trayodaśo+adhyāyaḥ/

Su.6.13.1 athāto lekhyarogapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.13.2 yathovāca bhagavān dhanvantariḥ//

Su.6.13.3 nava ye+abhihitā lekhyāḥ sāmānyasteṣvayaṃ vidhiḥ/
snigdhavāntaviriktasya nivātātapasadmani//
Su.6.13.4 (āptairdṛḍhaṃ gṛhītasya veśmanyuttānaśāyinaḥ/
) sukhodakaprataptena vāsasā susamāhitaḥ/
svedayedvartma nirbhujya vāmāṅguṣṭhāṅgulishtitam//
Su.6.13.5 aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ vartma yatnataḥ/
plotāntarābhyāṃ na yathā calati sraṃsate+api vā//
Su.6.13.6 tataḥ pramṛjya plotena vartma śastrapadāṅkitam/
likhecchastreṇa patrairvā tato rakte sthite punaḥ//
Su.6.13.7 svinnaṃ manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ/
ślakṣṇapiṣṭaiḥ samākṣīkaiḥ pratisāryoṣṇavāriṇā//
Su.6.13.8 prakṣālya haviṣā siktaṃ vraṇavat samupācaret/
svedāvapīḍaprabhṛtīṃstryahādūrdhvaṃ prayojayet//
Su.6.13.9 vyāsataste samuddiṣṭaṃ vidhānaṃ lekhyakarmaṇi/
asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam//
Su.6.13.10 samaṃ nakhanibhaṃ vartma likhitaṃ samyagiṣyate/
raktamakṣi sravet skannaṃ kṣatācchastrakṛtāddhruvam//
Su.6.13.11 rāgaśophaparisrāvāstimiraṃ vyādhyanirjayaḥ/
vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat//
Su.6.13.12 netrapākamudīrṇaṃ vā kurvītāpratikāriṇaḥ/
etaddurlikhitaṃ jñeyaṃ snehayitvā punarlikhet//
Su.6.13.13 vyāvartate yadā vartma pakṣma cāpi vimuhyati/
syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ//
Su.6.13.14 snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ/
vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yacca kīrtitam//
Su.6.13.15 pothakīścāpyavalikhet pracchayitvā+agrataḥ śanaiḥ/
samaṃ likhettu medhāvī śyāvakardamavartmanī//
Su.6.13.16 kumbhīkinīṃ śarkarāṃ ca tathaivotsaṅginīmapi/
kalpayitvā tu śastreṇa likhet paścādatandritaḥ//
Su.6.13.17 bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam/
hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnā likhedapi//
Su.6.13.18 taruṇīścālpasaṃrambhā piḍakā bāhyavartmajāḥ/
viditvaitāḥ praśamayet svedālepanaśodhanaiḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre lekhyarogapratiṣedho nāma trayodaśo+adhyāyaḥ //13//