saptatriṃśattamo+adhyāyaḥ/

Su.6.37.1 athāto grahotpattimadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.37.2 yathovāca bhagavān dhanvantariḥ//

Su.6.37.3 nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ/
śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ//
Su.6.37.4 ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ/
sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā//
Su.6.37.5 strīvigrahā grahā ye tu nānārūpā mayeritāḥ/
gaṅgomākṛttikānāṃ te bhāgā rājasatāmasāḥ//
Su.6.37.6 naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ/
kumāradhārī devasya guhasyātmasamaḥ sakhā//
Su.6.37.7 skandāpasmārasaṃjño yaḥ so+agninā+agnisamadyutiḥ/
sa ca skandasakhā nāma viśākha iti cocyate//
Su.6.37.8 skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā/
bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ//
Su.6.37.9 bālalīlādharo yo+ayaṃ devo rudrāgnisṃbhavaḥ/
mithyācāreṣu bhagavān svayaṃ naiṣa pravartate//
Su.6.37.10 kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ/
gṛhṇātītyalpavijñānā bruvate dehacintakāḥ//
Su.6.37.11 tato bhagavati skande surasenāpatau kṛte/
upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham//
Su.6.37.12 ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai/
teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat//
Su.6.37.13 tato grahāṃstānuvāca bhagavān bhaganetrahṛt/
tiryagyoniṃ mānuṣaṃ ca tritayaṃ jagat//
Su.6.37.14 parasparopakāreṇa vartate dhāryate+api ca/
devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca//
Su.6.37.15 vartamānairyathākālaṃ śītavarṣoṣṇamārutaiḥ/
ijyāñjalinamaskārajapahomavratādibhiḥ//
Su.6.37.16 narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān/
bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiñcinna vidyate//
Su.6.37.17 tadyuṣmākaṃ śubhā vṛttirbāleṣveva bhaviṣyati/
kuleṣu yeṣu nejyante devāḥ pitara eva ca//
Su.6.37.18 brāhmaṇāḥ sādhavaścaiva guravo+atithayastathā/
nivṛttācāraśauceṣu parapākopajīviṣu//
Su.6.37.19 utsannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu/
gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅkitāḥ//
Su.6.37.20 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati/
evaṃ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ//
Su.6.37.21 grahopasṛṣṭā bālāstu duścikitsyatamā matāḥ/
vaikalyaṃ maraṇaṃ cāpi dhruvaṃ skandagrahe matam//
Su.6.37.22 skandagraho+atyugratamaḥ sarveṣveva yataḥ smṛtaḥ/
anyo vā sarvarūpastu na sādhyo graha ucyate//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre grahotpattyadhyāyo nāma (ekādaśo+adhyāyaḥ, āditaḥ) saptatriṃśattamo+adhyāyaḥ //37//