dvātriṃśattamo+adhyāyaḥ/

Su.6.32.1 athātaḥ pūtanāratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.32.2 yathovāca bhagavān dhanvantariḥ//

Su.6.32.3 kapotavaṅkā+araluko varuṇaḥ pāribhadrakaḥ/
āsphotā caiva yojyāḥ syurbālānāṃ pariṣecane//
Su.6.32.4 vacā vayaḥsthā golomī haritālaṃ manaḥśilā/
kuṣṭhaṃ sarjarasaścaiva tailārthe varga iṣyate//
Su.6.32.5 hitaṃ ghṛtaṃ tugākṣīryāṃ siddhaṃ madhurakeṣu ca/
kuṣṭhatālīśakhadiracandanasyandane tathā//
Su.6.32.6 devadāruvacāhiṅgukuṣṭhaṃ girikadambarakaḥ/
elā hareṇavaścāpi yojyā uddhūpane sadā//
Su.6.32.7 gandhanākulikumbhīke majjāno badarasya ca/
karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ saha//
Su.6.32.8 kākādanīṃ citraphalāṃ bimbīṃ guñjāṃ ca dhārayet/
matsyaudanaṃ ca kurvīta kṛśarāṃ palalaṃ tathā/
śarāvasaṃpuṭe kṛtvā baliṃ śūnyagṛhe haret//
Su.6.32.9 ucchiṣṭenābhiṣekeṇa śiśoḥ snapanamiṣyate/
pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ//
Su.6.32.10 malināmbarasaṃvītā malinā rūkṣamūrdhajā/
śūnyāgārāśritā devī dārakaṃ pātu pūtanā//
Su.6.32.11 durdarśanā sudurgandhā karālā meghakālikā/
bhinnagārāśrayā devī dārakaṃ pātu pūtanā//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre (ṣaṣṭho+adhyāyaḥ, āditaḥ) dvātriṃśo+adhyāyaḥ //32//