trayoviṃśatitamo+adhyāyaḥ/

Su.6.23.1 athāto nāsāgatarogapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.23.2 athovāca bhagavān dhanvantariḥ//

Su.6.23.3 pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṃ sraṃsanaṃ ca/
yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle//
Su.6.23.4 hiṅgu vyoṣaṃ vatsakākhyaṃ śivāṭī lākṣā bījaṃ saurabhaṃ kaṭphalaṃ ca/
ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam//
Su.6.23.5 etairdravyaiḥ sārṣapaṃ mūtrayuktaṃ tailaṃ dhīmānnasyahetoḥ paceta/
nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca//
Su.6.23.6 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ/
vakṣyāmyūrdhvaṃ raktapītopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā//
Su.6.23.7 vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam/
kṣepyaṃ nasyaṃ mūrdhavairecanīyairnāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca//
Su.6.23.8 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyanyaddhitaṃ ca/
dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca//
Su.6.23.9 nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā mūrdhabastiśca nityam/
balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat//
Su.6.23.10 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo+avapīḍaśca tīkṣṇaḥ/
tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vā++ājaṃ yuktamatrādiśanti//
Su.6.23.11 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam/
sarpiḥpānaṃ bhojanaṃ jāṅgalaiśca snehaḥ svedaḥ snaihikaścāpi dhūmaḥ//
Su.6.23.12 śeṣān rogān ghrāṇajān sanniyaccheduktaṃ teṣāṃ yadyathā saṃvidhānam//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre nāsāgatarogapratiṣedho nāma trayoviṃśo+adhyāyaḥ //23//