daśamo+adhyāyaḥ/

Su.6.10.1 athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.10.2 yathovāca bhagavān dhanvantariḥ//

Su.6.10.3 pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam/
akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam//
Su.6.10.4 gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ dārvīmelāmutpalaṃ rodhramabhram/
padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca//
Su.6.10.5 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā/
sarpiḥsiddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam//
Su.6.10.6 yojyo vargo vyasta eṣo+anyathā vā samyaṅnasye+aṣṭārdhasaṃkhye+api nityam/
kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam//
Su.6.10.7 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam/
rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vā+api kuryāt//
Su.6.10.8 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca/
tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ//
Su.6.10.9 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām/
yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiśukaṃ cāpi puṣpam//
Su.6.10.10 rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca/
piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca//
Su.6.10.11 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ/
yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca//
Su.6.10.12 kṣaumābaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram/
toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva//
Su.6.10.13 eṣo+amlākhye+anukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ//
Su.6.10.14 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam/
doṣe+adhastācchuktikāyāmapāste śītairdravyairañjanaṃ kāryamāśu//
Su.6.10.15 vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham/
cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu//
Su.6.10.16 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam/
yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam//
iti śrīsuśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre pittābhiṣyandapratiṣedho nāma daśamo+adhyāyaḥ //10//