pañcatriṃśattamo+adhyāyaḥ/

Su.6.35.1 athāto mukhamaṇḍikāpratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.35.2 yathovāca bhagavān dhanvantariḥ//

Su.6.35.3 kapitthabilvatarkārīvāṃśīgandharvahastakāḥ/
kuberākṣī ca yojyāḥ syurbālānāṃ pariṣecane//
Su.6.35.4 svarasairbhṛṅgavṛkṣāṇāṃ tathā+ajaharigandhayoḥ/
tailaṃ vasāṃ ca saṃyojya pacedabhyañjane śiśoḥ//
Su.6.35.5 madhūlikāyāṃ payasi tugākṣīryāṃ gaṇe tathā/
madhure pañcamūle ca kanīyasi ghṛtaṃ pacet//
Su.6.35.6 vacā sarjarasaḥ kuṣṭhaṃ sarpiścoddhūpanaṃ hitam/
dhārayedapi jihvāśca cāṣacīrallisarpajāḥ//
Su.6.35.7 varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā/
manaḥśilāṃ copaharedgoṣṭhamadhye baliṃ tathā//
Su.6.35.8 pāyasaṃ sapuroḍāśaṃ balyarthamupasaṃharet/
mantrapūtābhiradbhiśca tatraiva snapanaṃ hitam//
Su.6.35.9 alaṅkṛtā rūpavatī subhagā kāmarūpiṇī/
goṣṭhamadhyālayaratā pātu tvāṃ mukhamaṇḍikā//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre mukhamaṇḍikāpratiṣedho nāma (navamo+adhyāyaḥ, āditaḥ) pañcatriṃśattamo+adhyāyaḥ //35//