caturdaśo+adhyāyaḥ/

Su.6.14.1 athāto bhedyarogapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.14.2 yathovāca bhagavān dhanvantariḥ//

Su.6.14.3 svedayitvā bisagranthiṃ chidrāṇyasya nirāśayam/
pakvaṃ bhittvā tu śastreṇa sindhavenāvacūrṇayet//
Su.6.14.4 kāsīsamāgadhīpuṣpanepālyelāyutena tu/
tataḥ kṣaudraghṛtaṃ dattvā samyagbandhamathācaret//
Su.6.14.5 rocanākṣāratutthāni pippalyaḥ kṣaudrameva ca/
pratisāraṇamekaikaṃ bhinne lagaṇa iṣyate//
Su.6.14.6 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ/
svinnāṃ bhinnāṃ viniṣpīḍya bhiṣagañjananāmikām//
Su.6.14.7 śilailānatasindhūtthaiḥ sakṣaudraiḥ pratisārayet/
rasāñjanamadhubhyāṃ tu bhittvā vā śastrakarmavit//
Su.6.14.8 pratisāryāñjanairyuñjyāduṣṇairdīpaśikhodbhavaiḥ/
samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam//
Su.6.14.9 triphalātutthakāsīsasaindhavaiśca rasakriyā/
bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ//
Su.6.14.10 lekhayenmaṇḍalāgreṇa samantāt pracchayedapi/
saṃsnehya patrabhaṅgaiśca svedayitvā yathāsukham//
Su.6.14.11 sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam/
saṃpakve prayato bhūtvā kurvīta vraṇaropaṇam//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre bhedyarogapratiṣedho nāma caturdaśo+adhyāyaḥ //14//