prathamo+adhyāyaḥ/

Su.6.1.1 athāta aupadravikamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.1.2 yathovāca bhagavān dhanvantariḥ//

Su.6.1.3 adhyāyānāṃ śate viṃśe yaduktamasakṛnmayā/
vakṣyāmi bahudhā samyaguttare+arthānimāniti//
Su.6.1.4 idānīṃ tat pravakṣyāmi tantramuttaramuttamam/
nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ//
Su.6.1.5 śālākyatantrābhihitā videhādhipakīrtitāḥ/
ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ//
Su.6.1.6 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ/
upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ//
Su.6.1.7 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca/
yuktārthā yuktayaścaiva doṣabhedāstathaiva ca//
Su.6.1.8 yatroktā vividhā arthā rogasādhanahetavaḥ/
mahatastasya tantrasya durgādhasyāmbudheriva//
Su.6.1.9 ādāvevottamāṅgasthān rogānabhidadhāmyaham/
saṅkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇa ca//
Su.6.1.10 vidyāddvayaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam/
dvyaṅgulaṃ sarvataḥ sārdhaṃ bhiṣaṅnayanabudbudam//
Su.6.1.11 suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam/
palaṃ bhuvo+agnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt//
Su.6.1.12 ākāśādaśrumārgāśca jāyante netrabudbude/
dṛṣṭiṃ cātra tathā vakṣye yathā brūyādviśāradaḥ//
Su.6.1.13 netrāyāmatribhāgaṃ tu kṛṣṇamaṇḍalamucyate/
kṛṣṇāt saptamamicchanti dṛṣṭiṃ dṛṣṭiviśāradāḥ//
Su.6.1.14 maṇḍalāni ca sandhīṃśca paṭalāni ca locane/
yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca//
Su.6.1.15 pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu/
anupūrvaṃ tu te madhyāścatvāro+antyā yathottaram//
Su.6.1.16 pakṣmavartmagataḥ sandhirvartmaśuklagato+aparaḥ/
śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato+aparaḥ/
tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ//
Su.6.1.17 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi/
jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ//
Su.6.1.18 tejojalāśritaṃ bāhyaṃ teṣvanyat piśitāśritam/
medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam//
Su.6.1.19 pañcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulpamiṣyate/
sirāṇāṃ kaṇḍarāṇāṃ ca medasaḥ kālakasya ca//
Su.6.1.20 guṇāḥ kālāt paraḥ śleṣmā bandhane+akṣṇoḥ sirāyutaḥ/
sirānusāribhirdoṣairviguṇairūrdhvamāgataiḥ//
Su.6.1.21 jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ/
tatrāvilaṃ sasaṃrambhamaśrukaṇḍūpadehavat//
Su.6.1.22 gurūṣātodarāgādyairjuṣṭaṃ cāvyaktalakṣaṇaiḥ/
saśūlaṃ vartmakoṣeṣu śūkapūrṇābhameva ca//
Su.6.1.23 vihanyamānaṃ rūpe vā kriyāsvakṣi yathā purā/
dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat//
Su.6.1.24 tatra saṃbhavamāsādya yathādoṣaṃ bhiṣagjitam/
vidadhyānnetrajā rogā balavantaḥ syuranyathā//
Su.6.1.25 saṅkṣepataḥ kriyāyogo nidānaparivarjanam/
vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ//
Su.6.1.26 uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca/
prasaktasaṃrodanakopaśokakleśābhighātādatimaithunācca//
Su.6.1.27 śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca/
svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt/
bāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ//
Su.6.1.28 vātāddaśa tathā pittāt kaphāccaiva trayodaśa/
raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ//
Su.6.1.29 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ/
hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā//
Su.6.1.30 yacca vātahataṃ vartma na te sidhyanti vātajāḥ/
yāpyo+atha tanmayaḥ kācaḥ sādhyāḥ syuḥsānyamārutāḥ//
Su.6.1.31 śuṣkākṣipākādhīmanthasyandamārutapryayāḥ/
asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ//
Su.6.1.32 parimlāyī ca nīlaśca yāpyaḥ kāco+atha tanmayaḥ/
abhiṣyando+adhimantho+amlādhyuṣitaṃ śuktikā ca yā//
Su.6.1.33 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati/
asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaśca tanmayaḥ//
Su.6.1.34 abhiṣyando+adhimanthaśca balāsagrathitaṃ ca yat/
dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ//
Su.6.1.35 krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ/
śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu//
Su.6.1.36 raktasrāvo+ajakājātaṃ śoṇitārśovraṇānvitam/
śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ prakīrtitaḥ//
Su.6.1.37 manthasyandau kliṣṭavartma harṣotpātau tathaiva ca/
sirājātā+añjanākhyā ca sirājālaṃ ca yat smṛtam//
Su.6.1.38 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ/
ete sādhyā vikāreṣu raktajeṣu bhavanti hi//
Su.6.1.39 pūyāsrāvo nākulāndhyamakṣipākātyayo+alajī/
asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaśca pakṣmaṇaḥ//
Su.6.1.40 vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā/
prastāryarmādhimāṃsārma snāyvarmotsaṅginī ca yā//
Su.6.1.41 pūyālasaścārbudaṃ ca śyāvakardamavartmanī/
tathā+arśovartma śuṣkārśaḥ śarkarāvartma yacca vai//
Su.6.1.42 saśophaścāpyaśophaśca pāko bahalavartma ca/
aklinnavartma kumbhīkā bisavartma ca sidhyati//
Su.6.1.43 sanimitto+animittaśca dvāvasādhyau tu bāhyajau/
ṣaṭsaptatirvikārāṇāmeṣā saṃgrahakīrtitā//
Su.6.1.44 nava sandhyāśrayāsteṣu vartmajāstvekaviṃśatiḥ/
śuklabhāge daśaikaśca catvāraḥ kṛṣṇabhāgajāḥ//
Su.6.1.45 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu/
bāhyajau dvau samākhyātau rogau paramadāruṇau/
bhūya etān pravakṣyāmi saṅkhyārūpacikitsitaiḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre aupadraviko nāma prathamo+adhyāyaḥ //1//