saptadaśo+adhyāyaḥ/

Su.6.17.1 athāto dṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.17.2 yathovāca bhagavān dhanvantariḥ//

Su.6.17.3 trayaḥ sādhyāstrayo+asādhyā yāpyāḥ ṣaṭ ca bhavanti hi/
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ//
Su.6.17.4 dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca/
pittaśleṣmaharaṃ kuryādvidhiṃ śastrakṣatādṛte//
Su.6.17.5 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ/
ādye tu traiphalaṃ peyaṃ sarpistraivṛtamuttare//
Su.6.17.6 tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇameva vā/
gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā//
Su.6.17.7 gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā/
vṛntaṃ kapitthānmadhunā svayaṅguptāphalāni ca//
Su.6.17.8 catvāra ete yogāḥ syurubhayorañjane hitāḥ/
kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ//
Su.6.17.9 puṣpairhareṇukṛṣṇāhvāpathyāmalakasaṃyutaiḥ/
sarpirmadhuyutaiścūrṇairveṇunāḍyāmavasthitaiḥ//
Su.6.17.10 añjayed dvādapi bhiṣak pittaśleṣmavibhāvitau/
āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām//
Su.6.17.11 piṣṭvā kṣaudrājyasaṃyuktaṃ prayojyamathavā+añjanam/
nalinotpalakiñjalkagairikairgośakṛdrasaiḥ//
Su.6.17.12 guḍikāñjanametadvā dinarātryandhayorhitam/
rasāñjanarasakṣaudratālīśasvarṇagairikam//
Su.6.17.13 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye/
śītaṃ sauvīrakaṃ vā+api piṣṭvā+atha rasabhāvitam//
Su.6.17.14 kūrmapittena matimān bhāvayedrauhitena vā/
cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye//
Su.6.17.15 kāśmarīpuṣpamadhukadārvīrodhrarasāñjanaiḥ/
sakṣaudramañjanaṃ tadvaddhitamatrāmaye sadā//
Su.6.17.16 srotojaṃ saindhavaṃ reṇukāṃ cāpi peṣayet/
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ//
Su.6.17.17 kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā/
tālīśapatraṃ kṣaṇade gāṅgeyaṃ ca yakṛdrase//
Su.6.17.18 kṛtāstā vartayaḥ piṣṭāśchāyāśuṣkāḥ sukhāvahāḥ/
manaḥśilābhayāvyoṣabalākālānusārivāḥ//
Su.6.17.19 saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ/
gomūtrapittamadirāyakṛddhātrīrase pacet//
Su.6.17.20 kṣudrāñjanaṃ rasenānyadyakdtastraiphale+api vā/
gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ//
Su.6.17.21 saindhavopahitaṃ yuñjyānnihitaṃ veṇugahvare/
medo yakṛdghṛtaṃ cājaṃ pippalyaḥ saidhavaṃ madhu//
Su.6.17.22 rasamāmalakāccāpi pakvaṃ samyaṅnidhāpayet/
kośe khadiranirmāṇe tadvat kṣudrāñjanaṃ hitam//
Su.6.17.23 hareṇumagadhājāsthimajjailāyakṛdanvitam/
yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye//
Su.6.17.24 vipācya godhāyakṛdardhapāṭitaṃ supūritaṃ māgadhikābhiragninā/
niṣevitaṃ tadyakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu//
Su.6.17.25 tathā yakṛcchāgabhavaṃ hutāśane vipācya samyaṅmagadhāsamanvitam/
prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakdṛañjanānnṛṇām//
Su.6.17.26 plīhā yakṛccāpyupabhākṣite ubhe prakalpya śūlye ghṛtatailasaṃyute/
te sārṣapasnehasamāyute+añjanaṃ naktāndhyamāśveva hataḥ prayojite//
Su.6.17.27 nadījaśimbītrikaṭūnyathāñjanaṃ manaḥśilā dve ca niśe yakṛd(śakṛd)gavām/
sacandaneyaṃ guṭikā+athavā+añjanaṃ praśasyate vai divaseṣvapaśyatām//
Su.6.17.28 bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ/
virecayeccāpi purāṇasarpiṣā virecanāṅgopahitena sarvadā//
Su.6.17.29 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailameva tu/
bhavedghṛtaṃ traiphalameva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ//
Su.6.17.30 trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam/
purāṇasarpistimireṣu sarvaśo hitaṃ bhavedāyasabhājanasthitam//
Su.6.17.31 hitaṃ ca vidyāttriphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ/
sadā+avalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire+atha pittaje//
Su.6.17.32 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ/
gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu tailaṃ timireṣu nāvanam//
Su.6.17.33 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurairvipācitam/
tailaṃ sthirādau madhure ca yadgaṇe tathā+aṇutailaṃ pavanāsṛgutthayoḥ//
Su.6.17.34 sahāśvagandhātibalāvarīśṛtaṃ hitaṃ ca nasye trivṛtaṃ yadīritam/
