ekoviṃśatitamo+adhyāyaḥ/

Su.6.21.1 athātaḥ karṇagatarogapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.21.2 yathovāca bhagavān dhanvantariḥ//

Su.6.21.3 sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam/
avyāyāmo+aśiraḥsnānaṃ brahmacaryamakatthanam//
Su.6.21.4 karṇaśūle praṇāde ca bādhiryakṣveḍayorapi/
caturṇāmapi rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ//
Su.6.21.5 snigdhaṃ vātaharaiḥ svedairnaraṃ snehavirecitam/
nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca//
Su.6.21.6 bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ/
bastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ//
Su.6.21.7 āranālaśṛtairebhirnāḍīsvedaḥ prayojitaḥ/
kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati//
Su.6.21.8 mīnakukkuṭalāvānāṃ māṃsajaiḥ payasā+api vā/
piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam//
Su.6.21.9 aśvatthapatrakhallaṃ vā vidhāya bahupatrakam/
tadaṅgāraiḥ susaṃpūrṇaṃ nidadhyāchravaṇopari//
Su.6.21.10 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt/
tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām//
Su.6.21.11 kṣaumaguggulvagurubhiḥ saghṛtairdhūpayecca tam/
bhaktopari hitaṃ sarpirbastikarma ca pūjitam//
Su.6.21.12 niranno niśi tatsarpiḥ pītvopari pibet payaḥ/
mūrdhvastiṣu nasye ca mastiṣke pariṣecane//
Su.6.21.13 śatapākaṃ balātailaṃ praśastaṃ cāpi bhojane/
kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca//
Su.6.21.14 vipacet kukkuṭavasāṃ karṇayostatprapūraṇam/
taṇḍulīyakamūlāni phalamaṅkolajaṃ tathā//
Su.6.21.15 ahiṃsākendukānmūlaṃ saralaṃ devadāru ca/
laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam//
Su.6.21.16 kalkaireṣāṃ tathā+amlaiśca pacet snehaṃ caturvidham/
vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam//
Su.6.21.17 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca/
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe//
Su.6.21.18 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailameva ca/
kaduṣṇaṃ karṇayordeyametadvā vedanāpaham//
Su.6.21.19 vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak/
sarpiḥ pacettena karṇaṃ pūrayet karṇaśūlinaḥ//
Su.6.21.20 mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam/
kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ//
Su.6.21.21 yattailaṃ cyavate tebhyo dhṛtebhyo bhājanopari/
jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti vedanām//
Su.6.21.22 kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale/
matimān dīpikātailaṃ karṇaśūlanibarhaṇam//
Su.6.21.23 arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān/
sannidadhyāt sruhīkāṇḍe korite tacchadāvṛte//
Su.6.21.24 puṭapākakramasvinnān pīḍayedārasāgamāt/
sukhoṣṇaṃ tadrasaṃ karṇe dāpayecchūlaśāntaye//
Su.6.21.25 kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ/
sukhoṣṇaiḥ pūrayet karṇaṃ tacchūlavinivṛttaye//
Su.6.21.26 karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ/
samudraphenacūrṇena yuktyā cāpyavacūrṇayet//
Su.6.21.27 aṣṭānāmiha mūtrāṇāṃ mūtreṇānyatamena tu/
koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye//
Su.6.21.28 mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak/
paceccaturvidhaṃ snehaṃ pūraṇaṃ tacca karṇayoḥ//
Su.6.21.29 etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute/
kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃ haviḥ//
Su.6.21.30 kṣīravṛkṣapravāleṣu madhuke candane tathā/
kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ//
Su.6.21.31 iṅgudīsarṣapasnehau sakaphe pūraṇe hitau/
tiktauṣadhānāṃ yūṣāśca svedāśca kaphanāśanāḥ//
Su.6.21.32 surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi/
mātuluṅgarasaḥ śuktaṃ laśunārdrakayo rasaḥ//
Su.6.21.33 ekaikaḥ pūraṇe pathyastailaṃ teṣvapi vā kṛtam/
tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ//
Su.6.21.34 karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte/
śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam//
Su.6.21.35 sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu/
gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet//
Su.6.21.36 sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam/
sitāmadhukabimbībhiḥ siddhaṃ vā++āje payasyapi//
Su.6.21.37 bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ taduddhṛtam/
punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ//
Su.6.21.38 bilvāmbugāḍhaṃ tattailaṃ bādhirye karṇapūraṇam/
vakṣyate yaḥ pratiśyāye vidhiḥ so+apyatra pūjitaḥ//
Su.6.21.39 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet/
karṇasrāve pūtikarṇe tathaiva kṛmikarṇake//
Su.6.21.40 samānaṃ karma kurvīta yogān vaiśeṣikānapi/
śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā//
Su.6.21.41 pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvcārayet/
rājavṛkṣāditoyena surasādigaṇena vā//
Su.6.21.42 karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam/
kvāthaṃ pañjcakaṣāyaṃ tu kapittharasayojitam//
Su.6.21.43 karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha/
sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ//
Su.6.21.44 yojito madhunā vā+api karṇasrāve praśasyate/
lākṣā rasāñjanaṃ sarjaścūrṇitaṃ karṇapūraṇam//
Su.6.21.45 saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam/
kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam//
Su.6.21.46 tindukānyabhayā rodhraṃ samaṅgā++āmalakaṃ madhu/
pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam//
Su.6.21.47 rasamāmrakapitthānāṃ madhūkadhavaśālajam/
pūraṇārthaṃ praśaṃsanti tailaṃ vā tairvipācitam//
Su.6.21.48 priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ/
mañjiṣṭhālobhralākṣābhiḥ kapitthasya rasena vā//
Su.6.21.49 pacettailaṃ tadāsrāvamavagṛhṇāti pūraṇāt/
ghṛtaṃ rasāñjnaṃ nāryāḥ kṣīreṇa madhusaṃyutam//
Su.6.21.50 tatpraśastaṃ cirotthe+api sāsrāve pūtikarṇake/
nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ//
Su.6.21.51 pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ/
kṛmikarṇakanāśārthaṃ kṛmighnaṃ yojayedvidhim//
Su.6.21.52 vārtākudhūmaśca hitaḥ sārṣapasneha eva ca/
kṛmighnaṃ haritālena gavāṃ mūtrayutena ca//
Su.6.21.53 gugguloḥ karṇadaurgandhye dhūpanaṃ śreṣṭhamucyate/
chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam//
Su.6.21.54 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam/
vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam//
Su.6.21.55 prakledya dhīmāṃstailena svedena pravilāyya ca/
śodhayetkarṇaviṭkaṃ tu bhiṣak samyak śalākayā//
Su.6.21.56 nāḍīsvedo+atha vamanaṃ dhūmo mūrdhavirecanam/
vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati//
Su.6.21.57 atha karṇapratīnāhe snehasvedau prayojayet/
tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret//
Su.6.21.58 karṇapākasya bhaiṣajyaṃ kuryātpittavisarpavat/
karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā//
Su.6.21.59 śṛṅgeṇāpahareddhīmānathavā+api śalākayā/
śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre karṇagatarogapratiṣedho nāmaikaviṃśo+adhyāyaḥ //21//