trayastriṃśattamo+adhyāyaḥ/

Su.6.33.1 athāto+andhapūtanāprasiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.33.2 yathovāca bhagavān dhanvantariḥ//

Su.6.33.3 tiktakadrumapatrāṇāṃ kāryaḥ kvātho+avasecane/
surā sauvīrakaṃ kuṣṭhaṃ haritālaṃ manaḥśilā//
Su.6.33.4 tathā sarjarasaścaiva tailārthamupadiśyate/
pippalyaḥ pippalīmūlaṃ vargo madhurako madhu//
Su.6.33.5 śālapārṇī bṛhatyau ca ghṛtārthamupadiśyate/
sarvagandhaiḥ pradehaśca gātreṣvakṣṇośca śītalaiḥ//
Su.6.33.6 purīṣaṃ kaukkuṭaṃ keśāṃścarma sarpatvacaṃ tathā/
jīrṇāṃ ca bhikṣusaṃghāṭīṃ dhūmanāyopakalpayet//
Su.6.33.7 kukkuṭīṃ markaṭīṃ śimbīmanantāṃ cāpi dhārayet/
māṃsamāmaṃ tathā pakvaṃ śoṇitaṃ ca catuṣpathe//
Su.6.33.8 nivedyamantaśca gṛhe śiśo rakṣānimittataḥ/
śiśośca snapanaṃ kuryāt sarvagandhodakaiḥ śubhaiḥ//
Su.6.33.9 karālā piṅgalā muṇḍā kaṣāyāmbaravāsinī/
devī bālamimaṃ prītā saṃrakṣatvandhapūtanā//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre+andhapūtanāpratiṣedho nāma (saptamo+adhyāyaḥ, āditaḥ) trayastriṃśo+adhyāyaḥ //33//