pañcadaśo+adhyāyaḥ/

Su.6.15.1 athātaśchedyarogapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.15.2 yathovāca bhagavān dhanvantariḥ//

Su.6.15.3 snigdhaṃ bhuktavato hyannamupaviṣṭasya yatnataḥ/
saṃroṣayettu nayanaṃ bhiṣak cūrṇaistu lāvaṇaiḥ//
Su.6.15.4 tataḥ saṃroṣitaṃ tūrṇaṃ susvinnaṃ paridhaṭṭitam/
arma yatra valījātaṃ tatraitallagayedbhiṣak//
Su.6.15.5 apāṅgaṃ prekṣamāṇasya baḍiśena samāhitaḥ/
mucuṇḍyā++ādāya medhāvī sūcīsūtreṇa vā punaḥ//
Su.6.15.6 na cotthāpayatā kṣipraṃ kāryamabhyunnataṃ tu tat/
śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham//
Su.6.15.7 tataḥ praśithilībhūtaṃ tribhireva vilambitam/
ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet//
Su.6.15.8 vimuktaṃ sarvataścāpi kṛṣṇācchuklācca maṇḍalāt/
nītvā kanīnakopāntaṃ chindyānnātikanīnakam//
Su.6.15.9 caturbhāgasthite māṃse nākṣi vyāpattimṛcchati/
kanīnakavadhādasraṃ nāḍī vā+apyupajāyate//
Su.6.15.10 hīnacchedāt punarvṛddhiṃ śīgramevādhigacchati/
arma yajjālavadvyāpi tadapyunmārjya lambitam//
Su.6.15.11 chindyādvakreṇa śastreṇa vartmaśuklāntamāthitam/
pratisāraṇamakṣṇostu tataḥ kāryamanantaram//
Su.6.15.12 yāvanālasya cūrṇena trikaṭorlavaṇasya ca/
svedayitvā tataḥ paścādbadhnīyāt kuśalo bhiṣak//
Su.6.15.13 doṣartubalakālajñaḥ snehaṃ dattvā yathāhitam/
vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ param//
Su.6.15.14 tryahānmuktvā karasvedaṃ dattvā śodhanamācaret/
karañjabījāmalakamadhukaiḥ sādhitaṃ payaḥ//
Su.6.15.15 hitamāścyotanaṃ śūle dvirahnaḥ kṣaudrasaṃyutam/
madhukotpalakiñjalkadūrvākalkaiśca mūrdhani//
Su.6.15.16 pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate/
lekhyāñjanairapaharedarmaśeṣaṃ bhavedyadi//
Su.6.15.17 arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi vā/
dhūsaraṃ tanu yaccāpi śukravattadupācaret//
Su.6.15.18 carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam/
chedyameva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat//
Su.6.15.19 viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam/
chinne+armaṇi bhavet samyagyathāsvamanupadravam//
Su.6.15.20 sirājāle sirā yāstu kaṭhināstāśca buddhimān/
ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ//
Su.6.15.21 sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ/
armavanmaṇḍalāgreṇa tāsāṃ chedanamiṣyate//
Su.6.15.22 rogayoścaitayoḥ kāryamarmoktaṃ pratisāraṇam/
vidhiścāpi yathādoṣaṃ lekhanadravyasaṃbhṛtaḥ//
Su.6.15.23 sandhau saṃsvedya śastreṇa varṇīkāṃ vicakṣaṇaḥ/
uttare ca tribhāge ca baḍiśenāvalambitām//
Su.6.15.24 chindyāttato+ardhamagre syādaśrunāḍī hyato+anyathā/
pratisāraṇamatrāpi saindhavakṣaudramiṣyate//
Su.6.15.25 lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam/
śaṅkhaṃ samudraphenaṃ ca maṇḍūkīṃ ca samudrajām//
Su.6.15.26 sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā/
vaidūryaṃ pulakaṃ muktāmayastāmrarajāṃsi ca//
Su.6.15.27 samabhāgāni saṃpiṣya sārdhaṃ srotoñjanena tu/
cūrṇāñjanaṃ kārayitvā bhājane bheṣaśṛṅgaje//
Su.6.15.28 saṃsthāpyobhayataḥ kālamañjayet satataṃ budhaḥ/
armāṇi piḍakāṃ hanyāt sirājālāni tena vai//
Su.6.15.29 arśastathā yacca nāmnā śuṣkārśo+arbudameva ca/
abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate//
Su.6.15.30 vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ/
maṇḍalāgreṇa tīkṣṇena mūle bhindyādbhiṣagvaraḥ//
Su.6.15.31 tataḥ saindhavakāsīsakṛṣṇābhiḥ pratisārayet/
sthite ca rudhire vartma dahet samyak śalākayā//
Su.6.15.32 kṣāreṇāvalikheccāpi vyādhiśeso bhavedyadi/
tīkṣṇairubhayatobhāgaistato doṣamadhikṣipet//
Su.6.15.33 vitarecca yathādoṣamabhiṣyandakriyāvidhim/
śastrakarmaṇyuparate māsaṃ ca syāt suyantritaḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre chedyarogapratiṣedho nāma pñcadaśo+adhyāyaḥ //15//