triṣaṣṭitamo+adhyāyaḥ/

Su.6.63.1 athāto rasabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.63.2 yathovāca bhagavān dhanvantariḥ//

Su.6.63.3 doṣāṇāṃ pañcadaśadhā prasaro+abhihitastu yaḥ/
triṣaṣṭyā rasabhedānāṃ tatprayojanamucyate//
Su.6.63.4 avidagdhā vidagdhāśca bhidyante te triṣaṣṭidhā/
rasabhedatriṣaṣṭiṃ tu vīkṣya vīkṣyāvacārayet//
Su.6.63.5 ekaikenānugamanaṃ bhāgaśo yadudīritam/
doṣāṇāṃ tatra matimān triṣaṣṭiṃ tu prayojayet//
Su.6.63.6 yathākramapravṛttānāṃ dvikeṣu madhuro rasaḥ/
pañcānukramate yogānamlaścatura eva tu//
Su.6.63.7 trīṃścānugacchati raso lavaṇaḥ kaṭuko dvayam/
tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca//
Su.6.63.8 tadyathā madhurāmlaḥ, madhuralavaṇaḥ, madhurakaṭukaḥ, madhuratiktaḥ, madhurakaṣāyaḥ, ete pañcānukrāntā madhureṇa; amlalavaṇaḥ, amlakaṭukaḥ, amlatiktaḥ, amlakaṣāyaḥ, ete catvāro+anukrāntā amlena; lavaṇakaṭukaḥ, lavaṇatiktaḥ, lavaṇakaṣāyaḥ, ete trayo+anukāntā lavaṇena; kaṭutiktaḥ, kaṭukaṣāyaḥ, dvāvetāvanukrāntau kaṭukena; tiktakaṣāyaḥ eka evānukrāntastiktena; evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ//
Su.6.63.9 trikān vakṣyāmaḥ ādau prayujyamānastu madhuro daśa gacchati/
ṣaṭamlo lavaṇastasmādardhamekaṃ tathā kaṭuḥ//
Su.6.63.10 tadyathā madhurāmlalavaṇaḥ, madhurāmlakaṭukaḥ, madhurāmlatiktaḥ, madhurāmalakaṣāyaḥ, madhuralavaṇakaṭukaḥ, madhuralavaṇātiktaḥ, madhuralavaṇakaṣāyaḥ, madhurakaṭukatiktaḥ, madhurakaṭukaṣāyaḥ, madhuratiktakaṣāyaḥ, evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate; amlalavaṇakaṭukaḥ, amlalavaṇatiktaḥ, amlalavaṇakaṣāyaḥ, amlakaṭutiktaḥ, amlakaṭukaṣāyaḥ, amlatiktakaṣāyaḥ, evameṣāṃ ṣaṇṇāmādāvamlaḥ prayujyate; lavaṇakaṭutiktaḥ, lavaṇakaṭukaṣāyaḥ, lavaṇatiktakaṣāyaḥ, evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate; kaṭutiktakaṣāyaḥ, evamekasyādau kaṭukaḥ prayujyate; evamete trikasaṃyogā viṃśatirvyākhyātāḥ//
Su.6.63.11 catuṣkān vakṣyāmaḥ/
catuṣkarasasaṃyogānmadhuro daśa gacchati/
caturo+amlo+anugacchecca lavaṇastvekameva tu//
Su.6.63.12 madhurāmlalavaṇakaṭukaḥ, madhurāmlalavaṇatiktaḥ, madhurāmlalavaṇakaṣāyaḥ, madhurāmlakaṭukatiktaḥ, madhurāmlakaṭukaṣāyaḥ, madhurāmlatiktakaṣāyaḥ, madhuralavaṇakaṭukatiktaḥ, madhuralavaṇakaṭukaṣāyaḥ, madhuralavaṇatiktakaṣāyaḥ, madhurakaṭutiktakaṣāyaḥ, evameṣāṃ daśānāmādau madhuraḥ prayujyate; amlalavaṇakaṭutiktaḥ, amlalavaṇakaṭukaṣāyaḥ, amlalavaṇatiktakaṣāyaḥ, amlakaṭutiktakaṣāyaḥ, evameṣāṃ caturṇāmādāvamlaḥ; lavaṇakaṭutiktakaṣāyaḥ, evamekasyādau lavaṇaḥ; evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ//
Su.6.63.13 pañcakān vakṣyāmaḥ/
pañcakān pañca madhura ekamamlastu gacchati//
Su.6.63.14 madhurāmlalavaṇakaṭutiktaḥ, madhurāmlalavaṇakaṭukaṣāyaḥ, madhurāmlalavaṇatiktakaṣāyaḥ, madhurāmlakaṭutiktakaṣāyaḥ, madhuralavaṇakaṭutiktakaṣāyaḥ, evameṣāṃ pañcānāmādau madhuraḥ prayujyate; amlalavaṇakaṭutiktakaṣāyaḥ, evamekasyādāvamlaḥ; evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ//
Su.6.63.15 ṣaṭkamekaṃ vakṣyāmaḥ; ekastu ṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ; eṣa eka eva ṣaṭsaṃyogaḥ//
Su.6.63.16 ekaikaśca ṣaṭsā bhavanti madhuraḥ, amlaḥ, lavaṇaḥ, kaṭukaḥ, tiktaḥ, kaṣāyaḥ, iti//
Su.6.63.17 bhavati cātra eṣā triṣaṣṭirvyākhyātā rasānāṃ rasacintakaiḥ/
doṣabhedatriṣaṣṭyāṃ tu prayoktavyā vicakṣaṇaiḥ//
iti suśrutasaṃhitāyāmuttaratantre tantrabhūṣaṇādhyāyeṣu rasabhedavikalpādhyāyo nāma (prathamaḥ, āditaḥ) triṣaṣṭitamo+adhyāyaḥ //63//