ṣoḍaśo+adhyāyaḥ/

Su.6.16.1 athātaḥ pakṣmakopapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.16.2 yathovāca bhagavān dhanvantariḥ//

Su.6.16.3 yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo+abhihitaḥ purastāt/
tatropaviṣṭasya narasya carma vartmopariṣṭādanutiryageva//
Su.6.16.4 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato+avakṛntet/
kanīnakāpāṅgasamaṃ samantādyavākṛti snigdhatanornarasya//
Su.6.16.5 utkṛtya śastreṇa yavapramāṇaṃ bālena sīvyodbhiṣagapramattaḥ/
dattvā ca sarpirmadhunā+avaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat//
Su.6.16.6 lalāṭadeśe ca nibaddhapaṭṭaṃ prāksyūtamatrāpyaparaṃ ca baddhvā/
sthairyaṃ gate cāpyatha śastramārge bālān vimuñcet kuśalo+abhivīkṣya//
Su.6.16.7 evaṃ na cecchāmyati tasya vartma nirbhujya doṣopahatāṃ valiṃ ca/
tato+agninā vā pratisārayettāṃ kṣāreṇa vā samyagavekṣya dhīraḥ//
Su.6.16.8 chittvā samaṃ vā+apyupapakṣmamālāṃ samyaggṛhītvā baḍiśaistribhistu/
pathyāphalena pratisārayettu ghṛṣṭena vā tauvarakeṇa samyak//
Su.6.16.9 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ/
virecanāścyotanadhūmanasyalepāñjanasneharasakriyāśca//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre pakṣmagatarogapratiṣedho nāma ṣoḍaśo+adhyāyaḥ //16//