jalodbhavānūpajamāṃsasṃskṛtādghṛtaṃ vidheyaṃ payaso yadutthitam//
Su.6.17.35 sasaindhavaḥ kravyabhugeṇamāṃsayorhitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ/
vasā+atha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitā+añjane//
Su.6.17.36 pratyañjanaṃ srotasi yatsamutthitaṃ kramādrasakṣīraghṛteṣu bhāvitam/
sthitaṃ daśāhatrayametadañjanaṃ kṛṣṇoragāsye kuśasaṃpraveṣṭite//
Su.6.17.37 tanmālatīkorakasaindhavāyutaṃ sadā+añjanaṃ syāttimire+atha rāgiṇi/
subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate//
Su.6.17.38 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam/
tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ//
Su.6.17.39 rasāñjanakṣaudrasitāmanaḥśilāḥ kṣudrāñjanaṃ tanmadhukena saṃyutam/
samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭhamuśanti tadvidaḥ//
Su.6.17.40 bhilloṭagandhodakasekasecitaṃ pratyañjane cātra hitaṃ tu tutthakam/
sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati//
Su.6.17.41 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ/
uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye//
Su.6.17.42 viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayeddhūmadhuśīrasaṃyutāḥ/
vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇam//
Su.6.17.43 samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca/
manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ sasindhukāsīsarasāñjanaiḥ kriyāḥ//
Su.6.17.44 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarairyute/
yadañjanaṃ vā bahuśo niṣecitaṃ samūtravarge triphalodake śṛte//
Su.6.17.45 niśācarāsthisthitametadañjanaṃ kṣipecca māsaṃ salile+asthire punaḥ/
meṣasya puṣpairmadhukena saṃyutaṃ tadañjanaṃ sarvakṛte prayojayet//
Su.6.17.46 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt/
kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvameva ca//
Su.6.17.47 doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ/
punaśca kalpe+añjanavistaraḥ śubhaḥ pravakṣyate+anyastamapīha yojayet//
Su.6.17.48 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavānapi/
niṣevamāṇasya narasya yatnato bhayaṃ sughorarāttimirānna vidyate//
Su.6.17.49 śatāvarīpāyasa eva kevalastathā kṛto vā++āmalakeṣu pāyasaḥ/
prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati//
Su.6.17.50 jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ varavāstukaṃ ca/
cillī tathā mūlakapotikā ca dṛṣṭerhitaṃ śākunajāṅgalaṃ ca//
Su.6.17.51 paṭolakarkoṭakakāravellavārtākutarkārikarīrajāni/
śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni//
Su.6.17.52 vivarjayetsirāmokṣaṃ timire rāgamāgate/
yantreṇotpīḍito doṣo nihanyādāśu darśanam//
Su.6.17.53 arāgi timiraṃ sādhyamādyaṃ paṭalamāśritam/
kṛcchraṃ dvitīye rāgi syāttṛtīye yāpyamucyate//
Su.6.17.54 rāgaprāpteṣvapi hitāstimireṣu tathā kriyāḥ/
yāpanārthaṃ yathoddiṣṭāḥ sevyāścāpi jalaukasaḥ//
Su.6.17.55 ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye/
na cedardhendugharmāmbubindumuktākṛtiḥ sthiraḥ//
Su.6.17.56 viṣamo vā tanurmadhye rājimān vā bahuprabhaḥ/
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ//
Su.6.17.57 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale/
yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samam//
Su.6.17.58 matimān śuklabhāgau dvau kṛṣṇānmuktvā hyapāṅgataḥ/
unmīlya nayane samyak sirājālavivarjite//
Su.6.17.59 nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ/
śalākayā prayatnena viśvastaṃ yavavakrayā//
Su.6.17.60 madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā/
dakṣiṇena bhiṣak savyaṃ vidhyet savyena cetarat//
Su.6.17.61 vāribindvāgamaḥ samyag bhavecchabdestathā vyadhe/
saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ//
Su.6.17.62 sthire doṣe cale vā+api svedayedakṣi bāhyataḥ/
samyak śalākāṃ saṃsthāpya bhaṅgairanilanāśanaiḥ//
Su.6.17.63 śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam/
vidhyato yo+anyapārśve+akṣṇastaṃ ruddhvā nāsikāpuṭam//
Su.6.17.64 ucchiṅghanena hartavyo dṛṣṭimaṇḍalagaḥ kaphaḥ/
nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāśate//
Su.6.17.65 tadā+asau likhitā samyag jñeyā yā cāpi nirvyathā/
