pañcamo+adhyāyaḥ/

Su.6.5.1 athātaḥ kṛṣṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.5.2 yathovāca bhagavān dhanvantariḥ//

Su.6.5.3 yat savraṇaṃ śukla(śukra)mathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva/
catvāra ete+abhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt//
Su.6.5.4 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai/
srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukra(śukla)mudāharanti//
Su.6.5.5 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi/
avedanāvanna ca yugmaśukraṃ tatsiddhimāpnoti kadācideva//
Su.6.5.6 vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca/
dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam//
Su.6.5.7 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram/
tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam//
Su.6.5.8 sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam/
vihāyasīvācchaghanānukāri tadavraṇaṃ sādhyatamaṃ vadanti//
Su.6.5.9 gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram/
saṃcchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu//
Su.6.5.10 tamakṣipākātyayamakṣikopasamutthitaṃ tīvrarujaṃ vadanti/
ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ/
vidārya kṛṣṇaṃ pracayo+abhyupaiti taṃ cājakājātamiti vyavasyet//
iti suśrutasaṃhitāyāmuttaratantre kṛṣṇagatarogavijñānīyo nāma pañcamo+adhyāyaḥ //5//