aṣṭatriṃśattamo+adhyāyaḥ/

Su.6.38.1 athāto yonivyāpatpratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.38.2 yathovāca bhagavān dhanvantariḥ//

Su.6.38.3 pravṛddhaliṅgaṃ puruṣaṃ yā+atyarthamupasevate/
rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati//
Su.6.38.4 sa duṣṭo yonimāsādya yonirogāya kalpate/
trayāṇāmapi doṣāṇāṃ yathāsvaṃ lakṣaṇena tu//
Su.6.38.5 viṃśatirvyāpado yonernirdiṣṭā rogasaṃgrahe/
mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavena ca//
Su.6.38.6 jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak/
udāvartā tathā vandhyā viplutā ca pariplutā//
Su.6.38.7 vātalā ceti vātotthāḥ pittotthā rudhirakṣarā/
vāminī snāṃsinī cāpi putraghnī pittalā ca yā//
Su.6.38.8 atyānandā ca yā yoniḥ karṇinī caraṇādvayam/
śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā//
Su.6.38.9 mahatī sūcivaktrā ca sarvajeti tridoṣajā/
saphenilamudāvartā rajaḥ kṛcchreṇa muñcati//
Su.6.38.10 vandhyāṃ naṣṭārtavāṃ vidyādviplutāṃ nityavedanām/
pariplutāyāṃ bhavati grāmyadharme rujā bhṛśam//
Su.6.38.11 vātalā karkaśā stabdhā śūlanistodapīḍitā/
catasṛṣvapi cādyāsu bhavantyanilavedanāḥ//
Su.6.38.12 sadāhaṃ prakṣaratyasraṃ yasyāṃ sā lohitakṣarā/
savātamudgiredbījaṃ vāminī rajasā yutam//
Su.6.38.13 prasraṃsinī syandate tu kṣobhitā duḥprasūśca yā/
sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktasaṃsravāt//
Su.6.38.14 atyarthaṃ pittalā yonirdāhapākajvarānvitā/
catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet//
Su.6.38.15 atyānandā na santoṣaṃ grāmyadharmeṇa gacchati/
karṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ prajāyate//
Su.6.38.16 maithune+acaraṇā pūrvaṃ puruṣādatiricyate/
bahuśaścāticaraṇādanyā bījaṃ na vindati//
Su.6.38.17 śleṣmalā picchilā yoniḥ kaṇḍūyuktā+atiśītalā/
catasṛṣvapi cādyāsu śleṣmaliṅgocchritirbhavet//
Su.6.38.18 anārtavastanā ṣaṇḍī kharasparśā ca maithune/
atikāyagṛhītāyāstaruṇyāḥ phalinī bhavet//
Su.6.38.19 vivṛtā+atimahāyoniḥ sūcīvaktrā+atisaṃvṛtā/
sarvaliṅgasamutthānā sarvadoṣaprakopajā//
Su.6.38.20 catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet/
pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ//
Su.6.38.21 pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate/
dadyāduttarabastīṃśca viśeṣeṇa yathoditān//
Su.6.38.22 karkaśāṃ śītalāṃ stabdhāmalpasparśāṃ ca maithune/
kumbhīsvedairupacaret sānūpaudakasṃayutaiḥ//
Su.6.38.23 madhurauṣadhasaṃyuktān veśavārāṃśca yoniṣu/
nikṣipeddhārayeccāpi picutailamatandritaḥ//
Su.6.38.24 dhāvanāni ca pathyāni kurvītāpūraṇāni ca/
oṣacoṣānvitāsūktaṃ kuryācchītaṃ vidhiṃ bhiṣak//
Su.6.38.25 durgandhāṃ picchilāṃ cāpi cūrṇaiḥ pañcakaṣāyajaiḥ/
pūrayedrājavṛkṣādikaṣāyaiścāpi dhāvanam//
Su.6.38.26 yonyāṃ tu pūyasrāviṇyāṃ śodhanadravyasaṃbhṛtaiḥ/
sagomūtraiḥ salavaṇaiḥ śodhanaṃ hitamiṣyate//
Su.6.38.27 bṛhatīphalakalkasya dviharidrāyutasya ca/
kaṇḍūmatīmalpasparśāṃ pūrayeddhūpayettathā//
Su.6.38.28 vartiṃ pradadyāt karṇinyāṃ śodhanadravyasaṃbhṛtām/
prasraṃsinīṃ ghṛtābhyāktāṃ kṣīrasvinnāṃ praveśayet//
Su.6.38.29 pidhāya veśavāreṇa tato bandhaṃ samācaret/
pratidoṣaṃ vidadhyācca surāriṣṭāsavān bhiṣak//
Su.6.38.30 prātaḥ prātarniṣeveta rasonāduddhṛtaṃ rasam/
kṣīramāṃsarasaprāyamāhāraṃ vidadhīta ca//
Su.6.38.31 śukrārtavādayo doṣāḥ stanarogāśca kīrtitāḥ/
klaibyasthānāni mūḍhasya garbhasya vidhireva ca//
Su.6.38.32 garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā/
sarvathā tāṃ prayuñjīta yonivyāpatsu buddhimān/
apaprajātārogāṃśca cikitseduttarādbhiṣak//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre yonivyāpatpratiṣedho nāma (dvādaśo+adhyāyaḥ, ādito+)aṣṭatriṃśattamo+adhyāyaḥ//38//
uttaratantre dvitīyaṃ kaumāratantraṃ samāptam //2//