pañcaṣaṣṭitamo+adhyāyaḥ/

Su.6.65.1 athātastantrayuktimadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.65.2 yathovāca bhagavān dhanvantariḥ//

Su.6.65.3 dvātriṃśattatantrayuktayo bhavanti śāstre/
tadyathā adhikaraṇaṃ, yogaḥ, padārthaḥ, hetvarthaḥ, uddeśaḥ, nirdeśaḥ, upadeśaḥ, apadeśaḥ, pradeśaḥ, atideśaḥ, apavarjaḥ, vākyaśeṣaḥ, arthāpattiḥ, viparyayaḥ, prasaṅgaḥ, ekāntaḥ, anekāntaḥ, pūrvapakṣaḥ, nirṇayaḥ, anumataṃ, vidhānam, anāgatāvekṣaṇam, atikrāntāvekṣaṇaṃ, saṃśayaḥ, vyākhyānaṃ, svasaṃjñā, nirvacanaṃ, nidarśanaṃ, niyogaḥ, vikalpaḥ, samuccayaḥ, ūhyam, iti//
Su.6.65.4 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca//
Su.6.65.5 bhavanti cātra ślokāḥ asadvādiprayuktānāṃ vākyānāṃ pratiṣedhanam/
svavākyasiddhirapi ca kriyate tantrayuktitaḥ//
Su.6.65.6 vyāktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ/
leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam//
Su.6.65.7 yathā+ambujavanasyārkaḥ pradīpo veśmano yathā/
prabodhasya prakāśārthaṃ tathā tantrasya yuktayaḥ//
Su.6.65.8 tatra yamarthamadhikṛtyocyate tadadhikaraṇaṃ; yathā rasaṃ doṣaṃ vā//
Su.6.65.9 yena vākyaṃ yujyate sa yogaḥ/
yathā tailaṃ pibeccāmṛtavallinimbahiṃsrābhayāvṛkṣakapippalībhiḥ/
siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge/
ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktaṃ, evaṃ dūrasthānāmapi padānāmekīkaraṇaṃ yogaḥ//
Su.6.65.10 yo+artho+abhihitaḥ sūtre pade vā sa padārthaḥ; padasya padayoḥ padānāṃ vā+arthaḥ padārthaḥ; aparimitāśca padārthāḥ/
yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vā+arthānāmupapattirdṛśyate, tatra yo+arthaḥ pūrvāparayogasiddho bhavati sa grahītavyaḥ; yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte sandihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti, yataḥ ṛgvedādayastu vedāḥ; vida vicāraṇe, vidḷ lābhe, ityetayośca dhātvoranekārthayoḥ prayogāt,tatra pūrvāparayogamupalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti; eṣa padārthaḥ//
Su.6.65.11 yadanyaduktamanyārthasādhakaṃ bhavati sa hetvarthaḥ/
yathā mṛtpiṇḍo+adbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhirvraṇaḥ praklidyata iti//
Su.6.65.12 samāsavacanamuddeśaḥ/
yathā śalyamiti//
Su.6.65.13 vistaravacanaṃ nirdeśaḥ/
yathā śārīramāgantukaṃ ceti//
Su.6.65.14 evamityupadeśaḥ/
yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti//
Su.6.65.15 anena kāraṇenetyapadeśaḥ, yathā+apadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti//
Su.6.65.16 prakṛtasyātikrāntena sādhanaṃ pradeśaḥ/
yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti//
Su.6.65.17 prakṛtasyānāgatasya sāghanamatideśaḥ/
yathā yato+asya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi//
Su.6.65.18 abhivyāpyāpakarṣaṇamapavargaḥ/
yathā asvedyā viṣopasṛṣṭāḥ, anyatra kīṭaviṣāditi//
Su.6.65.19 yena padenānuktena vākyaṃ samāpyeta sa vākyaśeṣaḥ/
yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasāmityukte puruṣagrahaṇaṃ vinā+api gamyate puruṣasyeti//
Su.6.65.20 yadakīrtitamarthādāpadyate sā+arthāpattiḥ/
yathā odanaṃ bhokṣye ityukte+arthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūmiti//
Su.6.65.21 yadyatrābhihitaṃ tasya prātilomyaṃ viparyayaḥ/
yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti//
