ekādaśo+adhyāyaḥ/

Su.6.11.1 athātaḥ śleṣmābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.11.2 yathovāca bhagavān dhanvantariḥ//

Su.6.11.3 syandādhimanthau kaphajau pravṛddhau jayet sirāṇāmatha mokṣaṇena/
svedāvapīḍāñjanadhūmasekapralepayogaiḥ kavalagrahaiśca//
Su.6.11.4 rūkṣaistathā++āścyotanasaṃvidhānaistathaiva rūksaiḥ puṭapākayogaiḥ/
tryahāttryahāccāpyapatarpaṇānte prātastayostiktaghṛtaṃ praśastam//
Su.6.11.5 tadannapānaṃ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim/
kuṭannaṭāsphoṭaphaṇijjñabilvapattūrapilvarkakapitthabhaṅgaiḥ//
Su.6.11.6 svedaṃ vidadhyāt athavā+anulepaṃ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ/
sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ//
Su.6.11.7 piṣṭairjalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanairvā/
trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ//
Su.6.11.8 barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmalavyoṣamanaḥśilāśca/
piṣṭvā+ambunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt//
Su.6.11.9 phalaṃ prakīryādathavā+api śigroḥ puṣpaṃ ca tulyaṃ bṛhatīdvayasya/
rasāñjanaṃ saindhavacandanaṃ ca manaḥśilāle laśunaṃ ca tulyam//
Su.6.11.10 piṣṭvā+añjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu/
roge balāsagrathite+añjanaṃ jñaiḥ kartavyametat suviśuddhakāye//
Su.6.11.11 nīlān yavān gavyapayo+anupītān śalākinaḥ śuṣkatanūn vidahya/
tathā+arjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva//
Su.6.11.12 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām/
etadbalāsagrathite+añjanaṃ syādeṣo+anukalpastu phaṇijjñakādau//
Su.6.11.13 mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ yanmaricaṃ ca śuklam/
tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt//
Su.6.11.14 phale bṛhatyā magadhodbhavānā nidhāya kalkaṃ phalapākakāle/
srotojayuktaṃ ca taduddhṛtaṃ syāttadvattu piṣṭe vidhireṣa cāpi//
Su.6.11.15 vārtākaśigrvindrasurāpaṭolakirātatiktāmalakīphaleṣu/
kāsīsasāmudrarasāñjanāni jātyāstathā kṣārakam(korakam)eva cāpi//
Su.6.11.16 praklinnavartmanyupadiśyate tu yogāñjanaṃ tanmadhunā+avaghṛṣṭam/
nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā//
Su.6.11.17 samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ nihanyāt sakṛdañjanena/
saśṛṅgaveraṃ suradāru mustaṃ sindhuprabhūtaṃ(prasūtaṃ) mukulāni jātyāḥ//
Su.6.11.18 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti/
syandādhimanthakramamācarecca sarveṣu caiteṣu sadā+apramattaḥ// (viśeṣato nāvanameva kāryaṃ saṃsarjanaṃ cāpi yathopadiṣṭam)
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre kaphābhiṣyandapratiṣedho nāmaikādaśo+adhyāyaḥ //11//