ṣaṣṭho+adhyāyaḥ/

Su.6.6.1 athātaḥ sarvagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.6.2 yathovāca bhagavān dhanvantariḥ//

Su.6.6.3 syandāstu catvāra ihopadiṣṭāstāvanta eveha tathā+adhimanthāḥ/
śophānvito+aśophayutaśca pākāvityevamete daśa saṃpradiṣṭāḥ//
Su.6.6.4 hatādhimantho+anilaparyayaśca śuṣkākṣipāko+anyata eva vātaḥ/
dṛṣṭistatathā+amlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ//
Su.6.6.5 prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ/
tasmādabhiṣyandamudīryamāṇamupācaredāśu hitāya dhīmān//
Su.6.6.6 nistodanaṃ stambhanaromaharṣasaṅgharṣapāruṣyaśirobhitāpāḥ/
viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti//
Su.6.6.7 dāhaprapākau śiśirābhinandā dhūmāyanaṃ bāṣpasamucchrayaśca/
uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti//
Su.6.6.8 uṣṇābhinandā gurutā+akṣiśophaḥ kaṇḍūpadehau sitatā+atiśaityam/
srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti//
Su.6.6.9 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca/
pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti//
Su.6.6.10 vṛddhairetairabhiṣyandairnarāṇāmakriyāvatām/
tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ//
Su.6.6.11 utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā/
śiraso+ardhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ//
Su.6.6.12 netramutpāṭyata iva mathyate+araṇivacca yat/
saṅgharṣatodanirbhedamāṃsasaṃrabdhamāvilam//
Su.6.6.13 kuñcanāsphoṭanādhmānavepathuvyathanairyutam/
śiraso+ardhaṃ ca yena syādadhimanthaḥ sa mārutāt//
Su.6.6.14 raktarājicitaṃ srāvi vahninevāvadahyate/
yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktamiva kṣatam//
Su.6.6.15 prapakvocchūnavartmāntaṃ sasvedaṃ pītadarśanam/
mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam//
Su.6.6.16 śophavannātisaṃrabdhaṃ srāvakaṇḍūsamanvitam/
śaityagauravapaicchilyadūṣikāharṣaṇānvitam//
Su.6.6.17 rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam/
nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam//
Su.6.6.18 bandhujīvapratīkāśaṃ tāmyati sparśanākṣamam/
raktāsrāvaṃ sanistodaṃ paśyatyagninibhā diśaḥ//
Su.6.6.19 raktāmagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate/
yaddīptaṃ raktaparyantaṃ tadraktenādhimanthitam//
Su.6.6.20 hanyādṛṣṭiṃ saptarātrāt kaphottho+adhīmantho+asṛksaṃbhavaḥ pañcarātrāt/
ṣaḍrātrādvau mārutottho nihanyānmithyācārāt paittikaḥ sadya eva//
Su.6.6.21 kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ/
dāhasaṃharṣatāmratvaśophanistodagauravaiḥ//
Su.6.6.22 juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu picchilam/
saṃrambhī pacyate yaśca netrapākaḥ saśophajaḥ//
Su.6.6.23 śophahīnāni liṅgāni netrapāke tvaśophaje/
upekṣaṇādakṣi yadā+adhimantho vātātmakaḥ sādayati prasahya/
rujābhirugrābhirasādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ//
Su.6.6.24 antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan/
hatādhimanthaṃ janayettamasādhyaṃ vidurbudhāḥ//
Su.6.6.25 pakṣmadvayākṣibhruvamāśritastu yannānilaḥ saṃcarati praduṣṭaḥ/
paryāyaśaścāpi rujaḥ karoti taṃ vātaparyāyamudāharanti//
Su.6.6.26 yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat/
sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi//
Su.6.6.27 yasyāvaṭūkarṇaśirohanustho manyāgato vā+apyanilo+anyato vā/
kuryādrujo+ati bhruvi locane vā tamanyatovātamudāharanti//
Su.6.6.28 amlena bhuktena vidāhinā ca saṃchādyate sarvata eva netram/
śophānvitaṃ lohitakaiḥ sanīlairetādṛgamlādhyuṣitaṃ vadanti//
Su.6.6.29 avedanā vā+api savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ/
muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ//
Su.6.6.30 mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ/
tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca//
iti suśrutasaṃhitāyāmuttaratantre sarvagatarogavijñānīyo nāma ṣaṣṭho+adhyāyaḥ //6//