caturviṃśatitamo+adhyāyaḥ/

Su.6.24.1 athātaḥ pratiśyāyapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.24.2 yathovāca bhagavān dhanvantariḥ//

Su.6.24.3 nārīprasaṅgaḥ śiraso+abhitāpo dhūmo rajaḥ śītamatipratāpaḥ/
saṃdhāraṇaṃ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam//
Su.6.24.4 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam/
prakopyamāṇā vividhaiḥ prakopaṇairnṛṇāṃ pratiśyāyakarā bhavanti hi//
Su.6.24.5 śirogurutvaṃ kṣavathoḥ pravartanaṃ tathā+aṅgamardaḥ parihṛṣṭaromatā/
upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ//
Su.6.24.6 ānaddhā pihitā nāsā tanusrāvapravartinī/
galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā//
Su.6.24.7 svaropaghātaśca bhavet pratiśyāye+anilātmake/
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike//
Su.6.24.8 kṛśo+atipāṇḍuḥ santapto bhavettṛṣṇānipīḍitaḥ(tṛṣṇābhipīḍitaḥ)/
sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ//
Su.6.24.9 kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ sravenmuhuḥ/
śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ//
Su.6.24.10 śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca/
bhūtvā bhūtvā pratiśyāyo yo+akasmādvinivartate//
Su.6.24.11 saṃpakvo vā+apyapakvo vā sa sarvaprabhavaḥ smṛtaḥ/
liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje//
Su.6.24.12 raktaje tu pratiśyāye raktāsrāvaḥ pravartate/
tāmrākṣaśca bhavejjantururoghātaprapīḍitaḥ//
Su.6.24.13 durgandhocchvāsavadanastathā gandhānna vetti ca/
mūrcchanti cātra kṛmayaḥ śvetāḥ snigdhāstathā+aṇavaḥ//
Su.6.24.14 kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam/
praklidyati punarnāsā puanaśca pariśuṣyati//
Su.6.24.15 muhurānahyate cāpi muhurvivriyate tathā/
niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca//
Su.6.24.16 evaṃ duṣṭapratiśyāyaṃ jānīyāt kṛcchrasādhanam/
sarva eva pratiśyāyā narasyāpratikāriṇaḥ//
Su.6.24.17 kālena rogajananā jāyante duṣṭapīnasāḥ/
bādhiryamāndhyamaghrāṇaṃ ghorāṃśca nayanāmayān/
kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ//
Su.6.24.18 navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ/
svedairvicitrairvamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca//
Su.6.24.19 apacyamānasya hi pācanārthaṃ svedo hito+amlairahimaṃ ca bhojyam/
niṣevyamāṇaṃ payasā++ārdrakaṃ vā saṃpācayedikṣuvikārayogaiḥ//
Su.6.24.20 pakvaṃ ghanaṃ cāpyavalambamānaṃ śirovirekairapakarṣayettam/
virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiśca//
Su.6.24.21 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ/
tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā//
Su.6.24.22 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān/
śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ//
Su.6.24.23 chardyaṅgasādajvaragauravārtamarocakāratyatisārayuktam/
vilaṅghanaiḥ pācanadīpanīyairupācaret pīnasinaṃ yathāvat//
Su.6.24.24 bahudravairvātakaphopasṛṣṭaṃ pracchardayet pīnasinaṃ vayaḥstham/
upadravāṃścāpi yathopadeśaṃ svairbheṣajairbhojanasaṃvidhānaiḥ/
jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca//
Su.6.24.25 vātike tu pratiśyāye pibet sarpiryathākramam/
pañcabhirlavaṇaiḥ siddhaṃ prathamena gaṇena ca//
Su.6.24.26 nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam/
pittaraktotthayoḥ peyaṃ sarpirmadhurakaiḥ śṛtam//
Su.6.24.27 pariṣekān pradehāṃśca kuryādapi ca śītalān/
śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ//
Su.6.24.28 drākṣāmadhūlikāgojīśrīparṇīmadhuphaistathā/
yujyante kavalāścātra vireko madhurairapi//
Su.6.24.29 dhavatvaktriphalāśyāmātilvakairmadhukena ca/
śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet//
Su.6.24.30 tailaṃ kālopapannaṃ tannasyaṃ syādanayorhitam/
kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā//
Su.6.24.31 yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret/
ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam//
Su.6.24.32 śvetāmūlaṃ sadābhadrāṃ varṣabhūṃ cātra saṃharet/
tailamebhirvipakvaṃ tu nasyamasyopakalpayet//
Su.6.24.33 saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ/
vartayaścopayojyāḥ syurdhūmapāne yathāvidhi//
Su.6.24.34 sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca/
bheṣajānyupayuktāni hanyuḥ sarvaprakopajam//
Su.6.24.35 rasāñjane sātiviṣe mustāyāṃ bhadradāruṇi/
tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān//
Su.6.24.36 mustā tejovatī pāṭhā kaṭphalaṃ kaṭukā vacā/
sarṣapāḥ pippalīmūlaṃ pippalyaḥ saindhavāgnikau//
Su.6.24.37 tutthaṃ karañjabījaṃ ca lavaṇaṃ bhadradāru ca/
etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet//
Su.6.24.38 hitaṃ mūrdhavireke ca tailamebhirvipācitam/
kṣīramardhajale kvāthyaṃ jāṅgalairmṛgapakṣibhiḥ//
Su.6.24.39 puṣpairvimiśraṃ jalajairvātaghnairauṣadhairapi/
hime kṣīrāvaśiṣṭe+asmin ghṛtamutpādya yatnataḥ//
Su.6.24.40 sarvagandhasitānantāmadhukaṃ candanaṃ tathā/
āvāpya vipacedbhūyo daśakṣīraṃ tu tadghṛtam//
Su.6.24.41 nasye prayuktamudriktān pratiśyāyān vyapohati/
yathāsvaṃ doṣaśamanaistailaṃ kuryācca yatnataḥ//
Su.6.24.42 samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet/
yāpanārthaṃ kṛmighnāni bheṣajāni ca buddhimān//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre pratiśyāyapratiṣedho nāma caturviṃśatitamo+adhyāyaḥ //24//