ṣaṭṣaṣṭitamo+adhyāyaḥ/

Su.6.66.1 athāto doṣabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.66.2 yathovāca bhagavān dhanvantariḥ//

Su.6.66.3 aṣṭāṅgavedividvāṃsaṃ divodāsaṃ mahaujasam/
chinnaśāstrārthasaṃdehaṃ sūkṣmāgādhāgamodadhim/
Su.6.66.4 viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati/
dviṣaṣṭirdoṣabhedā ye purastātparikīrtitāḥ//
Su.6.66.5 kati tatraikaśo jñeyā dviśo vā+apyathavā triśaḥ/
tasya tadvacanaṃ śrutvā saṃśayacchinmahātapāḥ//
Su.6.66.6 prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ/
trayo doṣā dhātavaśca purīṣaṃ mūtrameva ca//
Su.6.66.7 dehaṃ sandhārayantyete hyavyāpannā rasairhitaiḥ/
puruṣaḥ ṣoḍaśakalaḥ prāṇāścaikādaśaiva ye//
Su.6.66.8 rogāṇāṃ tu sahasraṃ yacchataṃ viṃśatireva ca/
śataṃ ca pañca dravyāṇāṃ trisaptatyadhikottaram//
Su.6.66.9 vyāsataḥ kīrtitaṃ taddhi bhinnā doṣāstrayo guṇāḥ/
dviṣaṣṭidhā bhavantyete bhūyiṣṭhamiti niścayaḥ//
Su.6.66.10 traya eva pṛthak doṣā dviśo nava samādhikaiḥ/
trayodaśādhikaikadvisamamadhyolbaṇaistriśaḥ//
Su.6.66.11 pañcāśadevaṃ tu saha bhavanti kṣayamāgataiḥ/
kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhaistathā+aparaiḥ//
Su.6.66.12 dvādaśaivaṃ samākhyātāstrayo doṣā dviṣaṣṭidhā/
miśrā dhātumalairdoṣā yāntyasaṃkhyeyatāṃ punaḥ//
Su.6.66.13 tasmāt prasaṅgaṃ saṃyamya doṣabhedavikalpanaiḥ/
rogaṃ viditvopacaredrasabhedairyathairitaiḥ//
Su.6.66.14 bhiṣak kartā+atha karaṇaṃ rasā doṣāstu kāraṇam/
kāryamārogyamevaikamanārogyamato+anyathā//
Su.6.66.15 adhyāyānāṃ tu ṣaṭṣaṣṭyā grathitārthapadakramam/
evametadaśeṣeṇa tantramuttaramṛddhimat//
Su.6.66.16 spaṣṭagūḍhārthavijñānamagāḍhamandacetasām/
yathāvidhi yathāpraśnaṃ bhavatāṃ parikīrtitam//
Su.6.66.17 sahottaraṃ tvetadadhītya sarvaṃ brāhmaṃ vidhānena yathoditena/
na hīyate+arthānmanaso+abhyupetādetadvaco brahmamatīva satyam//
iti suśrutasaṃhitāyāmuttaratantre doṣabhedavikalpo nāma ṣaṭṣaṣṭitamo+adhyāyaḥ//66//