(evaṃ tvaśakye nirhartuṃ doṣe pratyāgate+api vā//
Su.6.17.66 snehādyairupapannasya vyadho bhūyo vidhīyate/
) tato dṛṣṭeṣu rūpeṣu śalākāmāharecchanaiḥ//
Su.6.17.67 ghṛtenābhyajya nayanaṃ vastrapaṭṭena veṣṭayet/
tato gṛhe nirābādhe śayītottāna eva ca//
Su.6.17.68 udgārakāsakṣavathuṣṭhīvanotkampanāni ca/
tatkālaṃ nācaredūrdhvaṃ yantraṇā snehapītavat//
Su.6.17.69 tryahāt tryahācca dhāveta kaṣāyairanilāpahaiḥ/
vāyorbhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat//
Su.6.17.70 daśāhamevaṃ saṃyamya hitaṃ dṛṣṭiprasādanam/
paścātkarma ca seveta laghvannaṃ cāpi mātrayā//
Su.6.17.71 sirāvyadhavidhau pūrvaṃ narā ye ṛca vivarjitāḥ/
na teṣāṃ nīlikāṃ vidhyedanyatrābhihitādbhiṣak//
Su.6.17.72 pūryate śoṇitenākṣi sirāvedhādvisarpatā/
tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam//
Su.6.17.73 apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ/
tatropanāhaṃ bhrūmadhye kuryāccoṣṇājyasecanam//
Su.6.17.74 vyadhenāsannakṛṣṇena rāgaḥ kṛṣṇaṃ ca pīḍyate/
tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam//
Su.6.17.75 athāpyupari viddhe tu kaṣṭā ruk saṃpravartate/
tatra koṣṇena haviṣā pariṣekaḥ praśasyate//
Su.6.17.76 śūlāśrurāgāstvatyarthamadhovedhena picchilaḥ/
śalākāmanu cāsrāvastatra pūrvacikitsitam//
Su.6.17.77 rāgāśruvedanāstambhaharṣāścātivighaṭṭite/
snehasvedau hitau tatra hitaṃ cāpyanuvāsanam//
Su.6.17.78 doṣastvadho+apakṛṣṭo+api taruṇaḥ punarūrdhvagaḥ/
kuryācchuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam//
Su.6.17.79 madhuraistatra siddhena ghṛtenākṣṇaḥ prasecanam/
śirobastiṃ ca tenaiva dadyānmāṃsaiśca bhojanam//
Su.6.17.80 doṣastu saṃjātabalo ghanaḥ saṃpūrṇamaṇḍalaḥ/
prāpya naśyecchalākāgraṃ tanvabhramiva mārutam//
Su.6.17.81 mūrdhābhighātavyāyāmavyavāyavamimūrcchanaiḥ/
doṣaḥ pratyeti kopācca viddho+atitaruṇaśca yaḥ//
Su.6.17.82 śalākā karkaśā śūlaṃ kharā doṣapariplutim/
vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā//
Su.6.17.83 jalāsrāvaṃ tu viṣamā kriyāsaṅgamathāsthirā/
karoti varjitā doṣaistasmādebhirhitā bhavet//
Su.6.17.84 aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā/
aṅguṣṭhaparvasamitā vaktrayormukulākṛtiḥ//
Su.6.17.85 tāmrāyasī śātakumbhī śalākā syādaninditā/
rāgaḥ śopho+arbudaṃ coṣo budbudaṃ śūkarākṣitā//
Su.6.17.86 adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ/
ahitācārato vā+api yathāsvaṃ tānupācaret//
Su.6.17.87 rujāyāmakṣirāge vā yogān bhūyo nibodha me/
gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ//
Su.6.17.88 sukhālepaḥ prayojyo+ayaṃ vedanārāgaśāntaye/
mṛdubhṛṣṭaistilairvā+api siddhārthakasamāyutaiḥ//
Su.6.17.89 mātuluṅgarasopetaiḥ sukhālepastadarthakṛt/
payasyāsārivāpatramañjiṣṭhāmadhukairapi//
Su.6.17.90 ajākṣīrānvitairlepaḥ sukhoṣṇaḥ pathya ucyate/
dārupadmakaśuṇṭhībhirevameva kṛto+api vā//
Su.6.17.91 drākṣāmadhukakuṣṭhairvā tadvat saidhavasaṃyutaiḥ/
rodhrasaindhavamṛdvīkāmadhukairvā+apyajāpayaḥ//
Su.6.17.92 śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇam/
madhukotpalakuṣṭhairvā drākṣālākṣāsitāyutaiḥ/
sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam//
Su.6.17.93 śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ/
sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam//
Su.6.17.94 vātaghnasiddhe payasi siddhaṃ sarpiścaturguṇe/
kākolyādipratīvāpaṃ tadyuñjyāt sarvakarmasu//
Su.6.17.95 śāmyatyevaṃ na cecchūlaṃ snigdhasvinnasya mokṣayet/
tataḥ sirāṃ dahedvā+api matimān kīrtitaṃ yathā//
Su.6.17.96 dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe/
meṣaśṛṅgasya puṣpāṇi śirīṣadhavayorapi//
Su.6.17.97 sumanāyāśca puṣpāṇi muktā vaidūryameva ca/
ajākṣīreṇa saṃpiṣya tāmre saptāhamāvapet//
Su.6.17.98 pravidhāya ca tadvartīryojayeccāñjane bhiṣak/
srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām//
Su.6.17.99 maricāni ca tadvartīḥ kārayeccāpi pūrvavat/
dṛṣṭisthairyārthametattu vidadhyādañjane hitam//
Su.6.17.100 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca/
kalpe nānāprakārāṇi tānyapīha prayojayet//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre dṛṣṭigatarogavijñānīyo nāma saptadaśo+adhyāyaḥ //17//