dvādaśo+adhyāyaḥ/

Su.6.12.1 athāto raktābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.12.2 yathovāca bhagavān dhanvantariḥ//

Su.6.12.3 manthaṃ syandaṃ sirotpātaṃ sirāharṣaṃ ca raktajam/
ekenaiva vidhānena cikitseccaturo gadān//
Su.6.12.4 vyādhyārtāṃścaturo+apyetān snigdhānkaumbhena sarpiṣā/
rasairudārairathavā sirāmokṣeṇa yojayet//
Su.6.12.5 viriktānāṃ prakāmaṃ ca śirāṃsyeṣāṃ viśodhayet/
vairecanikasiddhena sitāyuktena sarpiṣā// (majjñā vā tadvimiśreṇa medasā tacchṛtena vā/
)
Su.6.12.6 tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāśca yathāsvameva/
āścyotanābhyañjanatarpaṇāni snigdhāśca kāryāḥ puṭapākayogāḥ//
Su.6.12.7 nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ/
sapadmakairdhautaghṛtapradigdhairakṣṇoḥ pralepaṃ paritaḥ prakuryāt//
Su.6.12.8 rujāyāṃ cāpyatibhṛśaṃ svedāśca mṛdavo hitāḥ/
akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām//
Su.6.12.9 ghṛtasya mahatī mātrā pītā cārtiṃ niyacchati/
pittābhiṣyandaśamano vidhiścāpyupapāditaḥ//
Su.6.12.10 kaśerumadhukābhyāṃ vā cūrṇamambarasaṃvṛtam/
nyastamapsvāntarikṣāsu hitamāścyotanaṃ bhavet//
Su.6.12.11 pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ/
puṣpāṇyatha bṛhatyośca bimbīloṭācca tulyaśaḥ//
Su.6.12.12 samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā/
raktābhiṣyandaśāntyarthametadañjanamiṣyate//
Su.6.12.13 candanaṃ kumudaṃ patraṃ śilājatu sakuṅkumam/
ayastāmrarajastutthaṃ nimbaniryāsamañjanam//
Su.6.12.14 trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu/
vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā//
Su.6.12.15 syādañjanaṃ ghṛtaṃ kṣaudraṃ sirotpātasya bheṣajam/
tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam//
Su.6.12.16 madhunā śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ/
rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ//
Su.6.12.17 yuktaṃ tu madhunā vā+api gairikaṃ hitamañjane/
sirāharṣe+añjanaṃ kuryāt phaṇitaṃ madhusaṃyutam//
Su.6.12.18 madhunā tārkṣyajaṃ vā+api kāsīaṃ vā sasaidhavam/
vetrāmlastanyasaṃyuktaṃ phāṇitaṃ ca sasaindhavam//
Su.6.12.19 paittaṃ vidhimaśeṣeṇa kuryādarjunaśāntaye/
ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ//
Su.6.12.20 sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā/
sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ//
Su.6.12.21 bījapūrakakolāmladāḍimāmlaiśca yuktitaḥ/
ekaśo vā dviśo vā+api yojitaṃ vā tribhistribhiḥ//
Su.6.12.22 sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ kadhu caiva hi/
śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā//
Su.6.12.23 dvāvimau vihitau yogāvañjane+arjunanāśanau/
saindhavakṣaudrakatakāḥ sakṣaudraṃ vā rasāñjanam//
Su.6.12.24 kāsīsaṃ madhunā vā+api yojyamatrāñjane sadā/
lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca//
Su.6.12.25 ratnāni dantāḥ śṛṅgāṇi gaṇaścāpyavasādanaḥ/
kukkuṭāṇḍakapālāni laśunaṃ kaṭukatrayam//
Su.6.12.26 karañjabījamelā ca lekhyāñjanamidaṃ smṛtam/
puṭapākāvasānena raktavisrāvaṇādinā//
Su.6.12.27 saṃpāditasya vidhinā kṛtsnena syandaghātinā/
anenāpaharecchukramavraṇaṃ kuśalo bhiṣak//
Su.6.12.28 uttānamavagāḍhaṃ vā karkaśaṃ vā+api savraṇam/
śirīṣabījamaricapippalīsaindhavairapi//
Su.6.12.29 śukrasya gharṣaṇaṃ kāryamathavā saindhavena tu/
kuryāttāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ//
Su.6.12.30 antyāddviguṇitairebhirañjanaṃ śukranāśanam/
kuryādañjanayogau vā samyak ślokārdhikāvimau//
Su.6.12.31 śaṅkhakolāsthikatakadrāksāmadhukamākṣikaiḥ/
kṣaudradantārṇavamalaśirīṣakusumairapi//
Su.6.12.32 kṣārāñjanaṃ vā vitaredbalāsagrathitāpaham/
mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān//
Su.6.12.33 madhūkasāraṃ madhunā yojayeccāñjane sadā/
bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ//
Su.6.12.34 śaṅkhaśuktimadhudrākṣāmadhukaṃ katakāni ca/
dvitvaggate saśūle vā vātaghnaṃ tarpaṇaṃ hitam//
Su.6.12.35 vaṃśajāruṣkarau tālaṃ nārikelaṃ ca dāhayet/
visrāvya ksāravaccūrṇaṃ bhāvayetkarabhāsthijam//
Su.6.12.36 bahuśo+añjanametatsyācchukravaivarṇyanāśanam/
ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam//
Su.6.12.37 vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha/
bahuśo+avalikheccāpi vartmāsyopagataṃ yadi//
Su.6.12.38 saśophaścāpyaśophaśca dvau pākau yau prakīrtitau/
snehasvedopapannasya tatra viddhvā sirāṃ bhiṣak//
Su.6.12.39 sekāścyotananasyāni puṭapākāṃśca kārayet/
sarvataścāpi śuddhasya kartavyamidamañjanam//
Su.6.12.40 tāmrapātrasthitaṃ māsaṃ sarpiḥ saindhavasaṃyutam/
maireyaṃ vā+api dadhyevaṃ dadhyuttarakameva vā//
Su.6.12.41 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vā+api sasaindhavam/
madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā//
Su.6.12.42 sarpiḥsaindhavatāmrāṇi yoṣitstanyayutāni vā/
dāḍimārevatāśmantakolāmlaiśca sasaindhavām/
rasakriyāṃ vā vitaretsamyakpākajighāṃsayā//
Su.6.12.43 māsaṃ saindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaram/
āścyotanāñjanaṃ yojyamabalākṣīrasaṃyutam//
Su.6.12.44 jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ kṛṣṇābījaṃ kīṭaśatrośca sāram/
etat piṣṭaṃ netrapāke+añjanārthaṃ kṣaudropetaṃ nirviśaṅkaṃ prayojyam//
Su.6.12.45 pūyālase śoṇitamokṣaṇaṃ ca hitaṃ tathaivāpyupanāhanaṃ ca/
kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ//
Su.6.12.46 kāsīsasindhuprabhavārdrakaistu hitaṃ bhavedañjanameva cātra/
kṣaudrānvitairebhirathopayuñjyādanyattu tāmrāyasacūrṇayuktaiḥ//
Su.6.12.47 snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ vidhāyātha yathāsvameva/
praklinnavartmānamupakrameta sekāñjanāścyotananasyadhūmaiḥ//
Su.6.12.48 mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ/
kṣuṇṇābhirāścyotanameva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt//
Su.6.12.49 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavā+añjanārthe/
vaṃśasya bhūlena rasakriyāṃ vā vartīkṛtāṃ tāmrakapālapakvām//
Su.6.12.50 rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ svaramañjarervā/
piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsasya dagdhvā saha tāntavena//
Su.6.12.51 pratyañjanaṃ tanmaricairupetaṃ cūrṇena tāmrasya sahopayojyam/
samudraphenaṃ lavaṇottamaṃ ca śaṅkho+atha mudgo maricaṃ ca śuklam//
Su.6.12.52 cūrṇāñjanaṃ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram/
praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam//
Su.6.12.53 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tulthakamañjanaṃ ca//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre raktābhiṣyandapratiṣedho nāma dvādaśo+adhyāyaḥ //12//