṣaṇam/
atyutsāho+aruciścānne svapne kaluṣabhojanam//
Su.6.62.7 vāyunonmathanaṃ cāpi bhramaścakragatasya vā/
yasya syādacireṇaiva unmādaṃ so+adhigacchati//
Su.6.62.8 rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ/
āsphoṭayasyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt//
Su.6.62.9 tṛṭsvedadāhabahulo bahubhigvinidrāśchāyāhimānilajalāntavihārasevī/
tīkṣṇo himāmbuni caye+api sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca//
Su.6.62.10 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ/
nidrāparo+alpakathano+alpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt//
Su.6.62.11 sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti//
Su.6.62.12 caurairnarendrapuruṣairaribhistathā+anyairvitrāsitasya dhanabāndhavasaṃkṣayādvā/
gāḍhaṃ kṣate manasi ca priyayā riraṃsorjāyeta cotkaṭataro manaso vikāraḥ//
Su.6.62.13 citraṃ sa jalpati manonugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ/
raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto+atha bhavet parāsuḥ//
Su.6.62.14 snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet/
tīkṣṇairubhayatobhāgaiḥ śirasaśca virecanaiḥ//
Su.6.62.15 vividhairavapīḍaiśca sarṣapasnehasaṃyutaiḥ/
yojayitvā tu taccūrṇaṃ ghrāṇe tasya prayojayet//
Su.6.62.16 satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ/
sarṣapānāṃ ca tailena nasyābhyaṅgau hitau sadā//
Su.6.62.17 darśayedadbhutānyasya vadennāśaṃ priyasya vā/
bhīmākārairnarairnāgairdāntairvyālaiśca nirviṣaiḥ//
Su.6.62.18 bhīṣayet saṃyataṃ pāśaiḥ kaśābhirvā+atha tāḍayet/
yantrayitvā suguptaṃ vā trāsayettaṃ tṛṇāgninā//
Su.6.62.19 jalena tarjayedvā+api rajjughātairvibhāvayet/
balavāṃścāpi saṃrakṣet jale+antaḥ parivāsayet/
pratudedārayā cainaṃ marmāghātaṃ vivarjayet/
veśmano+antaḥ praviśyainaṃ rakṣaṃstadveśma dīpayet//
Su.6.62.20 sāpidhāne jaratkūpe satataṃ vā nivāsayet/
tryahāttryahādyavāgūśca tarpaṇān vā pradāpayet//
Su.6.62.21 kevalānambuyuktān vā kulmāṣān vā bahuśrutaḥ/
hṛdyaṃ yaddīpanīyaṃ ca tatpathyaṃ tasya bhojayet(yojayet)//
Su.6.62.22 (viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ/
śyāmailavālukailābhiścandanāmaradārubhiḥ//
Su.6.62.23 barhiṣṭharajanīkuṣṭhaparṇinīsārivādvayaiḥ/
hareṇukātrivṛddantīvacātālīsakeśaraiḥ//
Su.6.62.24 dvikṣīraṃ sādhitaṃ sarpirmālatīkusumaiḥ saha/
gulmakāsajvaraśvāsakṣayonmādanivāraṇam//
Su.6.62.25 etadeva hi saṃpakvaṃ jīvanīyopasaṃbhṛtam/
caturguṇena dugdhena mahākalyāṇamucyate//
Su.6.62.26 apasmāraṃ grahaṃ śoṣaṃ klaibyaṃ kārśyamabījatām/
ghṛtametannihantyāśu ye cādau gaditā gadāḥ//
Su.6.62.27 barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ/
tagaratriphalāhiṅguvājigandhāmaradrumaiḥ//
Su.6.62.28 vacā+ajamodākākolīmedāmadhukapadmakaiḥ/
saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam//
Su.6.62.29 bālānāṃ grahajuṣṭānāṃ puṃsāṃ duṣṭālparetasām/
khyātaṃ phalaghṛtaṃ strīṇāṃ vandhyānāṃ cāśu garbhadam//)
Su.6.62.30 brahmīmaindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu surāṃ jaṭhām/
viṣaghnīṃ laśunaṃ rāsnāṃ viśalyāṃ surasāṃ vacām//
Su.6.62.31 jyotiṣmatīṃ nāgaraṃ ca anantāmabhayāṃ tathā/
saurāṣṭrīṃ ca samāṃśāni gajamūtreṇa peṣayet//
Su.6.62.32 chāyāviśuṣkāstadvartīryojayedvidhikovidaḥ/
avapīḍe+añjane+abhyaṅge nasye dhūme pralepane//
Su.6.62.33 uropāṅgalalāṭeṣu sirāścāsya vimokṣayet/
apasmārakriyāṃ cāpi grahoddiṣṭāṃ ca kārayet//
Su.6.62.34 śāntadoṣaṃ viśuddhaṃ ca snehabastibhirācaret/
unmādeṣu ca sarveṣu kuryāccattaprasādanam/
mṛdupūrvāṃ made+apyevaṃ kriyāṃ mṛdvīṃ prayojayet//
Su.6.62.35 śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak/
viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām//
iti suśrutasaṃhitāyāmuttaratantrāntargate bhūtavidyātantre unmādapratiṣedho nāma (tṛtīyo+adhyāyaḥ, āditaḥ) dviṣaṣṭitamo+adhyāyaḥ //62//