ekatriṃśattamo+adhyāyaḥ/

Su.6.31.1 athāto revatīpratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.31.2 yathovāca bhagavān dhanvantariḥ//

Su.6.31.3 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā/
sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ//
Su.6.31.4 tailamabhyañjane kāryaṃ kuṣṭhe sarjarase+api ca/
palaṅkaṣāyāṃ nalade tathā girikadambake//
Su.6.31.5 dhavāśvakarṇakakubhadhātakītindukīṣu ca/
kākolyādigaṇe caiva pānīyaṃ sarpiriṣyate//
Su.6.31.6 kulatthāḥ śaṅkhacūrṇaṃ ca pradehaḥ sārvagandhikaḥ/
gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam//
Su.6.31.7 sandhyayorubhayoḥ kāryametaduddhūpanaṃ śiśoḥ/
varuṇāriṣṭakamayaṃ rucakaṃ saindukaṃ tathā//
Su.6.31.8 satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam/
śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā//
Su.6.31.9 balirnivedyo gotīrthe revatyai prayatātmanā/
saṅgame ca bhiṣak snānaṃ kuryāddhātrīkumārayoḥ//
Su.6.31.10 nānāvastradharā devī citramālyānulepanā/
calatkuṇḍalinī śyāmā revatī te prasīdatu//
Su.6.31.11 upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ/
lambā karālā vinatā tathaiva bahuputrikā/
revatī śuṣkanāmā yā sā te devī prasīdatu//
iti suśurtasaṃhitāyāmuttaratantrāntargate kumāratantre revatīpratiṣedho nāma (pañcamo+adhyāyaḥ, āditaḥ) ekatriṃśo+adhyāyaḥ//31//