pañcaviṃśatitamo+adhyāyaḥ/

Su.6.25.1 athātaḥ śirorogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ//
Su.6.25.2 yathovāca bhagavān dhanvantariḥ//
Su.6.25.3 śiro rujati martyānāṃ vātapittakaphaistribhiḥ/
sannipātena raktena kṣayeṇa krimibhistathā//
Su.6.25.4 sūryāvartānantavātārdhāvabhedakaśaṅkhakaiḥ/
ekādaśaprakārasya lakṣaṇaṃ saṃpravakṣyate//
Su.6.25.5 yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśi cātimātram/
bandhopatāpaiśca bhavedviśeṣaḥ śirobhitāpaḥ sa samīraṇena//
Su.6.25.6 yasyoṣṇamaṅgāracitaṃ yathaiva dahyeta dhūpyeta śiroksināsam/
śītena rātrau ca bhavedviśeṣaḥ śirobhitāpaḥ sa tu pittakopāt//
Su.6.25.7 śirogalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himaṃ ca/
śūnākṣikūṭaṃ vadanaṃ ca yasya śirobhitāpaḥ sa kaphaprakopāt//
Su.6.25.8 śirobhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti/
raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca//
Su.6.25.9 vasābalāsakṣatasṃbhavānāṃ śirogatānāmiha saṃkṣayeṇa/
kṣayapravṛttaḥ śiraso+abhitāpaḥ kaṣṭo bhavedugrarujo+atimātram//
Su.6.25.10 saṃsvedanacchardanadhūmanasyairasṛgvimokṣaiśca vivṛddhimeti/
nistudyate yasya śiro+atimātraṃ saṃbhakṣyamāṇaṃ sphuṭatīva cāntaḥ//
Su.6.25.11 ghrāṇācca gacchetsalilaṃ saraktaṃ śirobhitāpaḥ kṛmibhiḥ sa ghoraḥ/
sūryodayaṃ yā prati mandamandamakṣibhruvaṃ ruk samupaiti gāḍham//
Su.6.25.12 vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca/
śītena śāntiṃ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca//
Su.6.25.13 taṃ bhāskarāvartamudāharanti sarvātmakaṃ kaṣṭatamaṃ vikāram/
doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām//
Su.6.25.14 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu/
gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān//
Su.6.25.15 anantavātaṃ tamudāharanti doṣatrayotthaṃ śiraso vikāram/
yasyottamāṅgārdhamatīva jantoḥ saṃbhedatodabhramaśūlajuṣṭam//
Su.6.25.16 pakṣāddaśāhādathavā+apyakasmāttasyārdhamedaṃ tritayādvyavasyet/
śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ//
Su.6.25.17 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu/
sukaṣṭamenaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ//
Su.6.25.18 vyādhiṃ vadantyudgatamṛtyukalpaṃ bhiṣaksahasrairapi durnivāram//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre śirorogavijñānīyo nāma pañcaviṃśo+adhyāyaḥ //25//