Su.6.65.22 prakaraṇāntareṇa samāpanaṃ prasaṅgaḥ, yadvā prakaraṇāntarito yo+artho+asakṛduktaḥ samāpyate sa prasaṅgaḥ/
yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so+adhiṣṭhānamiti vedotpattāvabhidhāya, bhūtacintāyāṃ punaruktaṃ yato+abhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti, sa khalveṣa karmapuruṣaścikitsādhikṛta iti//
Su.6.65.23 (sarvatra) yadavadhāraṇenocyate sa ekāntaḥ/
yathā trivṛdvirecayati, madanaphalaṃ vāmayati (eva)//
Su.6.65.24 kvacittathā kvacidanyatheti yaḥ so+anekāntaḥ/
yathā kecidācāryā bruvate dravyaṃ pradhānaṃ, kecidrasaṃ, kecidvīryaṃ kecidvipākamiti//
Su.6.65.25 ākṣepapūrvakaḥ praśnaḥ pūrvapakṣaḥ/
yathā kathaṃ vātanimittāścatvāraḥ pramehā asādhyā bhavantīti//
Su.6.65.26 tasyottaraṃ nirṇayaḥ/
yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vātaḥ, evamasādhyā vātajā iti//
Su.6.65.27 tathā coktam kṛtsnaṃ śarīraṃ niṣpīḍya medomajjāvasāyutaḥ/
adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ//
Su.6.65.28 paramatamapratiṣiddhamanumatam/
yathā anyo brūyāt sapta rasā iti, taccāpratiṣedhādanumanyate kathaṃciditi//
Su.6.65.29 prakaraṇānupūrvyā+abhihitaṃ vidhānam/
yathā sakthimarmāṇyekādaśa prakaraṇānupūrvyā+abhihitāni//
Su.6.65.30 evaṃ vakṣyatītyanāgatāvekṣaṇam/
yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti//
Su.6.65.31 yatpūrvamuktaṃ tadatikrāntāvekṣaṇam/
yathā cikitsiteṣu brūyāt ślokasthāne yadīritamiti//
Su.6.65.32 ubhayahetudarśanaṃ saṃśayaḥ/
yathā talahṛdayābhighātaḥ prāṇaharaḥ, pāṇipādacchedanamaprāṇaharamiti//
Su.6.65.33 tantre+atiśayopavarṇanaṃ vyākhyānam/
yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate, anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā//
Su.6.65.34 anyaśāstrāsāmānyā svasaṃjñā/
yathā mithunamiti madhusarpiṣorgrahaṇaṃ; lokaprasiddhamudāharaṇaṃ vā//
Su.6.65.35 niścitaṃ vacanaṃ nirvacanam/
yathā āyurvidyate+asminnanena vā āyurvindatītyāyurvedaḥ//
Su.6.65.36 dṛṣṭāntavyaktirnidarśanam/
yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti//
Su.6.65.37 idameva kartavyamiti niyogaḥ/
yathā pathyameva bhoktavyamiti//
Su.6.65.38 idaṃ cedaṃ ceti samuccayaḥ/
yathā māṃsavarge eṇahariṇādayo lāvatittiriśāraṅgāśca pradhānānīti//
Su.6.65.39 idaṃ vedaṃ ceti vikalpaḥ/
yathā rasaudanaḥ saghṛtā yavāgūrvā (bhavatviti)//
Su.6.65.40 yadanirdiṣṭaṃ buddhyā+avagamyate tadūhyam/
yathā abhihitamannapānavidhau caturvidhaṃ cānnamupadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyamiti, evaṃ caturvidhe vaktavye dvividhamabhihitam; idamatrohyam annapāne viśiṣṭayordvayorgrahaṇe kṛte caturṇāmapi grahaṇaṃ bhavatīti; caturvidhaścāhāraḥ praviralaḥ, prāyeṇa dvividha eva; ato dvitvaṃ prasiddhamiti/
kiñcānyat annena bhakṣyamavaruddhaṃ, ghanasādharmyāt; peyena lehyaṃ, dravasādhamyāt//
Su.6.65.41 bhavanti cātra sāmānyadarśanenāsāṃ vyavasthā saṃpradarśitā/
viśeṣastu yathāyogamupadhāryo vipaścitā//
Su.6.65.42 dvātriṃśadyuktayo hyetāstantrasāragaveṣaṇe/
mayā samyagvinihitāḥ śabdārthanyāyasaṃyutāḥ//
Su.6.65.43 yo hyetā vidhivadvetti dīpībhūtāstu buddhimān/
sa pūjārho bhiṣakśreṣṭha iti dhanvantarermatam//
iti suśrutasaṃhitāyāmuttaratantre tantrabhūṣaṇādhyāyeṣu tantrayuktirnāma (tṛtīyo+adhyāyaḥ, āditaḥ) pañcaṣaṣṭitamo+adhyāyaḥ //65//