triṃśattamo+adhyāyaḥ/

Su.6.30.1 athātaḥ śakunīpratīṣedhaṃ vyākhyāsyāmaḥ//

Su.6.30.2 yathovāca bhagavān dhanvantariḥ//

Su.6.30.3 śakunyabhiparītasya kāryo vaidyena jānatā/
vetasāmrakapitthānāṃ niṣkvāthaḥ pariṣecane//
Su.6.30.4 kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ/
madhukośīrahrīberasārivotpalapadmakaiḥ//
Su.6.30.5 rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum/
vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca//
Su.6.30.6 skandagrahe dhūpanāni tānīhāpi prayojayet/
śatāvarīmṛgairvārunāgadantīnidigdhikāḥ//
Su.6.30.7 lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpi dhārayet/
tilataṇḍulakaṃ mālyaṃ haritālaṃ manaḥśilā//
Su.6.30.8 balirepa karañjeṣu nivedyo niyatātmanā/
niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi//
Su.6.30.9 skandāpasmāraśamanaṃ ghṛtaṃ cāpīha pūjitam/
kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ//
Su.6.30.10 antarīkṣacarā devī sarvālaṅkārabhūṣitā/
ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu//
Su.6.30.11 durdarśanā mahākāyā piṅgākṣī bhairavasvarā/
lambodarī śaṅkukarṇī śakunī te prasīdatu//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre śakunīpratiṣedho nāma (caturtho+adhyāyaḥ, āditaḥ) triṃśo+adhyāyaḥ //30//