dvāviṃśatitamo+adhyāyaḥ//

Su.6.22.1 athāto nāsāgatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.22.2 yathovāca bhagavān dhanvantariḥ//

Su.6.22.3 apīnasaḥ pūtinasyaṃ nāsāpākastathaiva ca/
tathā śoṇitapittaṃ ca pūyaśoṇitameva ca//
Su.6.22.4 kṣavathurbhraṃśathurdīpto nāsānāhaḥ parisravaḥ/
nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ//
Su.6.22.5 catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni ca/
pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ/
ekatriṃśanmitāste tu nāsārogāḥ prakīrtitāḥ//
Su.6.22.6 ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā/
na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena//
Su.6.22.7 taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam/
doṣairvidagdhairlatālumūle saṃvāsito yasya samīraṇastu//
Su.6.22.8 nireti pūtirmukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogam/
vrāṇāśritaṃ pittamarūṃṣi kuryādyasmin vikāre balavāṃśca pākaḥ//
Su.6.22.9 taṃ nāsikāpākamiti vyavasyedvikledakothāvapi yatra dṛṣṭau/
caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ khalu raktapittam//
Su.6.22.10 doṣairvidagdhairathavā+api jantorlalāṭadeśe+abhihatasya taistu/
nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam//
Su.6.22.11 ghrāṇāśrite marmaṇi saṃpraduṣṭe yasyānilo nāsikayā nireti//
Su.6.22.12 kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ vidhijñāḥ/
tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā//
Su.6.22.13 sūtrādibhirvā taruṇāsthimarmaṇyudghāṭite+anyaḥ kṣavathurnireti/
prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu//
Su.6.22.14 prāk saṃcito mūrdhani pittataptastaṃ bhraṃśathuṃ vyādhimudāharanti/
ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ//
Su.6.22.15 nāsā pradīpteva ca yasya jantorvyādhiṃ tu taṃ dīptamudāharanti/
kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt//
Su.6.22.16 ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ/
ajasramacchaṃ salilaprakāśaṃ yasyāvivarṇe sravatīha nāsā//
Su.6.22.17 rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvamiti vyavasyet/
ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca//
Su.6.22.18 samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ/
doṣaiśtribhistaiḥ pṛthagekaśaśca brūyāttathā+arśāṃsi tathaiva śophān//
Su.6.22.19 śālākyasiddhāntamavekṣya cāpi sarvātmakaṃ saptamamarbudaṃ tu/
rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt//
Su.6.22.20 (nāsāsrotogatā rogāstriṃśadekaśca kīrtitāḥ/
srotaḥpathe yadvipulaṃ kośavaccārbudaṃ bhavet//)
Su.6.22.21 śophāstu śophavijñānā nāsāsrotovyavasthitāḥ/
nidāne+arśāṃsi nirdiṣṭānyevaṃ tāni vibhāvayet//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre nāsāgatarogavijñānīyo nāma dvāviṃśo+adhyāyaḥ //22//