caturtho+adhyāyaḥ/

Su.6.4.1 athātaḥ śuklagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.4.2 athovāca bhagavān dhanvantariḥ//

Su.6.4.3 prastāriśuklakṣatajādhimāṃsasrāyvarmasaṃjñāḥ khalu pañca rogāḥ/
syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāśca yāḥ syuḥ//
Su.6.4.4 rogā balāsagrathitena sārdhamekādaśākṣṇoḥ khalu śuklabhāge/
prastāri prathitamihārma śuklabhāge vistīrṇaṃ tanu rudhiraprabhaṃ sanīlam//
Su.6.4.5 śuklākhyaṃ mṛdu kathayanti śuklabhāge saśvetaṃ samamiha vardhate cireṇa/
yanmāṃsaṃ pracayamupaiti śuklabhāge padmābhaṃ tadupadiśanti lohitārma//
Su.6.4.6 vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ vā tadadhikamāṃsajārma vidyāt/
śukle yat piśitamupaiti vṛddhimetat snāyvarmetyabhipaṭhitaṃ kharaṃ prapāṇḍu//
Su.6.4.7 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ/
eko yaḥ śaśarudhiropamastu binduḥ śuklastho bhavati tamarjunaṃ vadanti//
Su.6.4.8 utsannaḥ salilanibho+atha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ/
jālābhaḥ kaṭhinasiro mahān saraktaḥ santānaḥ smṛta iha jālasaṃjñitastu//
Su.6.4.9 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ/
kāṃsyābho bhavati site+ambubindutulyaḥ sa jñeyo+amṛdurarujo balāsakākhyaḥ//
iti suśrutasaṃhitāyāmuttaratantre śuklagatarogavijñānīyo nāma caturtho+adhyāyaḥ //4//