navamo+adhyāyaḥ/

Su.6.9.1 athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.9.2 yathovāca bhagavān dhanvantariḥ//

Su.6.9.3 purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau/
svedayitvā yathānyāyaṃ sirāmokṣeṇa yojayet//
Su.6.9.4 saṃpādayedbastibhistu samyak snehavirecitau/
tarpaṇaiḥ puṭapākaiśca dhūmairāścyotanaistathā//
Su.6.9.5 nasyasnehaparīṣekaiḥ śirobastibhireva ca/
vātaghnanūpajalajamāṃsāmlakvāthasecanaiḥ//
Su.6.9.6 snehaiścaturbhiruṣṇaiśca tatpītāmbaradhāraṇaiḥ/
payobhirvesavāraiśca sālvaṇaiḥ pāyasaistathā//
Su.6.9.7 bhiṣak saṃpādayedetāvupanāhaiśca pūjitaiḥ/
grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ//
Su.6.9.8 susaṃskṛtaiḥ payobhiśca tayorāhāra iṣyate/
tathā copari bhaktasya sarpiḥpānaṃ(pāne) praśasyate//
Su.6.9.9 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇameva vā/
siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā//
Su.6.9.10 snehāstailādvinā siddhā vātaghnaistarpaṇe hitāḥ/
snaihikaḥ puṭapākaśca dhūmo nasyaṃ ca tadvidham//
Su.6.9.11 nasyādiṣu sthirākṣīramadhuraistailamiṣyate/
eraṇḍapallave mūle tvaci vā++ājaṃ payaḥ śṛtam//
Su.6.9.12 kaṇṭakāryāśca mūleṣu sukhoṣṇaṃ secane hitam/
saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṃ payaḥ//
Su.6.9.13 hitamardhodakaṃ seke tathā++āścyotanameva ca/
hrīberavakramañjiṣṭhodumbaratvakṣu sādhitam//
Su.6.9.14 sāmbhaśchāgaṃ payo vā+api śūlāścyotanamuttamam/
madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet//
Su.6.9.15 ājena payasā śreṣṭhamabhiṣyande tadañjanam/
gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram//
Su.6.9.16 dviguṇaṃ piṣṭamadbhistu guṭikāñjanamiṣyate/
snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi//
Su.6.9.17 rogo yaścānyatovāto yaśca mārutaparyayaḥ/
anenaiva vidhānena bhiṣak tāvapi sādhayet//
Su.6.9.18 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vā+apyatha bhojane/
vṛkṣādanyāṃ kapitthe ca pañcamūle mahatyapi//
Su.6.9.19 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet/
siddhaṃ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ//
Su.6.9.20 sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa vā/
saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam//
Su.6.9.21 stanyodakābhyāṃ kartavyaṃ śuṣkapāke tadañjanam/
pūjitaṃ sarpiṣaścātra pānamakṣṇośca tarpaṇam//
Su.6.9.22 ghṛtena jīvanīyena nasyaṃ tailena cāṇunā/
pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam//
Su.6.9.23 rajanīdārusiddhaṃ vā saindhavena samāyutam/
sarpiryutaṃ stanyaghṛṣṭamañjanaṃ vā mahauṣadham//
Su.6.9.24 vasā vā++ānūpajalajā saindhavena samāyutā/
nāgaronmiśritā kiñcicchuṣkapāke tadañjanam//
Su.6.9.25 pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ/
bījenānena matimān teṣu karma prayojayet//
iti suśrutasaṃhitāyāmuttratantrāntargate śālākyatantre vātābhiṣyandapratiṣedho nāma navamo+adhyāyaḥ //9//